________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पञ्चमः प्रस्तावः। नतोऽसौ पर्यटेत्तत्र भोगभोजनलम्पटः // अथ तत्रापि नैवासौ लभते भोगभोजनम् / चुदादिषिङ्गलोकेन केवलं परिपौद्यते // पुनश्च तिर्यगायुष्के क्वचिनिष्ठां गते सति / बतौयपाटकाकारं मानुय्यकमवाप्नुते // अथ तत्र भवेदस्य पुण्यलेशः कथंचन / श्रान्तरेश्वर्ययुकत्वे मा छाया परिकीर्तिता // ततश्च / या छायास्य महाराज मा पुण्यलवलक्षणा / तया हि जीवलोकोऽत्र लभते भोगभोजनम् // तथा मनुष्यभावेऽपि राजदायदतस्करैः / रागादिभिश्च पौधेत धूर्ताकजनमन्निभैः / स ताम्रभाजनाकारे नरायुम्केऽतिलजिते / गच्छेद्देवभवं लोकस्तुर्यपाटकसन्निभम् // अन्तरङ्गमहारनच्छाया तत्र गरीयसी। नरेन्द्र जीवलोकस्य देवलोके विभाव्यते // ततस्तत्र भवे भूरि लभते भोगभोजनम् / दधानो राजताकारममरायुष्कभाजनम् // एवमेष महाराज लोकभौतो दिवानिशम् / बुभुक्षितो भवग्रामे बम्भमौति पुनः पुनः // उन्मत्तः कर्मयोगेन पापमव्या विलेपितः / रागादिभिः कृतारावैर्वेष्टितो धूर्ततस्करैः // For Private and Personal Use Only