SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः प्रस्तावः। 800 यावदोषणनादेन लाङ्गलोलामकारिणा / वामितो म्हगनाथेन कथंचित्र मृतस्तदा // किंबहुना। यद्यल्टतं मया कर्म तदानौं धनकाम्यया / तत्तत्पुण्योदयाभावाद्विपरौतमुपस्थितम् // किं वापरं निगद्येत बुभुक्षाक्षामकुक्षिणा / भिक्षापि च न लब्धाहो मया पुण्योदयं विना // ततो विषादमापन्नः सर्वकर्मपराङ्मुखः / स्थितोऽहं मौनमालम्ब्य कृत्वा पादप्रसारिकाम् // ततः स मागरो भने ममोत्साहविधित्मया / हितोपदेशदायोति तवाहमिति जल्पितः // उक्तं च तेन सागरेण / यथा / न विषादपरैरर्थः प्राप्यते धनशेखर / अविषादः श्रियो मूलं यतो धौराः प्रचक्षते // ततः सर्वथा विषादं विरहय्य प्रतिकूलेऽपि विधौ पुरुषः पुरुषकारेण धनमुपार्जयन्नेव पौरुषं लभते नान्यथा / किं बहना। अलौकमपि गदिवा परमपि मुषित्वा मित्रद्रोहमपि कृत्वा मातरमपि हत्वा पितरमपि व्यापाद्य सहोदरमपि निपात्य भगिनीमपि विनाश्य बन्धुवर्गमपि मारयित्वा समस्तपातकान्यपि विधाय पुरुषेण सर्वथा धनं खोकर्तव्यं / यतः कृतपातकोऽपि पुरुषो धनौ धनमाहात्म्यादेव पूज्यते खोकेन परिवार्यते बन्धुवर्गण माध्यते बन्दिवन्देन बहुमन्यते विद्वज्जनेन गम्यते विश्राद्धधार्मिकजनादपि For Private and Personal Use Only
SR No.020850
Book TitleUpmiti Bhav Prapanch Katha Part 02
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages599
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy