________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ अष्टमः प्रस्तावः। अथास्ति मानवावासे मन्पुरं सततोत्सवम् / मप्रमोद मिति ख्यातमचिन्त्यगुणभूषितम् // दानवारिकृताह्लादो महेभगतिविभ्रमः / पुरंदरसमो यत्र नरवर्गो विराजते // रूपलावण्यनेपथ्यनिर्विशेषोऽमरीजनैः / विलासिनौजनो यत्र नेत्रोन्मेषैर्विशिष्यते // तत्रारिकरिसङ्घातविपाटितकटस्थलः / निर्व्याजपौरुषख्यातो राजास्ति मधुवारण: // सर्वसाधारणं कृत्वा वितीर्णं येन नो धनम् / रूपरक्षितदारेण मौविदल्ला न धारिताः // तस्या स्ति पद्मपत्राक्षौ रूपलावण्यशालिनी। प्रधानवंशसभूता महादेवी सुमालिनी // या हृदि न्यस्तराजापि राज्ञो हृदयवर्तिनी। दत्यं दर्शितचित्रापि विचित्रगुणयोगिनी // अथ पुण्योदयेनाहं संयुक्तो निजभार्यया / भद्रग्टहीतसङ्केते तस्याः कुक्षौ प्रवेशितः // निष्क्रान्तः कालपर्यायात्मवयवसुन्दरः / छन्नः सोऽपि मया साधं जातः पुण्योदयोऽनघे // जाते च मयि संजातमानन्दरमनिर्भरम् / For Private and Personal Use Only