________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / तत्र वर्तमाना एवामौ नूनमत्र दृश्यन्ते। प्रकर्षणोक्तं / नष्टो मे संशयोऽधना। अत्रान्तरे करिवरादवतीर्ण: स लोलाचो राजा प्रविष्टश्चण्डिकायतने / तर्पिता मद्येन चण्डिका। विहितपूजः समुपविष्टस्तस्या एव चण्डिकायाः पुरोवर्तिनि महति परिसरे मद्ययानाथें / ततः सहैव तावता जनसमाजेन बद्धमापानकं / प्रकटितानि नानारत्नविघटितानि विविधमघभाजनानि / समर्पिताः समस्तजनानां कनकचषकानिकराः / प्रवर्तिता मधुवाराः / ततो विशेषतः पौयते प्रसन्ना। गौयते हिन्दोलकः / उपरि परिधीयते नवरङ्गकः / दौयते वादनेभ्यः / विधीयते नर्तनं / अभिनीयते करकिसलयेन। विधीयते प्रियतमाधरविम्ब / अवदीर्यते रदनकोटिविलमितेन / उपचौयते मदिरामदनिर्भरता। प्रहीयते लज्जाशङ्कादिकं / निमीयते दयितावदनेषु दृष्टिः / विलीयते गाम्भीर्य / स्थीयते जनै लविजम्भितेन / व्यवसीयते सर्वमकार्यमिति // इतश्च लोलाचनृपतेः कनिष्ठो भ्राता रिपुकम्पनो नाम पुवराजः / तेन मदपरवशतया कार्याकार्यमविचार्याभिहिता निजा महादेवी रतिललिता / यदुत / प्रियतमे नृत्य नृत्येति / ततः सा गुरुसमक्षमतिलज्जाभरालसापि लवयितमशक्नुवती भर्तुरादेशं नर्तित प्रवृत्ता / तां च नृत्यन्तौमवलोकयमानो मनोहरतया तलावण्यस्य विकारकारितया मधुमदस्याक्षिप्तचित्तस्ताडितोऽनवरतपातिना शरनिकरेण स लोलाचो नृपतिर्मकरध्वजेन तां प्रति गाढमध्युपपन्नशेतमा / न च शक्नोत्यध्यवसातुं / स्थितः कियतीमपि वेलाम् // दूतश्च 16 For Private and Personal Use Only