________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः / लठति नितरामर्थनिचयमंञ तदधोवर्तिनि पत्रफलकुसुमरजःकचवरे / ततस्तेषु परिभ्रमदिदमुहुण्ड्य कर्मपरमाणुनिचयमंज्ञेन तदीयफलकुसुमरेणुना पार्टीक्रियते भोगस्नेहनामकेन मकरन्दबिन्दुनिस्यन्दसन्दोहवर्षेण // ततो मया ग्टहीतवचनभावार्थन चिन्तितं। अये वृक्षास्तावेद ते सामान्यरूपाः शब्दरूपरसगन्धस्पर्शा भविष्यन्ति कुसुमानि पुनरपरिस्फुटास्तविशेषाः फलानि तु परिस्फुटास्तद्विशेषा एव शाखान्तराणि पुनस्तदाधारवस्तुस्थानानि तेषु च सञ्चरणं चित्तवानरलौवरूपस्य लोकोपचारेणाभिहितं यदाहुलौकिका: अमुत्र गतं मे चित्तमिति / एवं च स्थिते बुद्धं मयेदं तावत्समस्तं मुनिना भाषितं भोत्स्यते चेति विचिन्य मयाभिहितं / भदन्त ततस्ततः / गुरुराह। ततो भद्र भोगस्नेहार्दीभूते कर्मपरमाणप्रचयरजोगुण्डिते तत्र चित्तवानरलौवरूपशरौरे विकलतया स्थैर्यस्य भेदकतया विषरूपत्वात्तस्य रजमः संजायन्ते चतानि संपद्यते जर्जरीभावः व्याप्यते समन्तान्मध्यदेशः दह्यते विषरूपेण तेन रजमा। ततो भजते कृष्णरूपतां तच्छरोर क्वचित्मपद्यते रक्तीभावः। ततस्तत्र गर्भग्रहके वर्तमानं तत्तेषां सर्वेषां पूर्वोकानामुपद्रवविशेषाणां गम्यं भवति / ततो बाध्यते नानाविधं तैरिति / तदेष भद्र तस्य चित्तवानरलौवरूपस्य संरक्षणोपायो यदुत ग्टहीत्वा खवीर्यसंज्ञेनात्महस्तेन दृढमप्रमादनामकं वज्रदण्डं तच्चित्तवानरलौवरूपं तैरक्षनामकैर्गवाविषयवृक्षफलभक्षणस्पृहया निर्गच्छदास्फोव्य निवारणेयं / तथापि चटुलतथा निश्चरत्पुनः पुनराक्रोडनौयं / ततो निषिद्धबहिर्गमनस्य निवृत्तसहकाराम्रकाभिलाषस्य For Private and Personal Use Only