________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 1.81 मंजातं मे तत्र मुनिवचने स्वरुया श्रद्धानं। प्रतिपक्षोऽसौ हितबन्धुबुद्या महत्तमः। अभिहितो मुनिवरः। यदाज्ञापयति नाथस्तदेवाहं करिष्ये। ततोऽभिवन्द्य तं मुनिवरं गतोऽहं खभवने / ततः प्रति जातोऽहं सम्यग्दर्शनसंयुतः / तत्त्वश्रद्धामपूतात्मा विशिष्टज्ञानवर्जितः // तदेव सत्यं निःशङ्क यजिनेन्द्रः प्रवेदितम् / एतावन्मावतुष्टोऽहं तदा जातो वरामने // सदागमो हि विज्ञानं खमावेदयते तरा। केवलं सूक्ष्मभावेषु न मे बोधः प्रवर्तते // न संजातास्तदा सूक्ष्म विविक्रज्ञानहेतवः / गरवः पटुवाचोऽपि विना मे निजयोग्यताम् / यतः / खयोग्यतैव चार्वणि श्रद्धानज्ञानकारणम् / गुरवः केवलं तस्यां भवन्ति महकारिणः / / तथादि। अकसके तथा लग्ने बोधार्थ मे सकोविदे। न श्रद्धानं ममोत्पन्नं तदा यत्नशतैरपि // ततः परं पुनर्जातोऽनन्तवारा वरानने / सदागमेन सम्बन्धः श्रद्धाशून्यस्तथाप्यभूत् // अतो यदा यदा पुंसो यावती योग्यता भवेत् / तदा तदा भवत्यस्य तावानेव गुणोद्भवः // 1:36 For Private and Personal Use Only