________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8.2 उपमितिभवप्रपञ्चा कथा / सहनितम्बबिम्बेन मन्दसञ्चारमन्थरा / लावण्यामृतपूर्णाङ्गो सर्वथा भुवनातिगा // तावत्किं जीवितेनेह निष्फलेन प्रयोजनम् / अतोऽहं मानयाम्येनां सर्वथा चारुलोचनाम् / / तदिदं रत्नबोहित्यमेषा च हरिणेक्षणा / न मे संपद्यते तावद्यावत्रो धातितो हरिः // ततः पातकपूर्णन मित्रदयवशात्तदा / हरिं व्यापादयामीति मया चित्तेऽवधारितम् // नालोचितं हरेचित्त निर्व्याजस्नेहनिर्भरम् / न विज्ञातं महापापं न दृष्टं कुलदूषणम् // रूविता च परा मैत्री विस्मृता साधुकारिता / उपचाराः परिभ्रष्टा निर्नष्टं सत्यपौरुषम् // अथ बोहित्यपर्यन्ते रात्रावुत्थाय संस्थितः / हरिः शरीरचिन्तार्थं पापेन प्रेरितो मया / ततो मां वीक्षमाणोऽसौ किमेतदिति चिन्तया / व्याकुलो विषमस्थत्वाहाङ्कत्य पतितो जले // द्राकारादुत्थिता लोकाः कोलाहलपरायणाः / मयूरमञ्जरौ चस्ता स्थितोऽहं शून्यमानसः // अथ तत्तादृशं वीक्ष्य नृशंसं कर्म मामकम् / समुद्राधिपतिर्देवो गतः कोपं ममोपरि // तुष्टो हरिकुमारस्य कुन्देन्दुविशदैर्गुणैः / म कृत्वा भौषणं रूपमायातो घोरमानमः // For Private and Personal Use Only