________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सप्तमः प्रस्तावः। 168 अन्यच्च / तत्र संसारप्रदीपनके ममुल्लसन्ति कलहा वंशस्फोटरवैः समाः / / रागद्वेषानिनोत्तप्ताः समुत्तिष्ठन्ति जन्तवः / / ते च कोलाहलं तत्र कुर्वन्त्येव सुदारुणम् / क्रन्दन्ति डिम्मरूपाभाः कषायाश्चित्ततापिनः // अशुद्धलेश्यासंज्ञाश्च धावन्येता महेलिकाः / अन्धा व रटन्यत्र मूर्खा रागानिता पिताः / / जानन्तोऽपि क्रियाहौना नराः क्रोशन्ति पङ्गवः / सदा किलिकिलायन्ते नास्तिकाः षिगसबिभाः // मुष्णन्ति धर्मसर्वस्खं नृणामिन्द्रियतस्कराः / तथात्मगेहसाराणि दह्यन्ले रागवहिना // केचित्तु परिदेवन्ते तहवा कृपणा इव / किं कुर्मः शक्यते नेदं विध्यापयितुमौदृशम् // तदेवमौदृशं भट्र मरा गाढविमंस्थुलम् / भवप्रदीपनं रौद्रं साधुना तेन वर्णितम् // परस्परं हि लोकानां तत्र चाता न विद्यते अमातापुत्रकं तेन कारणेन निवेदितम् // मन्त्रवादी पुनस्तत्र विबुद्धः परमेश्वरः / मर्वज्ञस्तेन चोत्थाय विहितं तीर्थमण्डलम् / / तच्च गौचन्द्रकाकारे मध्यलोके प्रकाशितम् / कृतात्मकवचेनैव सूत्रमन्त्रस्य रेखया // श्राकानं जीवलोकानां धर्मदेशनया कृतम् / 122 For Private and Personal Use Only