Book Title: Siddha Hemshabdanushasan Laghuvrutti Part 01
Author(s): Jesingbhai Kalidas Trust
Publisher: Jesingbhai Kalidas Trust
Catalog link: https://jainqq.org/explore/023381/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ श्री सिद्ध-हेमशब्दानुशासनल...घु... धृ.. त्तिः प्रथमो विभागः Mor Anand ala Page #2 -------------------------------------------------------------------------- ________________ ॥ नमः श्रीजिनशासनाय ॥ श्री सिद्धहेम-शब्दानुशासन__ लघुवृत्तिः [ पट्सहस्रीत्यपरामिधा ] प्रथमो विभागः [ साध्यिायद्वयात्मकः समासपर्यन्तः ] ॥ आगमिकतत्वजिज्ञासा शास्त्रतत्त्वेपसा च विधिवत् सम्यक् शानशैल्या गुरुमुखेन व्याकरणाध्ययनमन्तरान लब्धप्रतिष्ठा भवति ॥ - - : प्रकाशका । श्री-जेशिगभाई-कालीदास ट्रस्ट-अमदावाद कार्यवाहका: प्रथमावृत्तिः || परिवर्द्धित संस्करणं || विक्रम सं. १००० ॥ प्रथमावृत्तिः २०२९ वीर-नि. सं. सिद्धहेम सं. - । २४९९ ॥ Page #3 -------------------------------------------------------------------------- ________________ GEI 15 पुतिक-प्राप्तिस्थानम्-.. मनुभाई जैशीगभाई शाह शाहदहाइट हाउस सासे, त्रणी एलिसनीन, अमदावाद ___ व्याकरणाध्येतणामुपयोगि किंचित् * प्रतिदिनं मूलपाठः सम्यक् घोषणीया. * पुनरावर्तनं च प्रत्यहं विधेयम्... * व्याकरणादन्यत् साहित्यशास्त्रादिकं पञ्चा. ध्यायी-पाठादर्वाग् न किमपि पठनीयम्. * ज्ञानाचार-मर्यादा सम्यक् परिरक्षणीया. * व्याकरणं हि शब्दशास्त्रं, तत्र नार्थप्राधान्यमतः मूलपाठः सम्यकपरिचिन्तनीयः. मुद्रक:भानुचंद्र नानचंद महेता . बहादुरसिंहजी प्री. प्रेस, पालीताणा [ सौराष्ट्र ] Page #4 -------------------------------------------------------------------------- ________________ પ્રકાશક તરફથી કાકરાણા શાસનના સ્તંભ-સમા, વિસે મળી શ્રમણ-શ્રમણીઓના ભાષાકીય રનની નકકરતા લાવનાર વ્યાકરણના જ્ઞાનને સરળતાથી મેળવવા માટે બાલસુલભ સુગમ શેલિથી પૂ. કલિકાલ–સર્વજ્ઞ આ૦ શ્રી હેમચંદ્રસૂરીશ્વર ભગવંતે વિરચેલ શ્રી સિદ્ધહેમશબ્દાનુશાસનની ૧ લાખ શ્લેક પ્રમાણ રચના વિ. સં. ૧૧૯૩માં કરેલ. એક પ્રસંગે પરમહંત કુમારપાલ મહારાજ સભામાં ચાલતી જ્ઞાનગોષ્ઠીમાં વ્યાકરણનું જ્ઞાન ન હોઈ ભાષાકીય અશુદ્ધિથી પ્રભાવિત બન્યા, એટલે તેઓની વિનંતિથી તેઓના હિતાર્થે છ હજાર લેક પ્રમાણ લgવૃત્તિની રચના પૂ. કલિકાલસર્વજ્ઞ આચાર્યશ્રીએ ૧૮૦૦૦ કલોક પ્રમાણ બૃહદ્દવૃત્તિના આધારે કરી. જેનું કે ઉમંગપૂર્વક અધ્યયન પાકી વયે પહોંચેલ પરમહંત કુમારપાલ મહારાજ રાજકાજમાં બીજે સમય એ છે મળતાં પાલખીમાં જતાં-આવતાં ચાલુ મુસાફરીએ પણ કરતા. જેને કે નિદેશ સુખપૃષ્ઠ પર અંકિત છે. આવું મહાભાગ્યશાલી લઘુવૃત્તિ (૭ હજારી Page #5 -------------------------------------------------------------------------- ________________ નામે પ્રસિદ્ધ થયેલ ) વ્યાકરણ વર્તમાનકાળ દીક્ષા ગ્રહણ કરનારા શક્તિસંપન્ન શ્રમણ-શ્રમણીઓને સંયમપગી જીવન ઘડતરની ભૂમિકા તૈયાર કર્યા પછી ભણવા માટે ખૂબ જ જરૂરી-ઉપયોગી હોઈ આ ગ્રંથનું પ્રકાશન અવસરચિત લાગવાથી અમારા ટ્રસ્ટ તરફથી પ્રથમ પ્રકાશિત થયેલ આવૃત્તિની નકલે ખપી જવાથી પુનઃ પ્રકાશનની વિચારણા અને છેલ્લા ૪-૫ વર્ષથી થયેલી, પણ ગ્ય સંપાદન કરી આપનારના અભાવે કામ વિલંબમાં પડેલ. અમારા ભાગ્યે આગમ સમ્રાટ, આગમોના તલસ્પર્શી વ્યાખ્યાતા, પ્રૌઢ-પ્રવચનપ્રભાવક, આગમોદ્ધારક ધ્યાનસ્થ સ્વર્ગત પૂ આચાર્ય શ્રી આનંદસાગરસૂરીશ્વરજી ભગવંતના પટ્ટધર, વાત્સલ્ય સિંધુ, પૂ૦ ગચ્છાધિપતિ આ. શ્રી માણિકય- ' સાગરસૂરીશ્વરજી મહારાજ સામ્રાજ્યવતી પૂ. આગમતારક આચાર્યદેવના શિષ્યરત્ન શ્રી સિદ્ધચક્રાશાધન તીર્થોદ્ધારક, સ્વ. પૂ. આ૦ શ્રી ચંદ્રસાગરસૂરિ ભગવંતના શિષ્યરત્ન, પરમ તપસ્વી શાસન રક્ષક, પૂલ ઉપાધ્યાય મસાગરજી મહારાજના શિષ્યરત્ન પૂ. મુનિ શ્રી અભયસાગરજી મહારાજ ગણું સાથે ગયા Page #6 -------------------------------------------------------------------------- ________________ પોષ મહિને પ્રસંગેાપાત વાત નિકળતાં પૃષ્ઠ ગણિવય શ્રીના પેાતાના આઠ ખાલમુનિઓને લઘુવૃત્તિ ભણાવતી વખતે, પુસ્તકની દુર્લભતા અને ભણનારને ઉપયેગી થાય તેવા વ્યવસ્થિત સ`પાદ્ઘનવાળા પુસ્તકની ખામીના સ્વાનુભવ સાંભળી અમાએ ટ્રસ્ટ તરફથી પ્રકાશન કરવા ધારેલ લઘુવૃત્તિ વ્યાકરણના પુનમુદ્રણની વાત રજુ કરી. પુ૦ ગણિવય જેથી અમાને ખૂ* આનન્દ્વ થયા. એ સ’પાદનની જવાબદારી સ્વીકારી, પૂ॰ ગણિવર્ય શ્રીના સ્વાનુભવ પ્રમાણે ભણનારા ખાલમુનિ કે તરૂણુ શ્રમણ-શ્રમણીઓના મને વૈજ્ઞાનિક દૃષ્ટિકાણુથી એછા પ્રયત્ને, નક્કર શૈલિથી, ઉમગઉત્સાહપૂર્વક વ્યાકરણ જેવા ગેાખણપટ્ટીપ્રધાન વિષયમાં આગળ ધપી શકે, તે આશયથી ગ્ર'પાદનની આગવી શૈલિથી પૂ॰ ગણિવર્ય શ્રીએ પ્રયત્નપૂર્વક આ મુદ્રણમાં ધ્યાન આપ્યું છે, જે બદલ મા તેઓના આભારી છીએ. અમારા સ્વ॰ પિતાજી જેશિંગભાઈ કાલીદાસ શાહે શાસનસમ્રાટ, प्रौढ પુણ્ય પ્રતાપી, સ્વ॰ પૂર્વ આ શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજની ઢારવણી Page #7 -------------------------------------------------------------------------- ________________ પ્રમાણે ઘણું ધર્મકાર્યો કર્યા છે, અને પુસ્તક ફંડ પણ આવા મહત્વના ગ્રંથોના પ્રકાશન આદિમાં વપરાય છે. આ પ્રસંગે પૂ. સ્વ. આ. શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજની મંગલ પ્રેરણા અને પૂજ્ય પિતાશ્રીની ઉદાત્ત ધર્મભાવનાની અનુમોદના કરીએ છીએ. પૂ. સંપાદક મહારાજ શ્રીને સંક૯પ હતું કેપાઠ્યપુસ્તક તરીકે આવા વ્યાકરણ ગ્રંથમાં એક પણ અશુદ્ધિ ન રહે, પણ દિલગીરી સાથે કબૂલવું પડે છે કે-૫૦ મહારાજશ્રી અનેક કામમાં વ્યસ્ત હોઈ, તેમજ ટાઈપના આકસ્મિક પરિવર્તનેના કારણે ધાર્યા કરતા પણ વધુ અશુદ્ધિઓ આ પ્રથમ ભાગમાં વહી જવા પામી છે. ૫૦ મહારાજશ્રીનું તથા પ્રેસવાળાનું આ તરફ ધ્યાન ખેંચ્યું છે. હવે પછીના ભાગમાં આવું ન બને તે માટે કાળજી રાખવા અનુરોધ કર્યો છે. દુ:ખાતા દિલે શુદ્ધિપત્રક ગ્રંથની પાછળ આપેલ છે. છેવટે દેવ-ગુરૂ કૃપાએ આવા પાપગી પાયાના ગ્રંથ સમા વ્યાકરણના પ્રકાશનને લાભ અમને મળ્યો છે, તે બદલ હર્ષ વ્યક્ત કરવા સાથે અનેક પ્રવૃત્તિઓ, સતત વિહાર આદિ પ્રતિરોધ વચ્ચે પણ ઝડપી આ Page #8 -------------------------------------------------------------------------- ________________ પ્રથમ વિભાગનું સંપાદન કરી આપવા બદલ ૫૦ ગણિવર્યશ્રીને તથા આની પ્રેસ કેપી. આદિ કરવામાં રોગ્ય સહકાર આપનાર બાલમુનિશ્રી હેમચંદ્રસાગરજી મહારાજ, મુનિ રવીંદ્રસાગરજી. મહારાજ, મુનિ સેમશખરસાગરજી મહારાજ, સુનિ નયશેખરસાગરજી મહારાજ, તથા સુંદર વચ્છ મુદ્રણ કરી આપનાર શ્રી બહાદુરસિંહજી. પ્રિન્ટીંગ પ્રેસ પાલીતાણાના કાર્યવાહકોને તેમજ પૂજ્ય મહારાજશ્રીની દેખરેખ તલે વ્યાવહારિક રીતે પ્રેસ-છપાઈ આદિની સઘળી જવામદારી ઉઠાવનાર ચાણમા નિવાસી શેઠ બાબુલાલ કેશવલાલ શાહ (હાલ ૧૧, નગરશેઠ માકેટ રતનપળ,અમદાવાદ) મુખપૃષનું ચિત્ર દોરી આપનાર આર્ટિસ્ટ શ્રી દલસુખભાઈ શાહ આદિના ધમપ્રેમની સાદર અનુમોદના કરીએ છીએ. - લિ વીર નિ, સં. ૨૪૯૯ સારાભાઈ જેસિંગભાઈ વિ. સં. ૨૦૨૯ મનુભાઈ જેસિંગભાઈ ચિનુભાઈ વાડીલાલ પોષ વદ ૨ બ કુ ભાઈ ભગુ ભાઈ બુદ્ધિધન સા રે ભાઈ ૨૦-૧-૭૩ કાર્યવાહ, | શેઠ શ્રી જે.કા.ક્રસ્ટ-અમદાવાદ Page #9 -------------------------------------------------------------------------- ________________ વ..... દનાં જલિ પરમ પૂજ્ય પ્રૌઢપ્રતાપી શાસનપ્રભાવક અનેક તીર્થોદ્ધારક બાળબ્રહ્મચારી શાસનસમ્રાટુ વ, પૂ. શ્રી ૧૦૦૮ શ્રીયુત્ આચાર્યદેવશ્રી વિજયનેમિસૂરીશ્વરજી મહારાજના પવિત્ર ચરણ કમલોમાં ભાવભરી વંદનાંજલિ નિવેદક, મનુભાઇ જેસિંગભાઈ Page #10 -------------------------------------------------------------------------- ________________ શાસનસમ્રાટુ સૂરિચક્રચક્રવર્તી કદંબગિરિતીર્થોદ્ધારક સ્વ, આ, મહારાજ શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજ જન્મ વિ. સં. ૧૯૨૯ કા. શુદ ૧ શનિ મહુવા દીક્ષા વિ. સં. ૧૯૪૫ જેઠ શુદ ૭, ભાવનગર આચાય પદ વિ. સં. ૧૯૬ ૪ જેઠ સુદ ૫, ભાવનગર સ્વર્ગવાસ વિ. સં. ૨૦૦૫ આસો વદ ૦)) દીવાળી શુક્ર મહુવા Page #11 --------------------------------------------------------------------------  Page #12 -------------------------------------------------------------------------- ________________ તમને તે જ સાહિત્ય અને સંસ્કારના અનુરાગી રવ. શેઠશ્રી જેસિંગલાલ કાળીદાસ શેરદલાલની છ વ ન ઝ ૨ મ ર -~-- --- સંવત ૨૦૦૨ ની વાત છે, સ્વર્ગસ્થ શેઠશ્રી જેસિંગભાઈ પિતાના બે લાડકવાયા સંતાનને લઈ પૂજ્ય શાસન સમ્રાટુ શ્રી વિજયનેમિસૂરીશ્વરજી મહારાજ સાહેબને વંદન કરવા માટે ગયા હતા, ત્યાં વાતમાં ને વાતમાં તેઓશ્રીએ આચાર્ય મહારાજને પિતાને શુભ સંક૯પ જણાવતાં કહ્યું મારી મિલકતના અમુક ભાગની રકમના યાજમાંથી જે રકમ ભેગી થાય તે રકમ સાત દેત્રોમાં વાપરવા ઈચ્છું છું. - પૂજ્ય આચાર્ય મહારાજશ્રીએ આ શુભ સં. ૫ને આશીર્વાદ આપ્યા અને આ સખી ઉદાર મના શેઠીએ તરત જ પિતાની અમુક મિલ્કતનું સ્ટ કરી નાખ્યું. Page #13 -------------------------------------------------------------------------- ________________ આજે તે તેઓશ્રી દિવંગત થયા છે, પરંતુ તેમના એ પુણ્યકાર્યની દિવ્ય જ્યોત આજે પણ ઝગમગી રહી છે. ' શાસન સમ્રાટ્ વિજયનેમિસૂરિજી મહારાજ ચાહેબના તેઓ અનન્ય ભક્ત અને આજ્ઞાંકિત વિનેય; ગૃહસ્થ શિષ્ય હતા, તેઓશ્રીની શુભ પ્રેરણાથી તેમણે અનેક જિમંદિરમાં ઘણુ જિનબિંબે ભરાવવામાં તેમ જ પ્રતિષ્ઠા વગેરે શુભ કાર્યોમાં લક્ષમીના મમત્વને ત્યાગ કરીને ઘણાં પુણ્ય કાર્યો કર્યા છે. - આ સિવાય તેઓશ્રીએ મહા મંગલકારી પાપ નિવાસ્ક ને શાંતિદાયક નવકાર મહામંત્રને વિધિપૂર્વક નવ લાખ જાપ પૂર્ણ કર્યો હતો અને તેની પૂર્ણાહૂતિના સંદર્ભમાં ભારે દબદબાપૂર્વક અને અદકેરા ઉત્સાહથી શ્રી સિદ્ધચક્રનું પૂજન કરાવ્યું હતું. - શેઠશ્રી તે આજે ચાલ્યા ગયા છે. પરંતુ કેટલાક માનવી ફૂલ જેવા હોય છે, ફૂલ ખરી જાય છે, પણ પાછળ પમરાટ છોડી જાય છે, તેની પાંખડી પાંખડી ખત્મ થઈ જાય છે. પરંતુ તેની દરેક પાંખડી તેની મધુર સુવાસ મુકી જાય છે. Page #14 -------------------------------------------------------------------------- ________________ કળા-સાહિત્ય અને સંસ્કારના અનુરાગી | સ્વ, શેઠશ્રી જેશીંગભાઈ કાળીદાસ શેરદલાલ જન્મ : સ્વર્ગવાસ : સં. ૧૯૨૯ ચૈત્ર વદ ૮ સં. ૨૦૧૦ આસો વદ ૩ અમદાવાદ અમદાવાદ Page #15 --------------------------------------------------------------------------  Page #16 -------------------------------------------------------------------------- ________________ {{ શેઠશ્રી પણ એક એવું પુણ્ય પુષ્પ હતા, આજે તેઓશ્રી નથી પણ તેમની સુવાસ આજે પણ મ્હે ક મ્હેક થાય છે અને એ સુવાસ કાયમ રહે તે માટે તેમના સુપુત્રા શ્રી મનુભાઈ અને શ્રી સારાભાઈ તેમના પૂજ્ય પિતાશ્રી શેઠશ્રી જેસિંગભાઈ કાલીદાસ ટ્રસ્ટમાંથી, પુણ્યકાર્યોમાં પેાતાના પિતાશ્રીના જેવા જ ઉત્સાહ અને ઉમ'ગથી ઉછળતા હૈયે સાથ અને સહકાર આપે છે. પૂ॰ સાધુ-સાધ્વી ભગવતૅને અભ્યાસમાં ઉપયેગી પાઠ્યપુસ્તક રૂપ લઘુવૃત્તિના આ પ્રકાશનના કાય પ્રસંગે શેઠશ્રીની પુનિત ધ ભાવનાને ગુણાનુરાગપૂર્વક શ્રહાંજલિ. લી જે. ફા. ટ્રસ્ટના કાય વાહક જિનશાસનનુ રહસ્ય પર ज्रइ जिणमयं पवज्जह ता मा बवहार - णिच्छए सुयह 99 —જો જિનશાસન માન્ય રાખવું હોય તા વ્યવહાર અને નિશ્ચય અને નયને સાપેક્ષ પણે સ્વીકારવા જરૂરી છે. Page #17 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् अयि भोः प्रवरशेमुषीधनाः ! विशुद्धधारणाऽऽचान्तस्वान्ताः! प्रवरविद्याचरणपथावनीनानां संयमैकदत्तचित्तानां श्रमण-श्रमणीनां जीवनशुद्धि-संयमस्फाति-नैर्जरिकफल. शुद्धिप्रत्यल-प्रवचनमात्रष्टकसम्पन्न-चरणकरणसप्ततिसनाथसंयमधर्मपालनं परमावश्यकम् । संयमपालनमूलमेव व्यवस्यते संयमपथोत्कगाभिमिः विपुलश्री--स्नेहालुस्वजनपरिकरित-सुखसमृद्धिपरित्यजनादूवं खड्गधारानुरुप--चारित्रधर्म--मर्यादाऽऽत्मीकरणरुपेण : तपोधर्म-परिषहसहन-विविधदेशविहृति-लोचादि. कष्टसहनादिके सत्यपि समिति-गुप्तिपालन-सुदक्षत्व-परि. कर्मणायाम् । तत्रापि छद्मस्थानां गुप्तिधर्मस्य प्रवरत्वेसत्पपि तत्र अनाद्यनवदग्रसंस्कार-प्रतिसंस्काराणां गुपिल. आलाक्रान्तत्वेन स्थेमानमलभमानानां प्रवर्त्तमानयोगानां समितिपञ्चकरुपेणाऽऽज्ञानुसारित्वविधानमावश्यकम् । नत्र चान्यासां समितीनां सुपाल्यत्वमपेक्षया, परं भाषासमितिस्तु गुरुगमाचारेणानाधिगतप्रत्यरत्वानां सुदु. पाल Page #18 -------------------------------------------------------------------------- ________________ अनवद्य-हित-तथ्याज्ञानुसारिवचनप्रयोगाधीना भाषासमितिः । हि वचनानामनवद्यत्वं, हितत्वं, तथ्यत्वम, आज्ञानु. सारित्वं च न स्वेक्षिकयाऽवसीयते, तदर्थ सद्गुरुनिश्रया विनया-स्मार्थिता-मुमुक्षुभावादिपरिकरितं हि शास्त्रज्ञानमावश्यकम् । शास्रज्ञानमपि सतर्कपरीक्षा-विशिष्टोहापो हादिसमन्वितं क्षेत्रबीजानुपाति समावश्यकम् । तदर्थं च भाषाकीयं हि सुदक्षत्वं सम्पादनीयं, तद्धि विना ब्याकरणाध्ययनं न सम्पनीपद्येत । अत एव चाऽनुयोगद्वारप्रभृतिषु भाषायां सत्यत्वसंस्कारापादनक्षम-नैकसाधनेषु व्याकरण-परिकर्मितं दक्ष त्वमपि व्यावर्णितमस्ति । तदनुपातेन प्रस्तुतं हि कलिकालसर्वज्ञप्रभुकल्पैः श्रीमद्भिः हेमचन्द्राचार्यपादैः परमाहतकुमारपालराजर्षीणां शास्त्र सुदक्षत्वसम्पत्तये विनिर्मितायाः श्रीसिद्धहेमलघुवृत्ते: षट्सहस्रीत्यपराभिधायाः पुस्तकरत्नमिदं प्राक् प्रकाशित. मपि वर्तमाने ह्यनेहसि पिपडीषूणां श्रमण-श्रमणीनां संख्याधिकत्वेन प्रतिदौर्लभ्यादिना च सदध्ययनोपयोगि सम्पादनस्यवि शिष्टपद्धत्या पुनर्मुद्रितं हि समुपदीक्रियते Page #19 -------------------------------------------------------------------------- ________________ १४ सुविद्वन्म तल्लजानुशास्ति - सम्पादनबाणां श्रमण-श्रम. णीनां सेवायाम् । सम्पादने ह्यस्मिन् चिरत्नाध्ययनाध्यापन-प्रणालिकाsनभिज्ञानामध्येतृणां पाठयितृणां चाध्ययनाध्यापने सुगमता भवेदिति हि लक्ष्यीकृत्य व्यवसितं वर्तते । सुविशिष्टपद्धतिं विना हि व्याकरणशास्त्रं न हि सुरुचिकरं भवतीत्यतः रुचि - धृति-धारणी - हशक्तिप्रभृतीनां समुदायं यथायगमवेक्ष्य पृथक्करण - पदार्थ परिसंख्यानप्रयोग सारुप्यादिपद्धतिसनाथं प्रस्तुतं हि व्याकरणं यदि समधीयेत समध्याप्येत वा ! तर्हि सुरसापादनेनाध्येतृणां भाषासमितेः सुदुष्पाल्यत्वस्यापि सुपाल्यत्वे पर्यवसानार्थं व्याकरणाध्ययनं सम्यग् प्रत्यलं भवेदिति संपादकस्यैतत्पंक्तिलेखकस्यानुभूति - भूमिकागतां हि सुदृढ विश्वासः । विभागत्रयात्मकस्यास्य सुनिर्धारितस्यायं समासप्रकरणपर्यतो हि प्रथमो विभागः सार्द्धाध्यायद्वयात्मकः दशपादपरिमितः विहारोद्यत - साधुसाध्वी- वहन सौकर्यायापादितः सन् यथामति शक्त्यनुरूपं सज्जीकृत्य प्रस्तूयतेऽध्ययनोद्यतानां संयमिनां पुरतः । कृतेऽपि प्रयत्ने छाद्मस्थ्यप्रयुक्ताऽनवधान - सीसका • Page #20 -------------------------------------------------------------------------- ________________ क्षरसंयोजकक्षति----कार्यबाहुल्यादि--प्रयुक्तानामशुद्धीनां परिमार्जनं "विशोध्य पठन्तु" शीर्षकाधान्यस्तशुद्धपाठानाम् तत्र २ समुपयोजने विहिताग्रहः क्षतिदोषादिनिमित्तं मिथ्यादुष्कृतमर्थयमानो विरमे ।। चीर नि. सं. २४९९ / __वि. सं २०२९ पौष शुक्ल १० रविवार मकरसंक्रांतिः उत्तरायण ..-प्रारंभदिन जैन मर्चन्ट सोसायटी, जैन उपाश्रय, अमदावाद-७ संपादकः परमपूज्य-तपस्विमूर्धन्यशासनसंरक्षकोपाध्यायश्रीधर्मसागर-गणिवर्यानां चरणकमलचश्चरीकायमाणः मुनि-अभयसागरः Page #21 -------------------------------------------------------------------------- ________________ - - - साध्यिायद्वयात्मके दशपादरूपे सस्मिन् प्रथमे विभागे स्त्राणां इयत्तावधारणमेवम्ःभध्यायः पादः सूत्रसंख्या - १ २ اسم ४१ | प्रथमाध्यायस्य सूत्रसंख्या २४१ ه م م ११८ । १२४ | द्वितीयाध्यायस्य सूत्रसंख्या -१०५ ४६० سم ه مر لم १६३ । तृतीयाध्यायस्य पादद्वयस्थ १५६ । सूत्रसंख्या ३१९ सर्वसूत्राणां योगसंख्या १०२० विंशत्यधिकं सहस्रकम् । Page #22 -------------------------------------------------------------------------- ________________ - - व्याकरणाध्ययनोपयोगि-लघुवृत्तेः प्रथम-भागे ह्यस्मिन् प्रकरणैकादशकं वर्तते अध्यायः पादः सूत्राणि १ संज्ञाप्रकरणम् ११ २ स्वरसंधिप्रकरणम् १ २ १तः ३० पर्यन्तम् ३ असंधिप्रकरणम् १ २ ३१ तः४१ ४ व्यञ्जनसंधिप्रकरणम् .. १ ३ ५ षड्लिंगप्रकरणम् به سه مه ه له مه م م ع ه ७ कारकप्रकरणम् २ २ ८ षत्व-गत्वप्रकरणम् २ ३ ९ स्त्री-प्रत्ययप्रकरणम् २ ४ .............--- १० गतिसंज्ञाप्रकरणम् ३ १ १ तः १७ पर्यन्तम् ११ समासप्रकरणम् ३ १ १८ तः १६३ ,, १२ समासाश्रयकार्यप्रकरणम् ३ २ Page #23 -------------------------------------------------------------------------- ________________ - - श्रीसिद्ध-हेम-व्याकरणप्रणेत कलिकालसर्वज्ञ - स्तुतिः भ्रातः ! संवृणु पाणिनिप्रलपितं कातन्त्रकन्था वृथा, मा कार्षीः कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? । किं कण्ठाभरणादिभिर्षठरयस्यात्मानमन्यैरपि; श्रूयन्ते यदि तावदर्थमधुरा श्रीसिद्धहेमोक्तयः ॥ १ ॥ ॐॐॐ श्रीहेमचन्द्रः कविकालिदासं, सर्वज्ञकल्पः कविचक्रवर्ती। योगे च पातञ्जलयोगसूत्रं; ज्ञानात् मुनीन्द्रोऽप्यधरीचकार ॥२॥ Page #24 -------------------------------------------------------------------------- ________________ ॥ श्रीवर्धमानस्वामिने नमः ॥ श्रीहेमचन्द्राचार्यविरचितं स्वोपज्ञ-लघुवृत्तिसंवलितं । श्रीसिद्धहेमचन्द्र-शब्दानुशासनम्। AAAAAAt Homxxx प्रणम्य परमात्मानं, श्रेयःशब्दानुशासनम् । आचार्यहेमचन्द्रण, स्मृत्वा किञ्चित् प्रकाश्यते ॥१॥ अर्ह । १।१।१। अहमित्येतदक्षरं परमेश्वरस्य परमेष्ठिनो वाचकम् , मङ्गलार्थ शास्त्रस्याऽऽदौ .. प्रणिदध्महे ॥१॥ Page #25 -------------------------------------------------------------------------- ________________ २] सिद्धिः स्याद्वादात् । १ । १ । २ । स्याद्वादात्= =अनेकान्तवादात् =र्निष्पत्तिः ज्ञप्तिश्व [ हैमशब्दानुशासनस्य अनुक्तानां= प्रकृतानां शब्दानां सिद्धिः= वेदितव्या ॥ २ ॥ _लोकात् । १ । १ । ३ । सिद्धि:= = संज्ञानां न्यायानां च |लोकाद्= = वैयाकरणादेः =ज्ञप्तिश्व वेदितव्या, वर्णसमाम्नायस्य च ॥ ३॥ Page #26 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्ति: । तत्र औदन्ताः स्वराः । १ । १ । ४। औकारावसाना वर्णाः इई स्वरसंज्ञाः स्युः । अ आ उ ऊ ऌ ॡल ऋ ॠ एक - द्वि- त्रिमात्रा ह्रस्व - दीर्घ- प्लुताः । १ । १।५। मात्रा कालविशेषः । एक - द्वि-त्रि- उच्चारणमात्राः औदन्ता वर्णाः यथासङ्ख्यं ओ औ ॥ ४ ॥ ह्रस्व - दीर्घ - प्लुतसंज्ञाः स्युः । Page #27 -------------------------------------------------------------------------- ________________ [ हैमशब्दानुशासनस्य अ इ उ ऋल, - आई ऊ ऋ ल ए ऐ ओ औ, आ ३ ई ३ ऊ ३ इत्यादि ॥५॥ अनवर्णा नामी । १।१।६। अवर्णवर्जाः .. . औदन्ता वर्णाः नामिसंज्ञाः स्युः । उऊ - ऋ ऋ । ओ औ ॥६॥ लृदन्ताः समानाः । १।१।७। लकारावसानाः ___ वर्णाः समानाः स्यः । Page #28 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] . . . अ आ .. ऋ ऋ. उ ऊ ए ऐ ओ औ सन्ध्य क्षरम् । १ । १ । ८ । ए ऐ ओ औ इत्येते सन्ध्यक्षराणि स्युः ॥ ८॥ अं-अः अनुस्वार-विसर्गौ । १ । १ । ९ । अकारौ उच्चारणार्थी । 'अ' इति नासिक्यो वर्णः । 'अ' इति च कण्ट्यः ।. एतौ यथासङ्खयम् अनुस्वार-विसगौ स्याताम् ॥९॥ Page #29 -------------------------------------------------------------------------- ________________ [ हैमशदानुशासनस्य कादिर्व्यञ्जनम् । १।१।१०। कादिवर्णों हपर्यन्तो व्यञ्जनं स्यात् । क ख ग घ ङ, च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, - प फ ब भ म, . य र ल व, " श ष स ह ॥ १० ॥ अपञ्चमान्तस्थो धुट् । १ । १ । ११ । वर्ग-पश्चमान्तस्थावजः कादिवों धुट् स्यात् । क ख ग घ, च छ ज झ, Page #30 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] त थ द ध, प फ ब भ, श स ह ॥ ११ ॥ पञ्चको वर्गः । १।१ । १२ । कादिषु वर्णेषु ___यो यः पञ्चसङ्ख्यापरिमाणो वर्णः वर्गः स्यात् । क ख ग घ ङ, - च छ ज झ ञ, ट ठ ड ढ ण, त थ द ध न, प फ ब भ म ॥ १२ ॥ आद्य-द्वितीय-श-ष-सा अघोषाः।१।१।१३। वर्गाणां आध-द्वितीया वर्णाः .. शषसाच अघोषाः स्युः । Page #31 -------------------------------------------------------------------------- ________________ ८ ] क ख, त थ च छ, पफ. ट ठ, ग घ ङ, अन्यो घोषवान् । १ । १ । १४ । अधोषेभ्योऽन्यः कादिर्वर्णो शषस ।। १३ । द ध न, [ हैमशब्दानुशासनस्य ज झ ञ, घोषवान् स्यात् । ड ढ ण, ब भ म, य र ल व ह ॥ १४ ॥ Page #32 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्ति: ] य-र-ल-वा अन्तस्थाः । १ । १ । १५ । एते अन्तस्थाः स्युः ॥ १५ ॥ अं -अः क) (प-श-ष-साः शिट् । १ । १ । १६ । अ-क-पा उच्चारणार्थाः, अनुस्वारविसग श-ष-साथ वज्र - गजकुम्भाकृती च वर्णे शिटः स्युः ॥ १६ ॥ तुल्य-स्थाना - Sऽस्य प्रयत्नः स्वः | १ | १|१७| स्थानं कण्ठादि । " अष्टौ स्थानानि वर्णानां, उरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताच, नासिकौष्ठौ च तालु च ॥१॥ आस्ये प्रयत्नः= =आस्यप्रयत्नः, = स्पृष्टतादिः, Page #33 -------------------------------------------------------------------------- ________________ ܪ ܘܐ तुल्यौ यस्य प्रत्येकं वर्णान्तरेण सदृशौ स्थाना-ऽऽस्यप्रयत्नौ सवर्णः स्वः स्यात् । तत्र त्रयोऽकारा तं प्रति ते सर्वे एवं दीर्घ- प्लुताः [ हैमशब्दानुशासनस्य उदात्ता-नुदात्त-स्वरिताः सानुनासिक - निरनुनासिकभेदात् षटू । इति अष्टादश भेदा अवर्णस्य, कण्ठस्थानाः विवृतकरणाः परस्पर स्वाः । Page #34 -------------------------------------------------------------------------- ________________ स्वोपज्ञ लघुवृत्ति: ] एवमिवर्णाः तावन्तः विवृतकरणाः उवर्णाः तालव्याः परस्परं स्वाः । ओष्ठ्या ऋवर्णाः मूर्द्धन्या विवृतकरणाः " सन्ध्यक्षराणां ह्रस्वाः लुवर्णा दन्त्याः विवृतकरणाः स्वाः । विवृतकरणाः परस्परं स्वाः । परस्परं स्वाः । न सन्ति " tet Page #35 -------------------------------------------------------------------------- ________________ १] इति तत्र तानि - ऐकाराः प्रत्येकं - एकारा: तालव्याः - ओकाराः तालव्याः [ हैमशब्दानुशासनस्य द्वादशभेदानि । विवृततरा:: परस्परं स्वाः । ओष्ठ्याः अतिविवृततराः परस्परं स्वाः | विवृततराः परस्परं स्वाः । Page #36 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः । -औकारा ओष्ठ्याः __अतिविवृततराः परस्परं स्वाः । वग्या : पश्च पश्च परस्परं स्वाः । यलवानां अनुनासिकोऽननुनासिकश्च द्वौ भेदो परस्परं स्वौ ॥१७॥ स्यौजस्मौशस्टा-भ्यां-भिस् डे-भ्यां-भ्यस् ___ङसि-भ्या-भ्यस् ङसोसाम् योस्सुपां त्रयी त्रयी प्रथमाऽऽदिः ।१।१ । १८ । Page #37 -------------------------------------------------------------------------- ________________ : १४ ] स्यादीनां प्रत्ययानां त्रयी त्रयी प्रथमा द्वितीया यथासङ्ख्यं तृतीया [ हैमशब्दानुशासनस्थ सेः तिवश्व चतुर्थी सप्तमी च पञ्चमी षष्ठी स्यात् ॥ १८ ॥ स्त्यादिर्विभक्तिः । १ । १ । १९ । 'सू' इति च 'ति' इति च उत्सृष्टानुबन्धस्य ग्रहणम् । स्यादयः तिवादयश्च सुपू - स्यामहीपर्यन्ता विभक्तयः स्युः ॥ १९ ॥ Page #38 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्ति:] तदन्तं पदम् । १ । १ । २० । स्याद्यन्तं त्याद्यन्तं च पदं स्यात् । धर्मो वः स्वं ददाति, नः (ददाति) शास्त्रम् ॥ २० ॥ नाम सिदयव्यञ्जने । १।१ । २१ । सिति प्रत्यये यव व्यञ्जनादौ च परे पूर्व नाम पदं स्यात् । भवदीयः, पयोभ्याम् । अय् इति किम् ? वाच्यति ॥ २१॥ ___ नं क्ये । १ । १। २२ । 'क्ये' इति क्यन्-क्या-क्यक्षां ग्रहणम् । Page #39 -------------------------------------------------------------------------- ________________ १६ ] [ हैमशब्दानुशासनस्य नान्तं नाम क्ये परे ___ पदं स्यात् । राजीयति, राजायते, चर्मायति ॥ २२ ॥ न स्तं मत्वर्थे । १ । १ । २३ । सान्तं तान्तं च नाम __मत्वर्थे परे पदं न स्यात् । यशस्वी, तडित्वान् ॥ २३ ॥ मनु-नभो-ऽङ्गिरो वति ।१।१।२४। एतानि पति परे पदं न स्युः । मनुष्वत् , नभस्वत्, अािवन ॥२४॥ Page #40 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्ति ] वृत्त्यन्तोऽसषे । १ । १ । २५ । परार्थाभिधायी समासादिः वृत्तिः । तस्या अन्तः-अवसानं पदं न स्यात्, असणे, सस्य तु षत्वे पदमेव । परमदिवौ, बहुदण्डिनौ असष इति किम् ? दधिसेक् ॥ २५ ॥ सविशेषेणमाख्यातं वाक्यम् । १।१।२६। प्रयुज्यमानः अप्रयुज्यमानैर्वा विशेषणैः सहित प्रयुज्यमानं अप्रयुज्यमानं वा आख्यातं वाक्यं स्यात् । Page #41 -------------------------------------------------------------------------- ________________ - - १८ ] [ हैमशब्दानुशासनस्य धर्मों वो रक्षतु, लुनीहि ३ पृथुकाश्च खाद, शीलं ते स्वम् ॥ २६ ॥ अधातुविभक्तिवाक्यमर्थवन्नाम ।१।१।२७। धातु विभक्त्यन्त___वाक्य वर्जम्अर्थवच्छब्दरूपं . नाम स्यात् । वृक्षः, स्वः, धवश्व । अधातुविभक्तिवाक्यमिति किम् ? अहन् , वृक्षान् , साधुधर्मं ब्रूते ॥ २७॥ शिघुट । १।१ । २८ । जस्शसादेशः शिः घुट् स्यात् । पद्मानि तिष्ठन्ति, पश्य वा ॥ २८ ॥ Page #42 -------------------------------------------------------------------------- ________________ स्वोपालघुवृत्ति: ] पुं-स्त्रियोः स्यमौ जस् । १ । १ । २९ । स्यादयः पुंस्त्रीलिङ्गयोः घुटः स्युः । राजा, राजानौ. राजानः, राजानम् , राजानौ, सीमा, सीमानौ, सीमानः, सीमानम् , सीमानौ ॥ २९ ॥ स्वराऽऽदयोऽव्ययम् ।१।१।३०। स्वरादयः अव्ययानि स्युः । स्वर्, अन्तर् , प्रातर् इत्यादि ॥ ३० ॥ चाऽऽदयोऽऽसत्वे । १ । १ । ३१ । अद्रव्ये वर्तमानाः चादयः अव्ययानि स्युः । वृक्षश्च इत्यादि ॥३१॥ Page #43 -------------------------------------------------------------------------- ________________ २०] । हैमशब्दानुशासनस्थ अधण्तस्वाद्या शसः । १ । १।३२ । धण्वः तस्वादयः शस्पर्यन्ताः ये प्रत्ययाः ...तदन्तं नाम अव्ययं स्यात् । देवा अर्जुनतोऽभवन् , ततः, तत्र, बहुशः । अधणिति किम् ? पथि द्वैधानि ॥ ३२ ॥ विभक्ति-थमन्त-तसाद्याभाः।१।१।३३। विमक्त्यन्ताभाः थमवसान-तसादिप्रत्ययान्ताभाश्च अव्ययानि स्युः । अहंयुः, अस्तिक्षीरा गौः, कथम् . कुतः ॥३३॥ Page #44 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्तिः । वत्-तस्याम् । १ । १।३४ । वत्-तसि-आम्प्रत्ययान्तं अव्ययं स्यात् । मुनिवद् वृत्तम् , उरस्तः, उच्चस्तराम् ॥३४॥ क्तवा-तुमम् ।१।१।३५। क्वा-तुम्-अम्प्रत्ययान्तं अव्ययं स्यात् । कृत्वा, कर्तुम् , यावजीवं अदात् ॥३५॥ गतिः । १ । १ । ३६ । गतिसंज्ञ अव्ययं स्यात् । अदः कृत्य । "अतः कु-कमि...(२-३-५)” इत्यादिना रः सो न स्यात् ॥ ३६ ॥ Page #45 -------------------------------------------------------------------------- ________________ २२ ] अप्रयोगीत् । १ । १ । ३७ । [ हैमशब्दानुशासनस्ये इह = शास्त्रे उपदिश्यमानो वर्ण: तत्समुदायो वा प्रयोगेऽदृश्यमान इत् स्यात् । एधते, यजते चित्रीयते ॥ ३७ ॥ अनन्तः पञ्चम्याः प्रत्ययः । १ । १ । ३८। पञ्चम्यर्थाद् विहितः अन्तशब्दाऽनिर्दिष्टः प्रत्ययः स्यात् । "मानः प्रथमेक-द्वि- बहरे" (२-२-३१) वृक्षः । अनन्त इति किम् ? आगमः प्रत्ययो मा भूत् ॥ ३८ ॥ Page #46 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] [ २३ डत्यतु संख्यावत् । १ । १।३९ । डत्यन्तं अत्वन्तं च संख्याकार्यभार स्यात् । कतिका, यावत्कः ॥ ३९ ॥ बहु-गणं भेदे । १ । १ । ४० । बहुगणशब्दो भेदवृत्ती सङ्ख्यावत् स्याताम् । बहुकः, गणकः । भेद इति किम् ? __वैपुल्ये सङ्घ च मा भूत् ॥ ४० ॥ क-समासेऽध्यर्द्धः । १ । १ । ४१ । अध्यर्द्धशब्दः के प्रत्यये समासे च विधेये __सङ्ख्यावत् स्यात् । अध्यर्द्धकम् , अध्यर्द्धशूर्पम् ॥४१॥ Page #47 -------------------------------------------------------------------------- ________________ - २४ ] [ हैमशब्दानुशासनस्य अर्द्धपूर्वपद पूरणः । १ । १ । ४२ । अर्द्धपूर्वपदः पूरणप्रत्ययान्तः के प्रत्यये समासे च कार्ये सङ्ख्यावत् स्यात् । अर्द्धपश्चमकम् , अर्द्धपञ्चमशूर्पम् ॥ ४२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन. लघुवृत्तौ प्रथमस्दाध्यायस्य प्रथमः पादः समाप्त: ।।१।१।। - - Page #48 -------------------------------------------------------------------------- ________________ 100.0000000. 100000000000... . 0 . . . प्रथमाध्यायस्य 000000000 . . . 0000000. द्वितीयः पादः DO909... ०००००००० समानानां तेन दीर्घः । १।२।१। समानानां तेन समानेन परेण सह दीर्घः स्यात् । दण्डाग्रम् , दधीदम् , नदीन्द्रः ॥१॥ ऋलुति इस्वो वा । १।२।२। ऋति लुति च परे समानानां __ ह्रस्वो वा स्यात् । बाल ऋश्यः, तृ ऋषभः, होत लकारः । पक्षे बालश्यः ॥२॥ Page #49 -------------------------------------------------------------------------- ________________ २६ ] [ हैमशब्दानुशासनस्य तृत रस्त्र ऋलुभ्यां वा । १ । २।३। ऋता लुता च सह यथासङ्ख्य रल् इत्येतौ वा स्याताम् । ऋता-रकारः, पक्षे ल ऋकारः, ऋकारः । लता-ल्कारः, पक्षे ल लकारः लकारः ॥३॥ ऋतो वा तौ च । १।२।४ । ऋत ऋलभ्यां सह यथासङ्ख्यं Page #50 -------------------------------------------------------------------------- ________________ स्वोपशेलघुवृत्ति: - वा स्यातां, तौच-ऋकारलकारौ अलभ्यां सह वा स्याताम् । ऋता-पिवृषभः, पक्षे पितृ ऋषभः, पितृषभः । लता-होत् ल्कारः, पक्षे होत लृकारः, होतृकारः । तौ चपितृषभः होत्लकारः, ___ पक्षे पूर्ववत् ॥ ४॥ ऋस्तयोः । १ । २ । ५। तयोः पूर्वस्थानिनोः लकार-ऋकारयोः यथासङ्ख्यं ऋलभ्यां सह ऋ इति दीर्घः स्यात् । ऋषभः, होतकारः ॥५॥ Page #51 -------------------------------------------------------------------------- ________________ २८] [ हैमशब्दानुशासनस्य अवर्णस्येवर्णादिनैदोदरल् । १।२।६। अवर्णस्य __इ उ ऋ ल वर्णैः सह ' यथासङ्खयं एत् ओत् अर अल् इत्येते स्युः । देवेन्द्रः, तवेहा, मालेयम् , सेक्षते, तवोदकम् , तवोढा, तवर्षिः, तवरिः , महर्षिः, सर्कारः, तवल्कारः, सल्कारेण ॥६॥ ऋणे प्र-दशा-र्ण-वसन-कम्बलवत्सर-वत्सतरस्याऽऽर् । १ । २।७। प्रादीनामवर्णस्य ऋणे परे ऋता सह आर् स्यात् । Page #52 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः । [२९ प्राणम् , दशार्णम् , ऋणाणम् , वसनार्णम् . कम्बलाणम् , वत्सराणम् , वत्सतराणम् ॥ ७ ॥ ऋते तृतीयासमासे । १ ।२।८। अवर्णस्य ऋते परे तृतीयासमासे ऋता सह आर स्यात् । शीतातः । तृतीयासमास इति किम् ? परमर्त्तः । समास इति किम् ? दुखेनतः ॥ ८॥ ऋत्यार उपसर्गस्य १ । । २।९। उपसर्गस्थस्यावर्णस्य ऋकारादौ धातौ परे ऋता सह आर् स्यात् । प्रार्च्छति, पराछति ॥९॥ Page #53 -------------------------------------------------------------------------- ________________ ३०) [मशब्दानुशासनस्य नाम्नि वा । १ । २।१०। उपसर्गस्थस्यावर्णस्य ऋकारादौ नामावयवे धातौ परे ऋता सह ___आर वा स्यात् । प्रार्षभीयति, प्रर्षभीयति ॥ १० ॥ वृत्याल् वा । १ । २ । ११ । उपसर्गावर्णस्य लकारादौ नामावयवे धातौ परे लूता सह आल् वा स्यात् । उपाल्कारीयति. उपल्कारीयति ॥ ११ ॥ ऐदौत् सन्ध्यक्षरे । १ । २ । १२ । अवर्णस्य सन्ध्यक्षरैः परैः सह ऐ औ इत्येतौ स्याताम् । Page #54 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] तवैषा, खट्वैषा, तवैन्द्री, सैन्द्री, तवौदनः, तवौपगवः ॥१२॥ ऊटा । १ । २ । १३ । अवर्णस्य परेण ऊटा सह औः स्यात् । धौतः, धौतवान् ॥ १३॥ प्रस्यैषैष्योढोढ़यूहे स्वरेण । १।२ । १४ । प्रावर्णस्य एषादिषु परेषु परेण स्वरेण सह ऐ औ स्याताम् ॥ प्रेषः, प्रैष्यः, - प्रौढः, प्रौढिः, प्रौहः ॥१४॥ Page #55 -------------------------------------------------------------------------- ________________ ३२] [ हैमशब्दानुशासनस्य स्वैरस्वैर्यक्षौहिण्याम् । १ । २ । १५ । स्वैरादिषु अवर्णस्य परेण स्वरेण सह ऐ औ स्याताम् । स्वैरः, स्वैरी, अक्षौहिणी सेना ॥ १५ ॥ अनियोगे लुगेवे । १ । २ । १६ । अनियोगो अनवधारणं, तद्विषये एवे परे अवर्णस्य लुक् स्यात् । इहेव तिष्ट, अद्येव गच्छ, नियोगे तु, इहैव तिष्ठ, मा गाः ॥ १६ ॥ वोष्ठौतौ समासे । ११२॥१७॥ ओष्ठौत्वोः परयोः समासे अवर्णस्य Page #56 -------------------------------------------------------------------------- ________________ - स्वोपक्षलघुवृत्तिः ] __ [॥ बिम्बोष्ठी, बिम्बोष्ठी, स्थूलोतुः, स्थूलौतुः । समास इति किम् ? हे पुत्रौष्ठं पश्य ॥१७॥ ओमाङि । १।२।१८। अवर्णस्य ओमि आङादेशे च परे लुक् स्यात् । अद्योम् , सोम् , आ+ऊढा ओढा, अद्योढा, सोढा ॥१८॥ उपसर्गस्यानिणेधेदोति । १ । २ । ११ । उपसर्गाऽवर्णस्य इणेधिवज एदादौ ओदादौ च धातौ परे लुक् स्यात् । प्रेलयति, परेलयति, प्रोषति, परोपति, अनिणे इति किम् ? उपैति, प्रैधते ॥१९॥ Page #57 -------------------------------------------------------------------------- ________________ [ हैमशब्दानुशासनस्य वा नानि । १।२।२० । नामावयवे एदादौ ओदादौ च धातौ परे उपसर्गाऽवर्णस्य लुगू वा स्यात् । उपेकीयति, उपैकीयति । प्रोषधीयति, प्रौषधीयति ॥२०॥ इवर्णा देरस्वे स्वरे यवरलम् ।१।।२१। ई-उ-ऋ-लवर्णानाम् अरते। अस्व स्वरे परे यथासङ्ख्यं ___ य-व-र-ल-इत्येते स्युः । दध्यत्र, नद्येषा, मध्वत्र, वध्वासनं, पित्रर्थः, आदिः, लित , लाकृतिः ॥ २१ ॥ Page #58 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] हस्वोऽपदे वा । १ । २ । २२ । इवर्णाऽऽदीनाम् अस्वे स्वरे परे हस्वो वा स्यात्, न चेत् निमित्तनिमित्तिनी एकत्र पदे स्याताम् । नदि एषा, नयेषा । मधु अत्र, मध्वत्र । अपद इति किम् ? नद्यौ, नद्यर्थः ॥ २२ ॥ एदैतोऽयाय । १।२ । २३ । एदेतोः स्वरे परे यथासवयं अय आय इत्येतौ स्याताम् । Page #59 -------------------------------------------------------------------------- ________________ [ हैमशब्दानुशासनस्य - - नयनम् , वृक्षयेव, नायकः, रायैन्द्री ॥ २३॥ ओदौतोऽवाव । १।२।२४ । ओदौतोः स्वरे परे यथासङ्ख्यं अव-आव्इत्येतौ स्याताम् । लवनम् , पटवोतुः, लावकः गावौ ॥२४॥ Page #60 -------------------------------------------------------------------------- ________________ - - स्वोपक्षलघुवृत्तिः । व्यक्ये ।१।२।२५। .. ओदौतोः क्यवर्जे यादौ प्रत्यये परे यथासख्यम् अबू-आवौ स्याताम् । गव्यति, गव्यते, नाव्यति, नाव्यते, लव्यम् . लाव्यम् , अक्य इति किम् ! उपोयते, औयत ॥ २५ ॥ ऋतो रस्तद्धिते । १ । २ । २६ । ऋकारस्य यादौ तद्धिते परे रः स्यात् । पित्र्यम् । तद्धित इति किम् ? कार्यम् ॥ २६ ॥ Page #61 -------------------------------------------------------------------------- ________________ ३८] [ हैमशब्दानुशासनस्य एदोतः पदान्तेऽस्य लुक् । १ । ५। ३७। एदोद्भ्यां पदान्तस्थाभ्यां परस्य अकारस्य लुक् स्यात् । तेऽत्र, पटोत्र । पदान्त इति किम् ? नयनम् ॥२७॥ गोर्नाम्न्यवोऽक्षे । १ । २ । २८ । गोरोतः पदान्तस्थस्य अक्षे परे संज्ञायां अव इति स्यात् । गवाक्षः । नाम्नीति किम् ? गोऽक्षाणि ॥२८॥ Page #62 -------------------------------------------------------------------------- ________________ स्वोपज्ञलघुवृत्ति: ] स्वरे वा नक्षे । १ । २ । २९ । गोरोतः पदान्तस्थस्य स्वरे परे अव इति वा स्यात्, स चेत् स्वरः अक्षस्थो न स्यात् । गवाग्रम्, गोऽग्रम् । गवेशः, गवीशः । अनक्ष इति किम् ? गोक्षम् । ओत इति किम् ? चित्रग्वर्थः ॥ २९ ॥ इन्द्रे । १ । २ । ३० । गोरोतः पदान्तस्थस्य इन्द्रस्थे स्वरे परे अव इति स्यात् । गवेन्द्रः ॥ ३० ॥ tas Page #63 -------------------------------------------------------------------------- ________________ ४०) नुशासनस्य वात्यसन्धिः । १।२।३१ । गोरोतः पदान्तस्थस्य अकोरे परे - असन्धिभावो वा स्यात् । गो अग्रम् , गवाग्रम् , गोऽयम् । अतीति किम् ? गवेङ्गितम् ॥ ३१ ॥ प्लुतोऽनितौ १।२ । ३२ । इतिवजे स्वरे परे प्लुतः सन्धिभाग न स्यात् । देवदत्त ३ अत्र न्वसि ? । अनितौ इति किम् ? सुश्लोकेति॥३२॥ इ ३ वा । १।२।३३। इ स्थानः प्लुतः स्वरे परे असन्धिर्वा स्यात् । लुमाहि ३ इति । लुनाहाँति ।। ३३ ।। Page #64 -------------------------------------------------------------------------- ________________ स्वोपज्ञ लघुवृत्ति: ] [ રે ईदूदेद् द्विवचनम् । १ । २ । ३४ । ई ऊ ए इत्येवमन्तं द्विवचनं स्वरे परे असन्धिः स्यात् । मुनी इह, साधू एतौ, माले इमे, पचेते इति । ईदूदेदिति किम् ? वृक्षावत्र | द्विवचनमिति किम् ? कुमार्यत्र ॥ ३४ ॥ अदो मुमी । १ । २ । ३५ । अदसः सम्बन्धिनौ मुमी इत्येतौ स्वरे परे असन्धी स्याताम् । अमुमुचा । अमी अश्वाः ॥ ३५ ॥ Page #65 -------------------------------------------------------------------------- ________________ ४३] [ हैमशब्दानुशासनस्य चादिः स्वरो ऽनाङ् । १।२ । ३६ । आवर्जवादिः स्वरः स्वरे परे असन्धिः स्यात् । अ अपेहि, इ इन्द्रम् पश्य, उ उत्तिष्ठ, आ एवं किल मन्यसे, __ आ एवं नु तत् । अनाङ् इति किम् ? आ+इहि-एहि ॥३६॥ ओदन्तः । १।१३७। ओदन्तश्चादिः स्वरे परे असन्धिः स्यात् । अहो अत्र ॥ ३७॥ Page #66 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः । सौ नवेतौ । १।२।३८ । सिनिमित्त ओदन्त इतौ परे असन्धिर्वा स्यात् । पटो इति, पटविति ॥ ३८ ॥ ॐ चोञ् । १ । २ । ३९ । उञ् चादिः इतौ परे असन्धिर्वा स्यात् , असन्धौ च उञ् ॐ इति दीर्घोऽनुनासिको वा स्यात् । उँ इति. ॐ इति, विति ॥ ३९ ॥ Page #67 -------------------------------------------------------------------------- ________________ ४४ ] [ हैमशब्दानुशासनस्य अवर्गात् स्वरे वो ऽसन् । १।२।४०। अवर्जवर्गेभ्यः परः उम् स्वरे परे वो वा स्यात्, सचासन् । क्रुवास्ते, क्रुङ आन्ते । असत्वाद्वित्वम् ॥ ४० ॥ अ-इ-उ वर्णस्यान्तेऽनु नासिकोऽनीनादेः । १ । २ । ४१ । अ-इ-उ-वर्णानाम अन्ते विरामे अनुनासिको वा स्यात्, न चेदेते ईदूदेद् द्विवचनम्' इत्यादि-सूत्रसम्बन्धिनः स्युः । Page #68 -------------------------------------------------------------------------- ________________ स्वोपालघवृत्तिः ] [४५ साम, साम । खट्वा, स्वट्वा । दधि, दधि । कुमारी, कुमारी । मधु, मधु । अनीदादेरिति किम् । अग्नी, अमी, किमु ॥४१॥ ___ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ प्रथमस्याध्यायस्य द्वितीयःपादः समाप्त: ॥१२॥ । बिताया Page #69 -------------------------------------------------------------------------- ________________ [1000000 s ........ प्रथमाध्यायस्य तृतीयः पादः वेति € 200 000000... ... पदान्त इति goo ०००००००० तृतीयस्य पञ्चमे । १ । ३ । १ । 600 अनुनासिक इति च अनुवर्त्तते । वर्गतृतीयस्य पदान्तस्थस्य पञ्चमे परे अनुनासिको वा स्यात् । वाङ्ङवते, वाडवते । ककुम्मण्डलम, ककु मण्डलम् ॥ १ ॥ Page #70 -------------------------------------------------------------------------- ________________ स्वोपक्षलघुवृत्तिः ] [५७ प्रत्यये च । १।३।२। पदान्तस्थस्य तृतीयस्य प्रत्यये पश्चमे परे अनुनासिको नित्यं स्यात् । __ वाङ्मयम् , षण्णाम् । च उत्तरत्र वा अनुवृत्त्यर्थः ॥२॥ ततो हश्चतुर्थः । १ । ३।३। पदान्तस्थात् ततः तृतीयात् परस्य हस्य पूर्वसवर्गश्चतुर्थों वा स्यात् । वाग्धीनः, वाग्हीनः । ककुब्भासः, ककुब्-हासः ॥ ३॥ प्रथमादधुटि शश्छः । १।३।४। पदान्तस्थात प्रथमातू परस्य शस्य अधुटि परे छो वा स्यात् । - - - - - Page #71 -------------------------------------------------------------------------- ________________ ४८] [ हैमशब्दानुशासनस्य वाक्-छूरः-वाक-शूरः । त्रिष्टुप्-छूतम् , त्रिष्टुप्-श्रुतम् । अधुटीति किम् ? वाक् श्च्योतति ॥४॥ रः क-ख-प-फयोः क (पौ। १ । ३।५। पदान्तस्थस्य रस्य क-खे प-फे च परे यथासङ्खधं कल्पी वा स्याताम् । क करोति, काकरोति । क खनति, काखनति । कल्पचति. कापचति । क(फलति, काफलति ॥५॥ Page #72 -------------------------------------------------------------------------- ________________ स्थापक्ष-लघुवृत्तिः । शषसे शषसं वा । १ । ३।६ । पदान्तस्थस्य रस्य श-ष-सेषु परेषु यथासङ्खथं श-प-सा वा स्युः । कश्शेते, कः शेते । कष्षण्डः, कः षण्डः । कस्साधुः, कःसाधुः ॥ ६॥ च-ट-ते स-द्वितीये । १।३।७। पदान्तस्थस्य रस्य च-ट-तेषु सद्वितीयेषु परेषु यथासङ्खधं श-प-साः नित्यं स्युः । कश्वरः, कश्छन्नः, कष्टः, कष्ठः कस्तः कस्थः ॥ ७॥ Page #73 -------------------------------------------------------------------------- ________________ ५० ] [ हैम-शब्दानुशासनस्य नोऽप्रशानोऽनुस्वाराऽनुनासिकौ च पूर्वस्याऽधुट्परे । १ । ३ । ८। पदान्तस्थस्य प्रशान्वर्ज-शब्द-सम्बन्धिनो नस्य च-ट-तेषु सद्वितीयेषु अ-धुट्परेषु श-ष-साः यथासङ्ख्यं स्युः । अनुस्वारा-ऽनुनासिकौ च आगमाऽऽदेशी पूर्वस्य ___क्रमेण स्याताम् । भवांश्वरः, भवाश्चरः । भवांश्छ्यति, भवाश्छ्यति । भवांष्टकः, भवाष्टकः । Page #74 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] Dag भवांष्ठकारः, भवाष्ठकारः । भवांस्तनुः, भवास्तनुः । भवांस्थुडति, भवास्थुडति । अप्रशान् इति किम् ? प्रशाश्चरः । अ-धुटपर इति किम् ? भवान्त्सरुकः ॥८॥ पुमोऽशिट्यघोषेऽख्यागि रः।१।३।९। 'पुम्' इति पुंसः संयोग-लुक्यनुकरणम् । अ-धुटपरे अघोषे शिट्-ख्यागिवर्जे परे 'पुम्' इत्येतस्य रः स्यात् । अनुस्वारा-ऽनुनासिकौ च पूर्वस्य । पुंस्कामा, पुंस्कामा । Page #75 -------------------------------------------------------------------------- ________________ ५११ [हेम-शब्दानुशासनस्थ - अशिटीति किम् ? पुंशिरः । अघोषे इति किम् ? पुंदासः । अख्यागीति किम् ? पुंख्यातः । अ-धुट्पर इत्येव ! पुंक्षारः ॥९॥ नृनः पेषु वा । १।३। १० । 'नृन्' इति शसन्तस्याऽनुकरणम् । नृनः पे परे रो वा स्यात् । अनुस्वाराऽनुनासिकौ च पूर्वस्य । मुंगपाहि, नॅगपाहि । नृ:पाहि, न:पाहि । नृत्पाहि ॥१०॥ Page #76 -------------------------------------------------------------------------- ________________ स्वोपड़-लघुवृत्ति: ) team द्विः कानः कानि सः । १।३।११। 'कान' इति किमः शसन्तस्याऽनुकरणम् । द्विरुक्तस्य कानः कानि परे सः स्यात् । अनुस्वाराऽनुनासिको च पूर्वस्य । कांस्कान् , कास्कान् । द्विरिति किम् ? कान् कान् पश्यति ॥ ११ ॥ स्सटि समः । १।३ । १२ । समः स्सटि परे सः स्यात् । Page #77 -------------------------------------------------------------------------- ________________ १४ । हैम-शब्दानुशासनस्यै अनुस्वारा-ऽनुनासिकौ च पूर्वस्य । संस्कर्ता, सँस्कर्ता । सिटीति किम् ? संकृतिः ॥ १२ ॥ लुक् । १ । ३ । १३ । समः स्सटि परे लुक् स्यात् । सस्कर्ता ॥ १३॥ तो मु-मो व्यञ्जने स्वौ । १।३ । १४ । मोर्वाऽऽगमस्य पदान्तस्थस्य च मस्य व्यअने परे तस्यैव स्वी तौ अनुस्वाराऽनुनासिको क्रमेण स्याताम् । Page #78 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] चक्रम्यते चक्रम्यते । वंवम्यते वव्वम्यते । त्वं करोषि, त्वङ्करोषि । __ कं वः कँवः ॥ १४ ॥ म-न-य-व-ल-परे हे । १।३।१५। म-न-य-व-ल-परे हे पदान्तस्थस्य मस्य अनुस्वाराऽनुनासिको क्रमात् स्याताम् । किं मलयति, किम् मलयति । किं हुनुते, किन् हनुते । किं ह्यः, कियू ह्यः । किं ह्वलयति, कि- ह्वलयति । किं ह्लादते, किलें ह्लादते ॥१५॥ Page #79 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य सम्राट् । १।३ । १६ । समो मस्य राजौ क्विबन्ते अनुस्वाराऽभावः स्यात् । सम्राट्, सम्राजौ ॥ १६ ॥ ङ्-णोः क-टावन्तौ शिटि नवा ।१।३।१७१ पदान्तस्थयो-ई-णयोः शिटि परे यथासङ्खथं क-टावन्तौ वा स्याताम् । प्राक् छेते प्राङ् शेते । सुगष्ट् छेते, सुगण्ट शेते, सुगण शेते॥१७॥ Page #80 -------------------------------------------------------------------------- ________________ ' त्स ' इति ताऽऽदिः सो स्वोपज्ञ-लघुवृत्ति: ] नः सः त्सोऽश्चः । १ । ३ । १८ । पदान्तस्थाभ्यां डनाभ्यां परस्य सस्य वा स्यात्, अचः= चाऽवयवश्चेत् لسماء सो न स्यात् । षड्त सीदन्ति, षट् सीदन्ति । t भवान्त साधुः, भवान् साधुः । अश्व इति किम् ? षट् श्रोतति, भवान् श्रोतति ॥ १८ ॥ Page #81 -------------------------------------------------------------------------- ________________ ५८) हैम-शब्दानुशासनस्ये नः शि ञ्च् । १ । ३ । १९ । पदान्तस्थस्य नस्य .. शे परे ञ्च वा स्यात्, अश्वः । भवाञ्च् छूरः, भवाञ्च् शूरः, भवाञ्शूरः । अश्च इत्येव ? भवाञ् श्च्योतति ॥१९॥ अतोऽति रोरुः । १ । ३ । २० । आत् परस्य पदान्तस्थस्य रोः अति परे उनित्यं स्यात् । कोऽर्थः ॥२०॥ Page #82 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] घोषवति । १ । ३ । २१ । आत् परस्य पदान्तस्थस्य रो: घोषवति परे उः स्यात् । अवर्णाद् धर्मो जेता ॥ २१ ॥ अवर्ण-भो-भगोऽघोर्लुगसन्धिः | १|३ | २२ | भो - भगो - अघोभ्यश्च परस्य पदान्तस्थस्य रोः घोषवति परे लुक् स्यात्, स च न सन्धिहेतुः । | २९ देवा यान्ति, भो यासि, भगो हस अघो वद ||२२|| Page #83 -------------------------------------------------------------------------- ________________ - - ६० ] [ हैम-शब्दानुशासनस्य व्योः । १।३। २३ । अवर्णात् परयोः पदान्तस्थयो-व-ययोः घोषवति परे लुकू स्यात् , स चाऽसन्धिः । वृक्षवृश्चम् अव्ययश्च आचक्षाणौ वृक्षव-अव्यय , वृक्ष याति. अव्य याति ॥२३॥ स्वरे वा । १ । ३ । २४ । अवर्ण-भो-भगोऽयोभ्यः परयोः पदान्तस्थयेः व-ययोः स्वरे परे लुगू वा स्यात् , स चाऽसन्धिः । Page #84 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः] । पट इह, वृक्षा इह, त आहुः, तस्मा इदम् , भो अत्र, भगो अत्र, अघो अत्र, __[६१ पटविह । वृक्षाविह । तयाहुः । तस्मायिदम् । भोयत्र । भगोयत्र । अघोयत्र ॥२४॥ अस्पष्टाववर्णात्त्वनुञि वा । १।३।२५। अवर्ण-भो-भगो-अघोभ्यः परयोः पदान्तस्थयोः व-ययोः अस्पष्टौ ईषतस्पृष्टतरौ व-यौ स्वरे परे स्याताम् , अवर्णात्त-परयोः Page #85 -------------------------------------------------------------------------- ________________ ६२ ] व्योः उजू - वज्र्जे स्वरे अस्पष्टौ वा स्याताम् । पटवु, असावु, कयुँ, देवायु, भोयंत्र, भगोयॅत्र, अघोयत्र । अवर्णात्वनुञि वापटविह, पटविहॅ । असाविन्दुः असाविन्दुः । तयिह, तहॅि | तस्मायिदम्, तस्मायिदम् ॥ २५ ॥ रोर्यः । १ । ३ । २६ । अवर्ण- भो - भगो - अघोभ्यः घरस्य पदान्तस्थस्य रोः [ हैम- शब्दानुशासनस्य स्वरे परे यः स्यात् । कयास्ते, देवायासते, भोयत्र, भगोयत्र, अघोयत्र ॥ २६ ॥ Page #86 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । दूस्वाद् ङ-ण-नो द्वे । १।३ । २७ । इस्वात् परेषां पदान्तस्थानाम् ङ-ण-नानाम् स्वरे परे द्वे रूपे स्याताम् । क्रुडास्ते, सुगण्णिह, कृषन्नास्ते ॥२७॥ अनाङ्माङो दीर्घाद वा च्छः ।१।३।२८। आङ्-माङ्घर्ज-दीर्घात् पदान्तस्थात् परस्य छस्य द्वे रूपे वा स्याताम् । कन्याच्छत्रम् , कन्याछत्रम् । अनाङ्माडिति किम् ? आच्छाया. मा च्छिदत् ॥ २८ ॥ Page #87 -------------------------------------------------------------------------- ________________ ६४] [ हैम-शब्दानुशासनस्य प्लुताद् वा । १ । ३ । २९ । पदान्तस्थात् दीर्घात् प्लुतात् परस्य छस्य द्वे रूपे वा स्याताम् । आगच्छ भो इन्द्रभूते ३ च्छत्रमानय, पक्षे छत्रमानय ॥ २९ ॥ स्वरेभ्यः । १ । ३ । ३० । स्वरात् परस्य छस्य द्वे रूपे स्याताम् । इच्छति, गच्छति ॥३०॥ Page #88 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: 1 - - दि-ह-स्वरस्याऽनु नवा । १।३।३१ । स्वरात् पराभ्याम् र-हाभ्यां परस्य र-ह-स्वर-वर्जस्य वर्णस्य द्वे रूपे वा स्याताम् , अनु कार्यान्तरात् पश्चात् । अकी, अर्कः । ब्रम्म, ब्रह्म । अर्ह-स्वरस्येति किम् ? पद्मदः, ____ अर्हः, करः । स्वरेभ्य इत्येव ? अभ्यते । अनु इति किम् ? प्रोणुनाव ॥ ३१ ॥ Page #89 -------------------------------------------------------------------------- ________________ ६६ ) [ हैम-शब्दानुशासनस्य अ-दीर्घाद विरामैकव्यञ्जने । १।३।३२ । अ-दीर्घात् स्वरात् परस्य र-ह-स्वर-वर्जस्य वर्णस्य _ विरामे अ-संयुक्तव्यजने च परे अनु द्वे रूपे वा स्याताम् । स्वक्क, त्वक् । दद्ध्यत्र, दध्यत्र । गोइत्रात, गोत्रात । अ-ह-स्वरस्येत्येव ? वर्या, वा, तितउ ॥ ३२॥ अ-ञ्-वर्गस्यान्तस्थातः । १ । ३ । ३३ । अन्तस्थातः परस्य ञ्-वर्ज-वर्गस्य अनु द्वे रूपे वा स्याताम् । उल्का, उल्का । अ-ज् इति किम् ? हल औ ॥ ३३ ॥ Page #90 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] ततोऽस्याः । १।३। ३४ । ततः=अ-ञ्-वर्गात् परस्याः अस्याः अन्तस्थायाः द्वे रूपे वा स्याताम् । दव्यत्र. दध्यत्र ॥ ३४ ॥ शिटः प्रथम द्वितीयस्य ।। ।। ।३५॥ शिटः परयोः प्रथम-द्वितीययोः वा स्याताम् । त्वं करोषि-त्वं करोषि । त्वं क्खनसि-त्वं खनसि ॥३५॥ रात् परस्य शिटः स्वरे परे द्वे रूपे न स्याताम् । दर्शनम् ॥ ३७॥ Page #91 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य पुत्रस्याऽऽदिन-पुत्रादिन्याक्रोशे ।१।३।३८। आदिनि पुत्रादिनि च परे पुत्रस्थस्य तस्य आक्रोशविषये द्वे रूपे न स्याताम् । पुत्रादिनी त्वमसि पापे !, पुत्र-पुत्रादिनी भव । आक्रोश इति किम् ? पुत्रादिनी शिशुमारी, पुत्रादिनीति वा । . पुत्र-पुत्रादिनी नागी, पुत्र-पुत्रादिनीति वा ॥ ३८ ॥ Page #92 -------------------------------------------------------------------------- ________________ - स्वीपज्ञ-लघुवत्तिः । म्नां धुट्वर्गेऽन्त्योऽपदान्ते ।१।३।३९। अ-पदान्तस्थानाम् म-नानाम् धुटि वर्गे परे निमित्तस्यैव __ अन्त्यः अनु स्यात् । गन्ता, शङ्किता, कम्पिता । धुट् इति किम् ? आहन्महे । धुट्-वर्ग इति किम् ? गम्यते । अ-पदान्त इति किम् ? भवान् करोति ॥ ३९ ॥ शिड्-हेऽनुस्वारः । १।३।४०। अ-पदान्तस्थानाम् नाम् शिटि हे च परे अनुस्वारोऽनु स्यात् । पुंसि, दंशः, बृंहणम् ॥ ४०॥ Page #93 -------------------------------------------------------------------------- ________________ । । हैम-शब्दानुशासनस्य रो रे लुग्दीर्घश्चाऽदिदुतः । १ । ३ । ४१ । रस्य रे परे अनु लुक् स्यात् , अ-इ-उ-नाश्च दीर्घः । पुना रात्रिः, अग्नीरथेन, पटूराजा । अनु इत्येव ? अहोरूपम् ॥ ४१ ॥ Mr ढस्तड्ढे । १ । ३ । ४२ । तनिमित्ते ढे परे ढस्य अनु लुक् स्यात्, दीर्घश्चाऽदिदुतः । माढिः, लीढम् , गूढम् , तड्ढ इति किम् ? मधुलिड् ढौकते ॥ ४२ ॥ Page #94 -------------------------------------------------------------------------- ________________ स्वीपज्ञ-लधुवृत्तिः। सहि-वहेरोच्चाऽवर्णस्य । १।३।४३ । सहि-वह्योर्दस्य तड्ढे परे अनु लुक् स्यात् , . ओच्चाऽवर्णस्य । सोढा, उदवोढाम् ॥ ४३ ॥ उदः स्था-स्तम्भः सः । १ । ३। ४४ । उदः परयोः स्था-स्तम्भोः सस्य लुक् स्यात् । ___ उत्थाता-उत्तम्भिता ॥ ४४ ॥ तदः सेः स्वरे पादार्था । १।३ । ४५ । तद् परस्य सेः स्वरे परे Page #95 -------------------------------------------------------------------------- ________________ ७२ 1 लुक् स्यात्, सा चेत् पादपूरणी स्यात् । सैप दाशरथी रामः, सैप राजा युधिष्ठिरः । पादार्था इति किम् ? स एष भरतो राजा ॥ ४५ ॥ [ हैम शब्दानुशासनस्य एतदश्च व्यञ्जनेऽ - नग्नञ्समासे । १ । ३ । ४६ । एतदः तदश्व परस्य सेः व्यञ्जने परे लुक् स्यात्, अकि नञ् समासे न । एष दत्ते । स लाति । Page #96 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] अ-नग्-नसमास इति किम् ? एषकः कृती । सको याति । अनेपो याति । असो वाति ॥ ४६॥ व्यञ्जनात् पञ्चमाऽन्तस्थायाः सरूपे वा । १।३।४७। व्यजनात् परस्य पंचमस्याऽन्तस्थायाश्च सरूपे वर्णे परे लुग् वा स्यात् । कुश्चो ङ्-डौ =क्रुझ्डौ, क्रुङौ । आदित्यो देवता अस्य= =आदित्यः, आदित्ययः । सरूप इति किम् ? वर्ण्यते ॥४७॥ Page #97 -------------------------------------------------------------------------- ________________ ७४ [ हैम-शब्दानुशासनस्य धुटो धुटि स्वे वा । १।३ । ४८ । व्यञ्जनात् परस्य धुटो धुटि स्वे परे लुगू वा स्यात् । शिण्डि, शिण्डिड । स्व इति किम् ? तप्र्ता, दर्मा ॥ ४८ ॥ तृतीयस्तृतीयचतुर्थे । १ । ३ । ४९ । तृतीये चतुर्थे च परे धुटः तृतीयः स्यात् । __ मज्जति, दोग्धा ॥ ४९ ॥ अघोषे प्रथमोऽशिटः । १ । ३ । ५० । ___ अघोषे परे Page #98 -------------------------------------------------------------------------- ________________ 1 स्वोपज्ञ - लघुवृत्ति: ] शिट्-वर्जस्य धुट : प्रथमः स्यात् । वाकू-पूता । अशिट इति किम् ? पयस्तु ॥ ५० ॥ विरामे वा । १ । ३ । ५१ । विरामस्थस्य अशिटो घुटः प्रथमो वा स्यात् । वाक्, वागू ॥ ५१ ॥ न सन्धिः । १ । ३ । ५२ । उक्तो वक्ष्यमाणश्च सन्धिः विरामे न स्यात् । दधि अत्र, तद् लुनाति ॥५२॥ [ Page #99 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य रः पदान्ते विसर्गस्तयोः । १।३। ५३ । पदान्तस्थस्य रस्य तयोः विरामा-घोषयोः विसर्गः स्यात् । वृक्षः, स्वः, क कृती । पदान्त इति किम् ? इत्तै ॥ ५३॥ ख्यागि ।१।३। ५४ । पदान्तस्थस्य रस्य ख्यागि परे विसर्ग एव स्यात् । कः ख्यातः, नमः ख्यात्रे ॥५४ ।। शिव्यघोषात् । १।३। ५५ । अघोषात्परे शिटि पदान्तस्थस्य रस्य विसर्ग एव स्यात् । पुरुषः त्सस्कः, सप्पिः प्साति, वासः क्षौमम् , अद्भिः प्सातम् ॥५५॥ Page #100 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्ति: ] [७७ व्यत्यये लुग् वा । १ । ३ । ५६ । शिटः परोऽघोष इति व्यत्ययः, तस्मिन् सति पदान्तस्थस्य रस्य लुग वा स्यात् । चक्षुश्च्योतति, चक्षुः श्च्योतति चक्षु श्च्योतति ॥५६॥ अ-रोः सुपि रः । १।३ । ५७ । रोः अन्यस्य रस्य सुपि र एव स्यात् । गीर्षु, धूर्ष अ-रोरिति किम् ? पयस्सु ॥ ५७ ॥ Page #101 -------------------------------------------------------------------------- ________________ ७८) [ हैम-शब्दानुशासनस्य वाऽहर्पत्यादयः । १ । ३ । ५८ । अहर्पत्यादयो यथायोग अ-कृतविसर्गाः कृतोत्वाऽभावाश्च वा स्युः । अहर्पतिः, अहःपतिः । गीपतिः, गी:पतिः । प्रचेता राजन् , प्रचेतो राजन् ॥ ५८ ॥ शिट्याद्यस्य द्वितीयो वा । १ । ३ । ५९ । प्रथमस्य शिटि परे द्वितीयो वा स्यात् । ख्षीरम् , क्षीरम् । ____ अफसराः, अप्सराः ॥ ५९ ॥ Page #102 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: 1 । ७९ - - - तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां योगे च-टवौं । १।३।६०। तवर्गस्य श-चवर्गाभ्यां ___प-टवर्गाभ्यां च योगे यथासङ्ख्यं चवर्ग-टवौं स्याताम् । तच्शेते, भवाञ्शेते, तचारु तजकारण, पेष्टा, पूष्णः, तट्टकारः तण्णकारेण, ईट्टे ॥६० ॥ Page #103 -------------------------------------------------------------------------- ________________ cs ; [ हैम शब्दानुशासनस्य सस्य श-षौ । १।३।६१। सस्य श्ववर्ग-ष्टवर्गाभ्यां योगे यथासङ्ख्यं श-पौ स्याताम् । चवर्गेण श्च्योतति, वृश्चति । षेण: दोष्षु । टवर्गेण पाक्षि ।। ६१ ॥ न शात् । १।३। ६२ । शात् परस्य तवर्गस्य चवर्गों न स्यात् । अनाति, प्रश्नः ॥ ६२ ॥ Page #104 -------------------------------------------------------------------------- ________________ D स्वोपक्ष-लघुवृत्तिः] [ पदान्तादृवर्गादनाम्नगरीनवतेः ।१।३।६३। पदान्तस्थात् टवर्गात् परस्य नाम्-नगरी-नवति-वर्जस्य - तवर्गस्य सस्य च टवर्ग-पौ न स्याताम् । षनयं, षण्नयाः, षट्सु । ___ अनाम्-नगरी-नवतेरिति किम् ? षण्णाम् , षण्णगरी, षण्णवतिः ॥ ६३ ॥ पि तवर्गस्य । १ । ३ । ६४ । पदान्तस्थस्य तवर्गस्य षे परे टवर्गों न स्यात् । तीर्थकृत् षोडशः शान्तिः ॥ ६४॥ Page #105 -------------------------------------------------------------------------- ________________ ४२] [हैम-शब्दानुशासनस्य लि लौ । १।३ । ६५ । पदान्तस्थस्य तवर्गस्थ ले परे लौ स्याताम् तरुलूनम् , भवाल्लँड्नाति ॥६५॥ - इत्याचार्यश्रीहेमचन्द्रविरचितायां | सिद्धहेमचन्द्राभिधानस्थोपश शब्दानुशासनलघुवृत्ती प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ॥१।३।।. % 3DU - - Page #106 -------------------------------------------------------------------------- ________________ प्रथमाध्यायस्य/ चतुर्थः पादः समाचार अत आःस्यादौ जस्भ्याम्ये । १।४।१। स्यादौ जसि भ्यामि ये च परे - अकारस्य आ: स्यात् । देवाः, आभ्याम् , सुखाय । स्यादाविति किम् ? बाणान् जस्यतीति क्विप्-बाणजः ॥१॥ Page #107 -------------------------------------------------------------------------- ________________ ८४]__ [ हैम-शब्दानुशासनस्य भिस् एस । १।४।२। आत् परस्य स्यादेः भिसः ऐम स्यात् । देवैः । ऐस्करणात् अतिजरसैः ॥२॥ इदमदसोऽक्येव ।९।४।३। : इदमदसोः अक्येव सति आत् परस्य मिस ऐस् स्यात् । ___ इमकैः, अमुकैः । अक्येव इति किम् ? एभिः अमीभिः ॥३॥ एद बहु-स्भोसि ।१।४।४। बह्वर्थे स्यादौ सादौ भादौ ओसि च परे Page #108 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] अतः एत् स्यात् एषु, एभिः, देवयोः ॥४॥ टा-ङसोरिन-स्यौ । १।४।५। आत परयोः टाङसोः यथासङ्ख्यं इन-स्यौ स्याताम् । - तेन, यस्य ॥५॥ डे-ङस्योर्यातौ १।४।६। आत परस्य डे-ईसेश्च यथासङ्ख्यं य-आत्च स्याताम् । देवाय, देवात् ॥ ६॥ सर्वादेः स्मै-स्मातौ ।९।४।७। सर्वादेरदन्तस्य सम्बन्धिनोः इंडस्यो यथासङ्ख्य स्मै-स्मातौ स्याताम् । सर्वस्मै, सर्वस्मात् । Page #109 -------------------------------------------------------------------------- ________________ ८६ 1 [ हैम-शब्दानुशासनस्य सर्व, विश्व, उभ, उभयट् , __ अन्य, अन्यतर, इतर, डतर, डतम, त्व, त्वत् , नेम, . सम-सिमौ सर्वार्थों, पूर्व-परा-वर-दक्षिणो-त्तरा-परा-धराणि व्यवस्थायाम् , स्वम-ज्ञाति-धनाख्यायाम् , अन्तरंबहिर्योगो-पसंव्यानयोरपुरि, त्यद् , तद् , यद् , अदस् , इदम् , एतद् , एक द्वि, युष्मद् , अस्मद् , भवतु किम् इत्यसंज्ञायां सर्वादिः ॥७॥ डेः स्मिन् । १।४।८। सर्वादेः अदन्तस्य डेः स्मिन् स्यात् । सर्वस्मिन् ॥८॥ Page #110 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः । जस इः । १।४।९। सादेः अदन्तस्य जस इ: स्यात् । सर्वे ॥९॥ नेमा-ऽर्द्ध-प्रथम-चरम-तया-ऽया ऽप-कतिपयस्य वा । १।४।१०। नेमादीनि नामानि, तयायौ प्रत्ययौ । . . तेषां अदन्तानां जस इर्वा स्यात् नेमे, नेमाः । अढ़ें, अभः । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । - त्रये, त्रयाः । अल्पे, अल्पाः । .. कतिपये, कतिपयाः ॥१०॥ Page #111 -------------------------------------------------------------------------- ________________ - १८ । हैम-शब्दानुशासनस्य द्वन्द्वे वा । १।४।११। द्वन्द्वसमासस्थस्य अदन्तस्य सर्वादेः जस इर्वा स्यात् । पूर्वोत्तरे पूर्वोत्तराः ॥ ११ ॥ न सर्वादिः ।१।४।१२। द्वन्द्वे सर्वादिः सर्वादिः न स्यात् । पूर्वापराय, पूर्वापरात् , पूर्वापरे । कतर-कतमानाम् , कतर-कतमकाः ॥१२॥ तृतीयान्तात् पूर्वावरं योगे । १।४।१३। तृतीयान्तात् परौ पूर्वाऽवरौ योगे-सम्बन्धे सति सर्वादी न स्याताम् । मासेन पूर्वाय मासपूर्वाय । दिनेनावराय दिनावराय । . ..1 Page #112 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः] दिनेनावराः दिनावराः । तृतीयान्तादिति किम् ? पूर्वस्मै मासेन ॥ १३॥ तीयं ङित्कार्ये वा । १।४। १४ । तीयान्तं नाम डे-ङसि-स्-डीनां कार्ये सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ? द्वितीयकाय ॥ १४ ॥ अवर्णस्यामः साम् । १।४।१५। अवर्णान्तस्य सर्वादेः आमः साम् स्यात् । - सर्वेषाम् , विश्वासाम् ॥ १५ ॥ Page #113 -------------------------------------------------------------------------- ________________ ५० ] नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा । १ । ४ । १६ । पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो हैम-शब्दानुशासनस्य यथास्थानमुक्ताः, ते वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥ १६ ॥ आपो ङितां ये-यास् यासू-याम् । १ । ४ । १७ । आवन्तस्य ङिताम् = डे - ङसि -ङस्कीनां यथासङ्ख्यं यै - यासू - यास - यामः स्युः । Page #114 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: खट्वाय, खट्वायाः, खट्वायाः, स्वट्वायाम् ॥ १७ ॥ सर्वादेर्डसपूर्वाः ।१।४।१८। सादेः आवन्तस्य डिताम् ये-यास-यास-यामः ते डस्पूर्वाः स्युः । सर्वस्यै, सर्वस्याः , ___ सर्वस्याः , सर्वस्याम् ॥ १८ ॥ टौस्येत् । १।४।१९। आवन्तस्य टौसोः परयोः एकारः स्यात् । बहुराजया, बहुराजयोः ॥ १९ ॥ औता । १।४।२०। आवन्तस्य औता सह ऐकारः स्थात् । माले स्तः, पश्य वा ॥ २० ॥ Page #115 -------------------------------------------------------------------------- ________________ ९२] [ हैम-शब्दानुशासनस्य इदुतोऽस्त्रेरीदृत् । १ । ४ । २१ । टेरन्यस्य इन्तस्योदन्तस्य च औता सह यथासङ्खयम् इदूतौ स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? ____ अतिस्त्रियौ नरौ ॥ २१ ॥ जस्येदोत् ।। ४ । २२ । इदुदन्तयोः जसि परे यथासङ्खथं एदोतौ स्याताम् । मुनयः, साधवः ॥ २२ ॥ डित्यदिति ।१।४।२३ । अदिति ङिति स्यादौ परे इदुदन्तयोः यथासङ्ख्यं एदोतौ स्याताम् । Page #116 -------------------------------------------------------------------------- ________________ स्त्रोप-लघुवृत्ति: अतिस्त्रये साघवे, अतिनेः साधोः आगतं, स्वम् वा। अदितीति किम् ? बुद्ध्याः, धेन्वाः । स्यादावित्येव ? शुची स्त्री ॥ २३॥ टः पुंसि ना ।१ । ४ । २४ । इदुदन्तात् परस्याः पुंविषयायाः टाया ना स्यात् । अतित्रिणा, अमुना, पुंसीति किम् ? बुद्धया ॥ २४ ॥ डिडौँ । १। ४ । २५। इदुदन्तात् परो डिौः स्यात्, मुनौ, धेनौ । अदिदित्येव ? बुद्ध्याम् ॥ २५ ॥ केवलसखिपतेरौः । १।४ । २६ । केवल-सखि-पतिभ्यां इदन्ताभ्यां परो डिऔः स्यात् । . Page #117 -------------------------------------------------------------------------- ________________ .९४ ] [हैम-शब्दानुशासनस्व सख्यौ पत्यौ । इत इत्येव ? सखायमिच्छति, पतिमिच्छति ___ सख्यि, पत्यि । केवलेति किम् ? प्रियसखौ, नरपतौ ॥ २६ ॥ न ना ङिदेत् ।१।४।२७ । केवल-सखि-पतेः यः टायाः ना, डिति परे एत् च उक्तः स न स्यात् । सख्या, पत्या, सख्ये, पत्ये, सख्युः, पत्युः आगतं, स्वं वा । सख्यो पत्यौ । डिदिति किम् ? पतयः ॥ २७ ॥ Page #118 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] स्त्रिया ङितां वा. द-दास-दास दाम् । १।४।२८। स्त्रीलिङ्गात् इदुदन्तात् परेषाम् डिताम्-डे-उसि-ङस्-डीनाम् यथासङ्ख्यं दै-दाम-दास दामो वा स्युः । बुद्ध्यै, बुद्ध्ये । बुद्ध्याः , बुद्धेः आगतम् , स्वं वा । बुद्ध्याम् बुद्धौ । धेन्वै, धेनवे । धेन्वाः, धेनोः । धेन्वाम, धेनौ । प्रियबुद्ध्यै, प्रियबुद्धये पुंसे-स्त्रिय वा ॥ २८ ॥ Page #119 -------------------------------------------------------------------------- ________________ ९६ ] [ हैम-शब्दानुशासनस्य स्त्रीदूतः । १ । ४ । २९ । नित्यस्त्रीलिङ्गात् ईदूदन्ताच्च परेषां स्यादेर्डिं ताम् यथासङ्ख्यं दै- दास - दास-दामः स्युः । नद्यै, नद्याः, नद्याः, नद्याम् । कुर्वे, कुत्रः कुर्व्वाः कुर्व्याम् । अतिलक्ष्म्यै पुंसे- स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये, खलवे पुंसे स्त्रियै ॥ २९ ॥ - वेयुवोऽस्त्रियाः । १ । ४ । ३० । इयुवस्थानिनौ यो स्त्रीदूतौ तदन्तात् स्त्रीवत् परेषाम् स्यादेर्डिताम् यथासंख्यम् दै- दास - दास-दामो वा स्युः । Page #120 -------------------------------------------------------------------------- ________________ meen स्वोपक्ष-लघुवृत्तिः ] श्रिये, श्रिये । श्रियाः, श्रियः २ । श्रियाम् , श्रियि । अतिश्रिय, अतिश्रिये पुंसे स्त्रियै वा। भ्रुबे, भ्रवे । भ्रवाः, भ्रवः । भ्रवाः भ्रवः । भ्रुवाम् अवि । अतिभ्रवै, अतिभ्रवे पुंसे स्त्रिय वा । इयुव इति किम् ? आध्ये ___ अ-स्त्रिया इति किम् ? स्त्रियै ॥३०॥ आमो नाम् वा ।१।४।३१ । इयुवोः स्थानिभ्यां स्त्री-दन्ताभ्यां परस्य आमो __नाम् वा स्यात् , न तु स्त्रियाः । __ श्रीणाम् , श्रियाम् । भ्रणाम् , भ्रवाम् । अतिश्रीणाम् , अतिश्रियाम् । Page #121 -------------------------------------------------------------------------- ________________ ९८] [ हैम शब्दानुशासनस्य - - अतिभ्रूणाम् अतिभ्रुवाम् नृणाम् स्त्रीणाम् वा । इयुव इत्येव-प्रधीनाम् ॥ ३१ ॥ हस्वाऽऽपश्च । १।४।३२ । हस्वान्तात् आबन्तात् स्त्री-दन्ताच्च परस्याः आमो 'नाम्' स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् , वधूनाम् ॥ ३२ ॥ संख्यानां र्णाम् । १ । ४ । ३३ । र-ष-नान्तानां संख्यावाचिनां आमो 'नाम्' स्यात् । Page #122 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुतिः ] चतुर्णाम् , षण्णाम् , पश्चानाम् , अष्टानाम् ॥ ३३॥ स्त्रयः । १।४ । ३४ । आमः सम्बन्धिना प्रयः स्यात् । त्रयाणाम , परमत्रयाणाम ॥३४॥ एदोदव्यां ङसि-उसोः रः।१।३।३५॥ एदोद्भ्यां परयोः प्रत्येक __ सि-ङसोः 'र': स्यात् । मुनेः, मुनेः । धेनोः, धेनोः । गोः, गोः । योः, द्योः ॥ ३५॥ खि-ति-खी, ती-य उर् । १।४।३६। खि-ति-खी-ती सम्बन्धिनोः यात् परयोः सि-उसोः उर स्यात् । Page #123 -------------------------------------------------------------------------- ________________ १०० हैम-शब्दानुशासनस्य सख्युः, सख्युः । पन्युः, पत्युः । सखायं पतिं चेच्छतः सख्युः २, पत्युः २ । य इति किम् ? अतिसखेः, अधिपतेः ॥ ३६ ॥ ऋतो दुर् । १। ४ । ३७ । ऋतः परयोः असि-ङसोः डुर स्यात् । पितुः, पितुः ॥ ३७॥ तृ-स्वस-नप्तृ-नेष्ट-वष्टक्षत्तु-होतृ-पोतृ-प्रशास्त्रोघुव्यार् ।१।४ । ३८ । तृच तृनन्तस्य स्वस्त्रादीनां च ऋतो घुटि परे आर् स्यात् । Page #124 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] कर्त्तारम् कर्त्तारौ २, कर्त्तारः । स्वसारम्, नप्तारम्, त्वष्टारम्, ऋतो नेष्टारम्, क्षत्तारम्, घुटीति किम् ? होतारम्, पोतारम्, प्रशास्तारम् कर्तृकुलम् पश्य || ३८ ॥ अङ च । १ । ४ । ३९ । 5 ङौ घुटि च परे अर् स्यात् । ( ૨૦૨ नरि । नरम् ॥ ३९ ॥ Page #125 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य मातुर्मातः पुत्रेऽहे सिनाऽऽमन्ये । १।४।४०। मातुः आमन्त्र्ये पुत्रे वर्तमानस्य सिना सह मातः स्यात् । अहें-प्रशंसायाम् । हे गार्गीमात ! । पुत्र इति किम् ? हे मातः ! हे गार्गीमातृके वत्से !। अर्ह इति किम् ? अरे ! गार्गीमातृक ! ॥ ४०॥ हस्वस्य गुणः । १।४। ४१ । आमन्त्र्यार्थवृत्तेः हस्वान्तस्य सिना सह गुणः स्यात् । हे पितः !, हे मुने ! ॥४॥ Page #126 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] . । १०३ एदापः । १ । ४ । ४२ । आमन्त्र्यार्थवृत्तेः आवन्तस्य सिना सहकारः स्यात् । __ हे माले !, हे बहुराजे ! ॥४२॥ नित्यदिद्-डिस्वरा-म्बार्थस्य हस्वः । १। ४ । ४३ । नित्यं दि= दै-दास्-दास्-दामादेशाः येभ्यः . स्तेषां द्विस्वराम्बार्थानां च आबन्तानां आमन्त्र्यवृत्तीनां सिना सह हूस्वः स्यात् । हे स्त्रि !, हे लक्ष्मि !, - हे श्वश्रु !, हे वधु !, हे अम्ब !, हे अक्क !, नित्यदिदिति किम् ? हे हूहूः ! Page #127 -------------------------------------------------------------------------- ________________ - - १०४ [ हैम-शब्दानुशासनस्य द्विस्वरेति किम् ? हे अम्बाडे ! । आप इत्येव ? हे मातः! ॥४३॥ अदेतः स्यमोलुक् ।। ४ । ४४ । अदन्तादेदन्ताच आमन्त्र्यवृत्तेः परस्य सेरमश्च लुक् स्यात् । हे देव !, हे उपकुम्भ !, हे अतिहे ! ॥४४॥ दीर्घड्याव-व्यञ्जनात् सेः। १।४।४५। दीर्घझ्यावन्ताभ्यां व्यजनाच परस्य सेल्क् स्यात् । नदी, माला, राजा । दीर्घति किम् ? निष्कौशाम्बिः अतिखट्वः ॥४५॥ समानादमोऽतः । १।४। ४६ । समानात् परस्य अमोऽस्य लुक् स्यात् । Page #128 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लधुवृत्तिः। देवम् , मालाम् , मुनिम् , नदीम् , साधुम् , वधूम् ॥ ४६॥ दी? नाम्य-तिस-चतसृष्रः ।१।४।४७) तिसृ-चतसृ ष-रान्तवर्जस्य समानस्य नामि परे दीर्घः स्यात् । वनानाम् , मुनीनाम् , साधूनाम् , पितृणाम् । अति सृ-चतसृ- इति किम् ? तिसृणाम् , चतसृणाम् , षण्णाम् , चतुर्णाम् ॥ १७ ॥ Page #129 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य नुर्वा । १ । ४ । ४८ । नुः समानस्य नामि परे दीर्घा वा स्यात् । नृणाम् , नृणाम् ॥ ४८॥ शसोऽता सश्च नः पुंसि ।१।४।४९ । शसोऽता सह पूर्वसमानस्य दीर्घः स्यात् , तत्सन्नियोगे च पुंसि ___ शसः सो नः । देवान् , मुनीन् , वातप्रमीन, साधून, पितृन् । पुंसीति किम् ? शालाः ॥ ४९ ॥ Page #130 -------------------------------------------------------------------------- ________________ स्वीपज्ञ-लघुवत्ति: । ।१०७ संख्या-साय-वेरहस्याहन् ___ ङौ वा । १।४। ५० । संख्यावाचिभ्यः साय-विभ्यां च परस्य । अह्नस्य ङौ परे अहन् वा स्यात् । द्वयहनि, द्वयह्नि, द्वयझे । सायाहनि, सायाह्नि, सायाह्ने । __ व्यहनि, व्यह्नि, व्यते ॥ ५० ॥ निय आम् । १ । ४ । ५१ । नियः परस्य डेराम् स्यात् । नियाम् । ग्रामण्याम् ॥ ५१ ॥ वाऽष्टन आः स्यादौ । १ । ४ । ५२ । अष्टनः स्यादौ परे आः वा स्यात् । Page #131 -------------------------------------------------------------------------- ________________ १०८ [ हैम शब्दानुशासनस्य - - अष्टामिः, अष्टभिः । प्रियाष्टाः, प्रियाष्टा ॥५२॥ अष्ट और्जस्-शसो । १।४। ५३ । अष्टनः कृतात्वस्य जम-शसोरौः स्यात् । अष्टौ, अष्टौ ॥५३॥ डतिष्णः संख्याया लुप् । १।४।५४ । डति-प-नान्तानां संख्यानां जस्शसो लुप् स्यात् । कति, कति । षट्, षट् । पञ्च, पञ्च ॥५४॥ नपुंसकस्य शिः । १।४। ५५ । नपुंसकस्य जस्-शसोः शिः स्यात् । कुण्डानि, पयांसि ॥५५॥ Page #132 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: 1 औरीः । १ । ४ । ५६ । नपुंसकस्य औ: ईः स्यात् । कुण्डे । पयसी ॥ ५६ ॥ अतः स्यमोऽम् । १ । ४ । ५७ । अदन्तस्य नपुंसकस्य स्यमोः १०९ अम् स्यात् । कुण्डम्, हे कुण्ड ! ॥ ५७ ॥ पञ्चतोऽन्यादेरनेकतरस्य दः । १ । ४ । ५८ । पञ्चपरिमाणस्य नपुंसकस्य अन्यादेः स्यमोदः स्यात् एकतरवर्जम् । अन्यत्, अन्यतरत्, इतरत् , कतरत्, कतमत् । अनेकतरस्येति किम् ? एकतरम् ||५८ || Page #133 -------------------------------------------------------------------------- ________________ ११० १ अनतो लुप् । १ । ४ । ५९ । अनकारान्तस्य नपुंसकस्य स्यमोः [ हैम-शब्दानुशासनस्य लुप् स्यात् । कर्त, पयः ॥ ५९ ॥ जरसो वा । १ । ४ । ६० । जरसन्तस्य नपुंसकस्य स्यमोः लुब् वा स्यात् । अतिजरः, अतिजरसम्, अतिजरम् ॥६०॥ नामिनो लुग् वा । १ । ४ । ६१ । नाम्यन्तस्य नपुंसकस्य स्यमोः लुगू वा स्यात् । हे वारे !, हे वारि ! । प्रियतिसृ, प्रियत्रि कुलम् ॥ ६१ ॥ Page #134 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । वाऽन्यतः पुमांष्टादौ स्वरे । १।४।६२। अन्यतो विशेष्यवशात् नपुंसको नाम्यन्तः टादौ स्वरे परे पुंवत् वा स्यात् । ग्रामण्या-ग्रामणिना कुलेन, कों:-कर्तृणोः कुलयोः । अन्यत इति किम् ? पीलुने फलाय । टादाविति किम् ? शुचिनी कुले । नपुंसक इत्येव ? कल्याण्यै स्त्रियै ॥ ६२ ॥ दध्यस्थिसक्थ्यदणोऽन्तस्याऽन् ।१।४।६३॥ एषां नपुंसकानां नाम्यन्तानाम अन्तस्य टादौ स्वरे परे अन् स्यात् । Page #135 -------------------------------------------------------------------------- ________________ ११२ । [ हैम-शब्दानुशासनस्य दघ्ना, अतिदध्ना । अस्थना, अत्यस्थना । सक्थना, अतिसक्थना | अक्षणा, अत्यक्ष्णा ॥ ६३ ॥ अनाम्स्वरे नोऽन्तः । १ । ४ । ६४ । नाम्यन्तस्य नपुंसकस्य आमवजे स्यादौ स्वरे परे नोऽन्तः स्यात् । वारिणी, वारिणः । कर्तुनी, कर्तृणः । प्रियतिसृणः । अनाम् इति किम् ? वारीणाम् । स्वर इति किम् ! हे वारे ! स्यादावित्येव ? तौम्बुवं चूर्णम् ॥ ६४ ॥ स्वराच्छौ । १ । ४ । ६५ । शौ परे स्वरान्तात् नपुंसकात् परो नोऽन्तः स्यात् । Page #136 -------------------------------------------------------------------------- ________________ स्वोपश-लघुति: ] कुण्डानि । स्वरात् इति किम् ? चत्वारि ॥६५॥ धुटां प्राक् । १ । ४ । ६६ । स्वरात् परा या धुटजातिः तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राग् नोऽन्तः स्यात् । पयांसि, अतिजरांसि, काष्टतसि । स्वरात् इत्येव ? गोमन्ति ॥६६॥ र्लोवा । १ । ४।६७। रलाभ्याम् परा या धुजातिः तदन्तस्य नपुंसकस्य शौ परे धुड्भ्य एव प्राक् नोऽन्तो वा स्यात् । Page #137 -------------------------------------------------------------------------- ________________ ११४ ] बहू, बहूर्जि । सुवलिङ्ग, सुवलिंग | र्ल इति किम् ? काष्टति । घुटाम् इत्येव ? फुलि ॥६७॥ घुटि । १ । ४ । ६८ । निमित्तविशेषोपादानं विना आपादपरिसमाप्तेः यत् कार्यं वक्ष्यते, तद् [ हैम-शब्दानुशासनस्य घुटि वेदितव्यम् ॥ ६८ ॥ अचः । १ । ४ । ६९ । अञ्चतेर्धातोः धुडन्तस्य धुटः प्राक् नोऽन्तो घुटि स्यात् । प्राङ्, अतिप्राङ्, प्राञ्चौ, प्राञ्चि कुलानि ॥ ६९ ॥ Page #138 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ११५ SI.MARAHARIYAR ऋदुदितः । १ । ४ । ७०। ऋदुदितो धुडन्तस्य घुटि परे धुटः प्राक __ स्वरात् परो नोऽन्तः स्यात् । कुर्वन् , विद्वान् , गोमान् । घुटीत्येव ? गोमता ॥ ७० ॥ युञोऽसमासे । १।४। ७१ । "युजंपी योगे" इत्यस्याऽसमासे धुडन्तस्य धुटः प्राक नोऽन्तः स्यात् । युङ्, युजौ, युञि कुलानि, बहुयुङ् । असमास इति किम् ? अश्वयुक् । युन इति किम् ? "युजिंच समाधौ" युजमापन्ना मुनयः ॥ ७१ ॥ अनडुहः सौ । १। ४ । ७२ । अनहो धुडन्तस्य धुटः प्राक् सौ परे नोऽन्तः स्यात् । अनड्वान् , प्रियाऽनड्वान् ॥७२॥ Page #139 -------------------------------------------------------------------------- ________________ १६) [हैम-शब्दानुशासनस्य पुंसोः पुमन्स् । १।४।७३। पुंसः पुमन्स् घुटि स्यात् । पुमान् , पुमांसौ, पुमांसः । ___ प्रियपुमान् , प्रियपुमांसि ॥७३॥ ओत औः । १।४।७४। ओतो घुटि परे औः स्यात् । गौः, गावौः । द्यौः, द्यावौ। प्रियद्यावी । ___ ओत इति किम् ? चित्रगुः ॥७४॥ आ अम्-शसोऽता । १।४।७५ । ओतः अम्-शसोः अता सह आः स्यात् । गाम् , सुगाम् , गाः । Page #140 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: 1 । १९७ द्याम् , अतिद्याम् , द्याः । सुद्याः ॥ ७५ ॥ पथिन-मथिन्-ऋभुदः सौ । १। ४ । ७६ । एषां नान्तानां अन्तस्य सौ परे आः स्यात् । पन्थाः, हे पन्थाः । मन्थाः, हे मन्थाः । ऋभुक्षाः, हे ऋभुक्षाः । नान्त-निर्देशात् इह न स्यात् पंथानमेच्छतू-पथीः ॥ ७६ ॥ एः । १।४।७७। पथ्यादीनां नान्तानाम् घुटि परे आः स्यात् । Page #141 -------------------------------------------------------------------------- ________________ १८] पन्थाः पन्थानौ, पन्थानः, पन्थानम्, सुपन्थानि कुलानि । मन्थाः, ऋभुक्षाः । नान्तनिर्देशाद् एरभावाच्च इह न स्यात् - पथ्योः पथ्यः ॥ ७७ ॥ थो न्य् । १ । ४ । ७८ । पथिन् - मथिनोर्नान्तयोः थस्य घुटि परे इन् [ हैम-शब्दानुशासनस्यं 'न्थ' स्यात् । तथैवोदाहृतम् ।। ७८ ।। इम् - ङी - स्वरे लुक् । ९ । ४ । ७९ । पथ्यादीनां नान्तानां याम् अघुट्स्वरादौ च स्यादौ परे लुक् स्यात् । Page #142 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] । ११९ सुपथी स्त्री, कुले वा । पथः, सुमथी स्त्री, कुले व।। मथः, ऋभुक्षः अनुभुक्षी सेना कुले वा । ॥ ७९ ॥ वोशनसो नश्चामन्ये सौ । १।४।८०। आमन्व्यवृत्तेः उशनसो __ न-लुको सौ परे वा स्याताम् । हे उशनन् !, हे उशन!, हे उशनः ! । आमन्त्र्य इति किम् ? उशना ॥८॥ उतोऽनडुच्चतुरो वः । १।४। ८१। आमन्त्र्यवृत्त्योः अनडु-चतुरोः उतः सौ परे वः स्यात् । Page #143 -------------------------------------------------------------------------- ________________ १२० [ हैम-शब्दानुशासनस्य हे अनड्वन् ! । हे प्रियचत्वः !। हे अतिचत्वः ! ॥ ८१ ॥ वा शेषे ।१।४। ८२ । आमन्त्र्यविहितात् सेः अन्यो घुट, शेषः । तस्मिन् परे अनडु-चतुरो उतः वा स्यात् । अनड्वान् , अनड्वाही प्रियचत्वाः, प्रियचत्वारौ । शेष इति किम् ? हे अनडवन् ! । ___ हे प्रियचत्वः ! ॥ ८२॥ सख्युरितोऽशावत् । २ । ४ । ८३ । सख्युरिदन्तस्य शिवर्जे शेषे घुटि परे ऐतू स्यात् । Page #144 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: । । ११ सखायौ, सखायः, सखायम् । इत इति किम् ? सख्यौ स्त्रियौ । अशाविति किम् ? अतिसखीनि । शेष इत्येव ? हे सखे ! ॥८३॥ ऋदुशनस्-पुरुदंशो-ऽनेहसश्च सेर्डाः । १।४। ८४ । ऋदन्तात् उशनसादेः सख्युरितश्च परस्य शेषस्य डाः स्यात् । पिता, अतिपिता, कर्ता, उशना, पुरुदंशा, अनेहा सखा ॥८४॥ नि दीर्घः । १।४ । ८५। शेषे धुटि परे यो नः __ ततस्मिन परे स्वरस्य दीर्घः स्यात् । Page #145 -------------------------------------------------------------------------- ________________ १२२ ] [ हैम-शब्दानुशासनस्थ राजा, राजानौ, राजानः, राजानम् राजानौ । वनानि, कर्तृणि । शेष इत्येव ? हे राजन् ! ॥ ८५ ॥ न्-स्महतोः । १। ४ । ८६ । न्सन्तस्य महतश्च स्वरस्य शेष घुटि परे दीर्घः स्यात् । श्रेयान् , श्रयांसौ । महान् , महान्तौ ॥ ८६ ॥ इन्-हन-पूषा-र्यम्णः शि-स्योः । १।४। ८७ । इन्नन्तस्य हनादेश्व स्वरस्य शि-स्योरेव परयो र्दीर्घः स्यात् । Page #146 -------------------------------------------------------------------------- ________________ - स्वीपश-लघुवृत्तिः 1 दण्डीनि, स्रग्वीणि, दण्डी, स्त्रग्वी, भ्रूणहानि, भ्रूणहा, बहुपूषाणि, पूषा, स्वर्यमाणि, अर्यमा । शि-स्योरेदेति किम् ? दण्डिनौ, वृत्रहणौ, पूषणौ, अर्यमणौ ॥ ८७॥ अपः । १।४। ८८ । अपः स्वरस्य शेषे धुटि परे दीर्घः स्यात् । ____ आपः, स्वापौ ॥ ८८ ॥ नि वा ।१।४। ८९। अपः स्वरस्य नागमे सति धुटि परे दीर्घो वा स्यात् । Page #147 -------------------------------------------------------------------------- ________________ ૨૨૪ ] [ हैम-शब्दानुशासनस्य स्वाम्पि, स्वपि । बाम्प, बह्वपि ॥ ८९॥ बह्वाम्पि, अन्वादेरवसः सौ । १ । ४ । ९० । अत्वन्तस्य असन्तस्य च स्वादिवर्जस्य शेषे सौ परे दीर्घः स्यात् । " भवान्, यवमान् अप्सराः । गोमन्तम् स्थूलशिरसम् वा इच्छन् = गोमान्, स्थूलशिराः । अभ्वादेरिति किम् ? पिण्डग्रः ॥ ९० ॥ क्रुशस्तुनस्तृच् पुंसि । १ । ४ । ९१ । क्रुशो यस्तुन्, तस्य शेषे घुटि परे तृच् स्यात्, पुंसि । Page #148 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ १२५ क्रोष्टा, क्रोष्टारौ । पुंसीति किम् ? कृशक्रोष्ट्रनि वनानि ॥ ९१ ॥ टाऽऽदौ स्वरे वा । १।४ । ९२ । टाऽऽदौ स्वराऽऽदौ परे क्रुशः तुनः तृज् वा स्यात् , पुंसि । क्रोष्ट्रा, क्रोष्टुना क्रोष्ट्रोः, क्रोष्ट्वोः ॥ ९२॥ स्त्रियाम् । १।४। ९३ । क्रुशः परस्य तुनः स्त्रीवृत्तेः तृच् स्यात्, Page #149 -------------------------------------------------------------------------- ________________ १२६ [हैम-शब्दानुशासनस्य - निर्निमित्त एव । क्रोष्ट्री, क्रोष्ट्रयौ, क्रोष्ट्रीभ्याम् । पञ्चक्रोष्टमी रथैः ॥ ९३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्ती प्रथमस्याध्यायस्य चतुर्थः पादः समाप्त: ॥१४॥ - - । विना व्याकरणं नहि भाषासौष्ठवम्, भाषासमितिपहिपालनञ्च सम्यग् भवति । Page #150 -------------------------------------------------------------------------- ________________ 10000000000 0000०००००००. 00000 .00 messsee ०००००००० द्वितीयाध्यायस्यप्रथमः पादः . . 00000000 000 त्रि-वतुरस्तिस्ट-चतस्मृ स्यादौ ।२।१।१। स्त्रियामिति वर्तते । स्यादौ परे स्त्रीवृत्त्योस्त्रि-चतुरो यथासंख्यं तिसृ-चतसृ इत्येतौ स्याताम् । तिस्रः, चतस्रः, तिसृषु, चतसृषु. ग्रियतिसा, प्रियचतसा ना । प्रियतिसृ कुलम् , प्रियत्रि कुलम् । स्यादौ इति किम् ? प्रिय त्रिकः, प्रियचतुष्कः ॥ १॥ Page #151 -------------------------------------------------------------------------- ________________ १२८ ] [ हैम-शब्दानुशासनस्य ऋतो रः स्वरेऽनि ।२।१।२। तिसृ-चतसृस्थस्य ऋतः - स्वरादौ स्यादौ परे रः स्यात् __अननिम्नविषयात् अन्यत्र । तिस्रः, चतस्रः, प्रियतिस्रो, प्रियचतस्रो, स्वर इति किम् ? तिसृभिः, चतसृभिः । अ-नि इति किम् ? तिसृणाम्, चतसृणाम् ॥ २॥ जराया जरस् वा । २।१।३। स्वरादौ स्यादौ परे जराया जरस् वा स्यात् । जरसौ जरसः । जरे, जराः । ___ अतिजरसौ-अतिजरौ । अतिजरसम-अतिजरम कुलम् ॥३॥ Page #152 -------------------------------------------------------------------------- ________________ स्वापक्ष-लघुवृत्तिः ] [१२९ - अपोऽद् भे । २।१।४। भादौ स्यादौ परे अपो अत् स्यात् । अद्भिः, स्वद्भयाम् । भे इति किम् ? अप्सु ॥ ४ ॥ आ रायो व्यञ्जने । २।१।५। व्यजनादौ स्यादौ परे रै-शब्दस्य आः स्यात् । राः, रासु __ अति-राभ्याम् कुलाभ्याम् । व्यजन इति किम् ? रायः ॥ ५ ॥ युष्मद-स्मदोः।२।१।६ । व्यञ्जनादौ स्यादौ परे युष्मद-स्मदोराः स्यात् । स्वाम् , माम, अतित्वाम् , अतिमाम् , युष्मासु, अस्मासु ॥६॥ Page #153 -------------------------------------------------------------------------- ________________ १३.] [हैम-शब्दानुशासनस्य टा-यो-सि यः । २ । १।६। टा-ङ्यो-स्सु परेषु ___ युष्मद-स्मदोर्यः स्यात् । त्वया, मया, अतियुवया, अत्यावया, त्वयि, मयि, __ युवयोः, आवयोः । टा-ड्यो-सीति किम् ? त्वत् , मत् ॥७॥ शेषे लुक् ।२।१। यस्मिन् आ-यौ कृतौ, ततोऽन्यः शेषः । तस्मिन् स्यादौ परे - युष्मद-स्मदोलक स्यात् । युध्मभ्यम् , अस्मभ्यम् , अतित्वत् अतिमत् , शेष इति किम् ? त्वयि । मयि ॥८॥ मोर्वा । २।१।९। शेषे स्यादौ परे युष्मद-स्मदोर्मों लुग् वा स्यात् । Page #154 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] - - - - - - युवाम्-युष्मान् वा, आवाम् अस्मान् वा आचक्षाणेभ्यो णिचि विपि च लुकि च। युष्मभ्यम्-युषभ्यम् । अस्मभ्यम्-असभ्यम् ॥ ९॥ मन्तस्य युवा-वौ द्वयोः । २।१।१०। द्वयर्थवृत्त्योः युष्मद-स्मदोः मान्तावयवस्य स्यादौ परे यथासंख्यं युव-आव इत्येतौ स्याताम् । युवाम् , आवाम् , अतियुवाम , अत्यावाम , अतियुवासु, अत्यावासु, मन्तस्येति किम् ? युवयोः आवयोः इत्यत्र दस्य यत्वं यथा स्यात् । स्यादावित्येव ? युवयोः पुत्रो युष्मत्पुत्रः ॥ १० ॥ Page #155 -------------------------------------------------------------------------- ________________ १३२ ) [हैम-शब्दानुशासनस्य त्व-मौप्रत्ययो-त्तरपदे चैकस्मिन् ।२।१।११ स्यादौ प्रत्ययो-त्तरपदयोश्च परयोः एकार्थवृत्योः युष्मद-स्मदोः मान्तावयवस्य यथासंख्यं त्व-म इत्येतौ स्याताम् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , अतित्वासु, अतिमासु, त्वदीयः, मदीयः, त्वत्पुत्रः, मत्पुत्रः । प्रत्ययो-त्तरपदे चेति किम् ? __ अधियुष्मद् , अध्यस्मद् । एकस्मिन्निति किम् ? युष्माकम् , अस्माकम् ॥ ११ ॥ त्वम-हंसिना प्राक् चाकः ।।१।१२। सिना सह युष्मद-स्मदोः Page #156 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः यथासंख्य त्वम-हमौ स्याताम् । तौ चाक्-प्रसङ्गेऽकः प्रागेव । त्वम् , अहम् , अतित्वम् , अत्यहम् । प्राक् चाक इति किम् ? त्वकम् , अहकम् ॥ १२ ॥ यूयं वयं जस। ।२।१।१३ । जसा सह युष्मद-स्मदोः यथासंख्यं यूयम्-वयमौ स्याताम् । यूयम् , बयम् , प्रिययूयम् , प्रियवयम् । प्राक चाक इत्येव ? यूयकम् , वयकम् ॥ १३॥ तुभ्यं-मह्यं ङया ।२।१।१४ । ड्या सह युष्मद-स्मदोः यथासंख्य तुभ्यम्-मह्यमौ स्याताम् । Page #157 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य - तुभ्यम् , मह्यम् , प्रियतुभ्यम् , प्रियमह्यम् । प्राक् चाक इत्येव ? तुभ्यकम् , मटकम् ॥ १४ ॥ तव मम डसा । २।१।१५। ङसा सह युष्मद-स्मदोः यथासंख्यं तव-ममौ स्याताम् । तव, मम, प्रियतव, प्रियमम, प्राक् चाक इत्येव ? तवक, ममक ॥ १५ ॥ अभौ मः ।२। १ । १६ । युष्मद-स्मद्भ्याम् परयोः अम्-औ इत्येतयोः म इति स्यात् । त्वाम् , माम् , अतित्वाम् , अतिमाम् , * Page #158 -------------------------------------------------------------------------- ________________ । १३५ स्वोपक्ष-लघुवृत्तिः । युवाम् , आवाम् , अतियुवाम् , अत्यावाम् ॥ १६ ॥ शसो नः । २ । १ । १७ । युष्मद-स्मयां परस्य ___ शसो न इति स्यात् । युष्मान , अस्मान् , प्रियत्वान् , प्रियमान् ॥ १७ ॥ अभ्यम् भ्यसः । २।१ । १८ । युष्मद-स्मद्भ्यां परस्य चतुर्थीभ्यसः अभ्यं स्यात् । युष्मभ्यम् , अस्मभ्यम् , अतियुवभ्यम् , अत्यावभ्यम् ॥१८॥ ङसेश्चाद् ।२।१ । १९ । युष्मद-स्मद्भ्यां परस्य ङसेः पञ्चमीभ्यसश्च अद् इति स्यात् । Page #159 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य त्वद् , मद्, अतियुवद् , अत्यावद् , युष्मद् , अस्मद् , अतित्वद् , अतिमद् ॥१९॥ आम आकम् । २ । १ । २० । यष्मद-स्मद्भ्यां परस्य आम आकं स्यात् । युष्माकम् , अस्माकम् , अतियुवाकम् , अत्यावाकम् , युष्मान् अस्मान् वाऽऽचक्षाणानां युष्माकम् , अस्माकम् ॥२०॥ पदाद्युविभक्त्यैकवाक्ये वस्नसौ बहुवे । २। १ । २१ । बहुत्वविषयया सम विभक्त्या सह पदात् परयोः युष्मदस्मदोः यथासंख्यं वस्-नसौ वा स्याताम् । Page #160 -------------------------------------------------------------------------- ________________ स्वीपश-लघुवत्ति: तत् चेत् पदं युष्मद-स्मदी एकस्मिन् वाक्ये स्तः । अन्वादेशे नित्यं विधानादिह विकल्पः । एवमुत्तरसूत्रत्रयेऽपि । धर्मों वो रक्षतु, धर्मो नो रक्षतु, धर्मो युष्मान् रक्षतु, ___ घर्मोऽस्मान् रक्षतु । एवं चतुर्थी-षष्ठीभ्यामपि । पदादिति किम् ? युष्मान् पातु । युग् विभक्त्येति किम् ? तीर्थे यूयं यात । एक-वाक्य इति किम् ? अतियुष्मान् पश्य . ओदनं पचत युष्माकं भविष्यति ॥ २१ ॥ हिवे वाम्-नौ ।२।१ । २२ । पदात् परयोः युष्मदस्मदोः Page #161 -------------------------------------------------------------------------- ________________ - ५३८ ] [ हैम-शब्दानुशासनस्य द्वित्वविषयया युगू विभक्त्या सह यथासंख्यं वाम्-नौ इत्येतौ वा स्याताम् , एकवाक्ये । धर्मों वां पातु, धम्नॊ युवां पातु, घों नौ पातु, धर्म आवां पातु, ___ एवं चतुर्थी-पष्ठीभ्यामपि ॥ २२ ॥ 3-ङसा ते मे । २ । १ । २३ । 3-सभ्यां सह पदात् परयोः युष्मद-स्मदोः यथासंख्यं ते-मे इत्येतो वा स्याताम् , एकवाक्ये । धर्मस्ते दीयते, धर्मस्तुभ्यं दीयते, धर्मो मे दीयते, धर्मों मह्यं दीयते, Page #162 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । धर्मस्ते धर्म स्वम् धर्मस्तव स्वम् धर्मो मे स्वम्, धम्र्मो मम स्वम् ||२३|| अमावा-मा । २ । १ । २४ । अमा सह पदात् परयोः युष्मदस्मदोः यथासंख्यं त्वा - माइत्येतौ वा स्याताम्, [ १३९ एकवाक्ये | धर्मस्त्वा पातु, धर्मस्त्वां पातु, धम्म मा पातु, धम्र्म्मा मां पातु ||२४|| । असदिवामन्त्र्यं पूर्वम् । २ । १ । २५ । आमन्त्र्यार्थी पद युष्मदस्मद्भ्यां पूर्वं असदिव स्यात् । जना ! युष्मान् पातु धर्मः, साधू ! युवां पातु धर्मः, Page #163 -------------------------------------------------------------------------- ________________ १४० [ हैम-शब्दानुशासनस्य साधो ! त्वां पातु तपः । पूर्वमिति किम् , मयैतत्सर्वमाख्यातं युष्माकं मुनिपुङ्गवाः ॥ २५ ॥ जस्विशेष्यं वाऽऽमन्व्ये । २ । १ । २६ । युष्मद-स्मद्भ्यां पूर्व जसन्तं आमन्त्र्यार्थं विशेष्यवाचि आमन्त्र्ये पदे अर्थात् तद्विशेषणे परे असदिव वा स्यात् । जिनाः ! शरण्या युष्मान् शरणं प्रपद्ये, जिनाः ! शरण्या वः शरणं प्रपद्ये । जिनाः ! शरण्या अस्मान् रक्षत, जिनाः ! शरण्या नो रक्षत । जस इति किम् ? साधो ! सुविहित ! वोऽथो शरणं प्रपद्ये, Page #164 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] [ १४१ साधो ! सुविहित ! नोडथो रक्ष । विशेष्यम् इति किम ? शरण्याः साधवो ! युष्मान् शरणं प्रपद्ये । आमन्त्रये इति किम् ? आचार्या युष्मान् शरण्याः शरणं प्रपद्ये । अर्थात् तद्विशेषणभूते इति किम् ? आचार्या ! उपाध्याया ! युष्मान् शरणं प्रपद्ये ॥ २६ ॥ नाऽन्यत् । २ । १ । २७ । युष्मदस्मद्भ्याम पूर्व जसन्तादन्यत् आमन्त्र्यं विशेष्यं आमन्त्रये तद्विशेषणे परे असदिव न स्यात् । साधो ! सुविहित ! त्वा शरणं प्रपद्ये । साघो सुविहित ! मा रक्ष ॥ २७ ॥ Page #165 -------------------------------------------------------------------------- ________________ १४२ । पादाद्योः । २ । १ । २८ । नियतपरिमाण - मात्राऽक्षरपिण्डः पादः । पदात् परयोः पादस्यादिस्थयोः युष्मदस्मदोः वस्नसादिः नः स्यात् । वीरो विश्वेश्वरो देवो, युष्माकं कुलदेवता । स एव नाथो भगवा - नस्माकं पापनाशनः ॥ १ ॥ पादाद्योः इति किम् ? पान्तु वो देशनाकाले जैनेन्द्रा दशनांशवः । भव कूपपतज्जन्तु - जातोद्धरणरज्जवः ||२|| ||२८|| चाऽह - ह - वै-व-योगे । २ । १ । २९ । एभिर्योगे पदात् परयोः [ हैम-शब्दानुशासनस्य युष्मदस्मदोः वस्नसादिः न स्यात् । Page #166 -------------------------------------------------------------------------- ________________ स्वोपल-लघुवृत्तिः । [१४३ ज्ञानं युष्मांश्च रक्षतु । एवं अह-ह-वा-एवैरपि उदाहार्यम् । योग इति किम् ? ज्ञानश्च शीलश्च ते स्वम् ॥२९॥ दृश्य थैश्चिन्तायाम् । २ । १ । ३० । दृशिना समानार्थैः चिन्ताथैः धातुभिः योगे युष्मद-स्मदोः वस-नसादिः न स्यात् । जनो युष्मानसंदृश्यागतः ___ जनोऽस्मान संदृश्यागतः । जनो युवां समीक्ष्यागतः, जन आवां समीक्ष्यागतः । जनस्त्वामपेक्षते, जनो मोमपेक्षते । Page #167 -------------------------------------------------------------------------- ________________ १४४] हैम-शब्दानुशासनस्थ - - - सर्वत्र मनसा चिन्तनं दृश्यर्थानामर्थः । तृश्यर्थैरिति किम् ? जनो बो मन्यते । चिन्तायामिति किम् ? जनो वः पश्यति ॥ ३०॥ नित्यमन्वादेशे । २ । १ ३१ । किञ्चिद्विधातुं कथितस्य पुनरन्यद् विधातुं कथनं= अन्वादेशः, तस्मिन् विषये पदात् परयोः - युष्मद-स्मदोः वस्-नसादिः नित्यं स्यात् । यूयं विनीताः तद्, वो गुरवो मानयन्ति, वयं विनीताः तत् नो गुरवो मानयन्ति । Page #168 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] धनवांस्त्वं अथो त्वा लोको मानयति, धनवानहम् अथो मा लोकोमा नयति ||३१|| स-पूर्वात् प्रथमान्ताद्वा । २ । १ । ३२ । विद्यमान - पूर्वपदात् प्रथमान्तात् पदात् परयोः युष्मदस्मदोः अन्वादेशे वस-नसादिः वा स्यात् । यूयं विनीताः, [ १४५ - तद् गुरवो वो मानयन्ति - - तद् गुरवो युष्मान् मानयन्ति । वयं विनीता : - - तद् गुरवो नो मानयन्ति, - तद् गुरवोऽस्मान् मानयन्ति । थुवां सुशीलौ- तत् ज्ञानं वां दीयते, Page #169 -------------------------------------------------------------------------- ________________ . १४६ ] - तत् ज्ञानं युवाभ्यां दीयते । आवां सुशीलौ- तत् ज्ञानं नौ दीयते, - तत् ज्ञानं आवाभ्यां दीयते ॥ ३२ ॥ त्यदामेनदेतदो द्वितीयाटौस्य- वृत्त्यन्ते । २ । १ । ३३ | त्यदादीनां एतदः द्वितीयायां टायां ओसि च परे अन्वादेशे [ हैम-शब्दानुशासनस्य एनद् स्यात् । न तु वृच्यन्ते, उद्दिष्टं एतत् अध्ययनम् - - अथो एनदनुजानीत, एतकं साधु आवश्यकमध्यापय, अथो एनमेव सूत्राणि अत्र साकः । एतेन रात्रिरधीता, अथो एनेनाहरण्यधीतम् । Page #170 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः । एतयोः शोभनं शीलं, -अथो एनयोः महती कीर्तिः । त्यदां इति किम् ? एतदं (संज्ञायां) सङ्ग्रहाण, __ अथो एतदम् अध्यापय । अ-वृत्त्यन्त इति किम् ? __ अथो परमैतं पश्य ॥ ३३ ॥ इदमः । २ । १ । ३४ । त्यदादेः इदमः द्वितीया-टौसि परे अन्वादेशे एनत् स्यात् , अ-वृत्यन्ते । उद्दिष्टमिदं अध्ययन अथो एनद् अनुजानीत । अनेन रात्रिः अधीता, अथो एनेन अहरप्यधीतम् । Page #171 -------------------------------------------------------------------------- ________________ १४८। । हैम-शब्दानुशासनस्य अनयोः शोभनं शीलं, अथो एनयोः महती कीर्तिः ॥३४॥ अव्ययञ्जने ।२।१ । ३५ । त्यदादेः इदमो व्यजनादौ स्यादौ परे अन्वादेशे अः स्यात् , अ-वृत्यन्ते । इमकाभ्यां शैक्षकाभ्यां रात्रिः अधीता, अथो आभ्यां अहरप्यधीतम् । इमकेषु अथो एषु । अनक् इति वक्ष्यमाणात् इह साऽकोऽपि विधिः ॥ ३५ ॥ अनक ।२। । ३६ । त्यदादेः व्यअनादौ स्यादौ परे अक्वर्ज Page #172 -------------------------------------------------------------------------- ________________ स्थापन-लघुवृत्तिः ] . १४२ __ अः स्यात् । आभ्याम् , आभिः, एषु, आसु । अनक् इति किम् ? इमकाभ्याम् । त्यदां इत्येव ? अतीदंभ्याम् ॥ ३६॥ टौस्यनः । २ । १ । ३७ । त्यदां टायां ओसि च परे अनक इदमः अनः स्यात् । अनेन, अनया, अनयोः, अनयोः । त्यदां इत्येव ? प्रियेदमा । अनक इत्येव ? इसकेन ॥ ३७॥ Page #173 -------------------------------------------------------------------------- ________________ १५० 1 . [ हैम-शब्दानुशासनेस्य अयम्-इयम् पुं-स्त्रियोः सौ । २ । १३८ । त्यदा सा परे इदमः पुं-स्त्रियोः यथासंख्य ___ अयम्-इयमौ स्याताम् । अयं ना, इयं स्त्री। त्यदां इत्येव ? अतीदं ना, स्त्री वा ॥ ३८ ॥ दो मः स्यादौ । २ । १ । ३९ । त्यदा स्यादौ परे इदमः दः ___मः स्यात् । इमो, परमेमौ इमकाभ्याम् । त्यदां इत्येव ? प्रियेदमौ ॥ ३९ ॥ Page #174 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुत्तिः । किमः कस्तसादौ च । २।१ । ४० । त्यदां __ स्यादौ तसादौ च प्रत्यये परे किमः कः स्यात् । कः, साकोऽपि-कः । कदा, कर्हि । तसादौ च इति किम् ? किंपश्य, किन्तराम् । त्यदां इत्येव ? प्रियकिमौ ॥४०॥ आ-ढेरः । २।१। ४१ । । द्विशब्दभिव्याप्य त्यदा स्यादौ तसादौ च परे अः स्यात् । स्यः, त्यो, द्वौ, ततः । त्यदां इत्येव ? अतितदौ ॥४१॥ Page #175 -------------------------------------------------------------------------- ________________ - १५२ ] [ हैम-शब्दानुशासनस्य तः सौ सः । २ । १ । ४२ । आ-द्वेः त्यदां सौ परे सः स्यात् । स्या, स्या, सः, सा, एषा । त्यदां इत्येव ? प्रियत्यत् ॥ ४२ ॥ अदसो दः सेस्तु डौः । २ । १ । ४३ । त्यदा सौ परे अदसः दः सः स्यात् , सेस्तु डौः। असौ, असको, Page #176 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] हे असौ ! हे असकौ ! । त्यदां इत्येव ? अत्यदाः || ४३ ॥ असुको वाऽकि । २ । १ । ४४ । त्यदां सौ परे अदसः अकि सति असुको वा स्यात् । असुकः असकौ, हे अमुक ! हे असat ! ॥ ४४ ॥ मोऽवर्णस्य । २ । १ । ४५ । अवर्णान्तस्य त्यदां अदसो अमू दः मः स्यात् । नरौ - स्त्रियौ - कुले वा । अमी, अमूदृशः । [ રેં अवर्णस्य इति किम् ? अदः कुलम् ।। ४५ । Page #177 -------------------------------------------------------------------------- ________________ १५४ ] वाऽद्रौ । २ । १ । ४६ । अदसः अदौ अन्ते सति दः [ हैम-शब्दानुशासनस्य म् वा स्यात् । अदमुयङ्, अमुद्रयङ्, अमुमुयङ्, अदद्रयङ् ॥ ४६ ॥ मादुवर्णोऽनु । २ । १ । ४७ । अदसो मः परस्य वर्णस्य उवर्णः स्यात्, अनु = पश्चात् कार्यान्तरेभ्यः । अमुम्, अम्, अमुमुयङ्ग । अनु इति किम् ? अमुष्मै, अमुष्मिन् ॥ ४७ ॥ प्राक् इनात् । २ । १ । ४८ । अदसो मः परस्य वर्णस्य Page #178 -------------------------------------------------------------------------- ________________ ____[१५५ - स्वीपक्ष-लघुवृत्तिः इनादेशात् प्राक उवर्णः स्यात् । अमुना । इनात् इति किम् ? अमुया ॥४८॥ . बहुष्वेरीः । २ । १ । ४९ । बह्वर्थवृत्तेः अदसो मः परस्य एतः ई: स्यात् । अमी, अमीषु । एः इति किम् ? अमू: स्त्रियः । ___मात् इत्येव ? अमुके ॥४९॥ धातोरिवर्णोवर्णस्येयुत् स्वरे प्रत्यये । २ । १ । ५०। धातोः इवर्णो-वर्णयोः Page #179 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनस्य स्वरादौ प्रत्यये परे यथासंख्यं ___ इयुवौ स्याताम् । नियो, लुवो, अधीयते, लुलुवुः । प्रत्यये इति किम् ? न्यर्थः, ल्वर्थः, नयनम् , नायक इत्यादौ परत्वाद् गुण-वृद्धी ॥ ५० ॥ इणः । २। १ । ५१ । इणः धातोः स्वरादौ प्रत्यये परे इय् स्यात् , याऽपवादः । _ईयतुः ईयुः ॥५१॥ संयोगात् । २ । १ । ५२ ।। धातोः इवर्णोवर्णयोः संयोगात् परयोः Page #180 -------------------------------------------------------------------------- ________________ सोपा-लघुवृत्तिः ] [१५७ स्वरादौ प्रत्यये परे इयुवौ स्याताम् । यवक्रियौ, कटगुवौ, शिश्रियुः ॥ ५२ ॥ च-इनोः ।२।१ । ५३ । भू-भोः उवर्णस्य संयोगात् परस्य स्वरादौ प्रत्यये परे ____उवू स्यात् । भ्रवौ, आप्नुवन्ति । संयोगात् इत्येव ? चिन्वन्ति ॥५३॥ स्त्रियाः । २।१ । ५४ । स्त्रिया इवर्णस्य स्वरादौ प्रत्यये परे इय् स्यात् । स्त्रियौ, अतिस्त्रियौ ॥ ५४॥ Page #181 -------------------------------------------------------------------------- ________________ १५८) [ हैम-शब्दानुशासनस्य वाऽम-शसि । २ । १ । ५५ । स्त्रिया इवर्णस्य अम्-शसोः परयोः ___ इय् वा स्यात् । स्त्रियं-स्त्रीम् । स्त्रियः-स्त्रीः ॥ ५५ ॥ योऽनेकस्वरस्य । २ । १ । ५६ । अनेकस्वरस्य धातोः इवर्णस्य स्वरादौ प्रत्यये परे यः स्यात् । चिच्युः, निन्युः । पतिमिच्छति-पत्यि ॥५६॥ स्यादौ वः । २ । १ । ५७ । अनेकस्वरस्य धातोः उवर्णस्य स्वरादौ स्यादौ परे वः स्योत् । Page #182 -------------------------------------------------------------------------- ________________ - -- स्योपक्ष-लघुवृत्तिः ] वसुमिच्छन्तौ वस्वौ । स्यादौ इति किम् ? लुलुवुः ॥५७॥ क्विब-वृत्ते-रसुधियस्तौ । २।१।५८ । क्विबन्तेनैव या वृत्तिः समासः, तस्याः सुधीशब्दादन्यस्याः सम्बन्धिनो धातोः इवर्णोवर्णस्य स्वरादौ स्यादौ परे य-व् इत्येतो स्याताम् । उन्न्यौ, ग्रामण्यो, - सुल्वः, खलप्वः । क्विब् इति किम् ? परमौ नियो=परमनियो । वृत्तेः इति किम् ? नियो कुलस्य । अ-सुधिय इति किम् ? - सुधियः ॥५८॥ Page #183 -------------------------------------------------------------------------- ________________ १६.] [हैम-शब्दानुशासनस्य दृन्-पुनर्वर्षा-कारैर्भुवः। २ । १ । ५९ । हनादिभिः सह या क्विब्-वृत्तिः तत्सम्बन्धिन एव ___ भुवः धातोः उवर्णस्य स्वरादौ स्यादौ परे वः स्यात् । इन्भ्वो, पुना, वर्षाभ्वः, कारवः । हनादिभिरिति किम् ? प्रतिभुवौ ॥ ५९॥ ण-षमसत् परे स्यादि विधौ च । २।१।६०। इतः सूत्रादारभ्य यत् परं कार्य विधास्यते, तस्मिन् स्याघधिकारविहिते च पूर्वस्मिन्नपि कर्तव्ये णत्वं षत्वं च असत्असिद्धं स्यात् । Page #184 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [११ एतत्सूत्र-निर्दिष्टयोश्च ण-षयोः परे थे णोऽसन् । पूष्णः, तक्ष्णः, पिपठीः, ___अर्वाणी, सीषि । असत् पर इत्यधिकारो " रात्सः " २-१-९० इति यावत् । स्यादिविधौ चेति तु "नोादिभ्यः" २-१-९९ इति यावत् ॥६॥ तादेशोऽषि । २।१ । ६१ । केनोपलक्षितस्य तस्यादेशः षादन्यस्मिन् परे पूर्वस्मिश्च स्यादिविधौ असन् स्यात् । क्षामिमान् , लून्युः । अषि इति किम् ? वृक्णः ॥ ६१ ॥ Page #185 -------------------------------------------------------------------------- ________________ १६२] [ हैम-शब्दानुशासनस्य - - 41 ष-ढोः कः सि । २। १ । ६२ । से परे ष-ढोः कः स्यात् । पेक्ष्यति, लेक्ष्यति ॥ ६२ ॥ वादे मिनो दी? वोर्व्यञ्जने । २। १ । ६३ । भ्वादेर्धातोः यो र-वौ तयोः परयोः तस्यैव नामिनो दीर्घः स्याद् , ___ व्यअने । हूर्छा, आस्तीर्णम् , दीव्यति । भ्वादेः इति किम् ? ___ कुकुरीयति, दिव्यति ॥ ६३ ॥ - पदान्ते । २।१ । ६४ । पदान्तस्थयोः स्वादेः वोः परयोः Page #186 -------------------------------------------------------------------------- ________________ - memaanwaerwear--- स्त्रीपश-लघुवृत्ति: ] /देर्नामिनो दीर्घः स्यात् । गीः, गीरथः । पदान्त इति किम् ? गिरः । लुवः ॥ ६४ ॥ न यि तद्धिते । २ । १ । ६५ । यादौ तद्धिते परे यो वौ तयोः परयोः ___नामिनो दीर्घो न स्यात् । धुर्यः । यि इति किम् ? गीर्वत् । तद्धित इति किम् ? ___ गीर्यति, गीर्यते ॥६५॥ कुरुच्छुरः । २। १ । ६६ । कुरुच्छरोः नामिनो रे परे दीर्घो न स्यात् । Page #187 -------------------------------------------------------------------------- ________________ - - - १६४ ) -हम-शब्दानुशासनस्य कुर्यात् , छुर्यात् । कुस इयुकारः किम् ? कुरत्-शब्दे-कूर्यात् ॥ ६६ ॥ मो नो म्वोश्च । २ । १। ६७ । मन्तस्य धातोः अन्तस्य पदान्तस्थस्य म्वोश्च परयोः नः स्यात् । प्रशान् , प्रशान्भ्याम् , जगन्मि, जगन्वः ॥ ६७॥ संस्-ध्वंस्-क्वस्स नडुहो दः । २।१।६८ । संस्-ध्वंसोः क्वस्प्रत्ययान्तस्य च सन्तस्य अनडुहश्व पदान्तस्थस्य दः स्यात् । Page #188 -------------------------------------------------------------------------- ________________ स्त्रीपश-लघुवृत्तिः । उखासद् , पर्णध्वद् , विद्वत् कुलम् ।। स्वनडुद् । क्वस्स् इति द्वि-सकारपाठादिह ____ मा भूतू-विद्वान् ॥ ६८ ॥ ऋत्विज-दिश-दृश्-स्पृश्-स्रज् दधृषु-ष्णिहो गः ।२।१।६९। एषां पदान्तस्थानां गः स्यात् । ऋत्विग् , दिग् , दृग् , अन्यादृग् , घृतस्पृग , ___ स्रग, दधृग् , उष्णिग् ॥६९॥ नशो वा ।२।१ । ७० । नशः पदान्ते ग वा स्यात् । जीवनग , जीवनड् ॥ ७० ॥ Page #189 -------------------------------------------------------------------------- ________________ - १६६ ) [ हैम-शब्दानुशासनस्य युज-च-क्रुश्चो नो ङः । २।१।७१ । एषां नस्य पदान्ते ङ् स्यात् । युङ्, प्राङ्, क्रुङ ॥ ७१॥ सो रुः । २। १ । ७२ । पदान्ते सो रुः स्यात् । ___ आशीः, वायुः ॥७२॥ सजुषः । २ । १ । ७३ । पदान्ते सजुषः ___ रुः स्यात । सजूः, सर्वत् ॥ ७३ ॥ अहः । २ । १ । ७४ । अतः पदान्ते रु: स्यात् । Page #190 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । हे दीर्घाहो निदाघ ! दीर्घाहा निदाघः ॥ ७४ ॥ रो लुप्य-रि । २ । १ । ७५ । अ-रेफे परे पदान्ते अह्नो लुपि सत्यां सः स्यात् । अहरधाते, अहर्दत्ते । लुपि इति किम् ? हे दीर्घाहोऽत्र । __ अ-रीति किम् ? अहोरूपम् ॥७५॥ धुटस्तृतीयः । २।१ । ७६ । पदान्ते धुटां तृतीयः स्यात् । वाग, वाभि. अभिः ॥७६॥ । ग-ड-द-बादे श्चतुर्थान्तस्यैकस्वरस्यादेश्चतुर्थः स्थयोश्च प्रत्यये । २।१ । ७७। ग-ड-द-बादेः चतुर्थान्तस्य Page #191 -------------------------------------------------------------------------- ________________ १६८ ]. [ हैम-शब्दानुशासनस्य - एकस्वरस्य धातुरूपशब्दावयवस्य आदेः चतुर्थः स्यात् । पदान्ते साऽऽदौ ध्वाऽऽदौ च प्रत्यये । पर्णघुट्, तुण्डिभमाचक्षाणः तुण्डिए । एवं गर्द्ध धम्मभुत्, निधोक्ष्यते, न्यधूवम् , धोक्ष्यते, अधुग्ध्वम् , भोत्स्यते, अभुद्ध्वम् । ग-ड-द-बादेरिति किम् ? अजअप् । एकस्वरस्य इति किम् ? दामलिट् ॥७७॥ धागस्त-थोश्च । २।१ । ७८ । धागः चतुर्थान्तस्य दादेः आदेः दस्य त-थोः स्ध्वोश्च प्रत्यययोः परयोः चतुर्थः स्यात् । Page #192 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] धत्तः, धत्थः, धत्से, धध्वे । त- थोचेति किम् ? दध्वः । चतुर्थान्तस्य इत्येव ? दधाति ॥ ७८ ॥|| अ-धश्चतुर्थात् तथोर्धः । २ । १ । ७९ । चतुर्थात् परयोः धारूपवत् धातोर्विहितयोः त- थोर्धः स्यात् । अदुग्ध, अदुग्धा: । अलब्ध, अलब्धाः । अ-ध इति किम् ? धत्तः, धत्थः । विहितविशेषणं किम् ? ज्ञानभूत् त्वम् ॥७९॥ नम्यन्तात् परोक्षाऽद्यतन्याऽऽशिषो धो ढः । २ । १ । ८० । रान्तात् नाम्यन्ताच्च धातोः परासां परोक्षा- घतन्या - शिषां [ १६९ धो दः स्यात् । Page #193 -------------------------------------------------------------------------- ________________ १७० ] [ हैम-शब्दानुशासनस्थं तुष्टुवे, अतीद्वम्, चेपीवम् तीर्षीद्वम् । नम्यन्तात इति किम् ? अपग्ध्वम्, आसिध्वम् ॥ ८० ॥ हाऽन्तस्थात् ञीड्भ्यां वा । २ । ९ । ८१ । हात् अन्तस्थायाश्च परात् जेरिट परासां परोक्षा-द्यतन्या- शिषां धो वा स्यात् । अग्राहिवम्, अग्राहिध्वम्, ग्राहिषीवम् ग्राहिषीध्वम् । अनाद्विम् अनाथध्वम् । नायिषीद्वम्, नायिपीध्वम् । अकारिह्वम्, अकारिध्वम् । अलाविवम्, अलाविध्वम् । जगृहिध्वे, जगृहिवे । आद्विम्, आयिध्वम् । हातस्थात इति किम् ? घानिषीध्वम्, आसिषीध्वम् ॥ ८१ ॥ ነ Page #194 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । हो धुट-पदान्ते । २ । १ । ८२ । धुटि प्रत्यये पदान्ते च द् स्यात् । लेढा, मधुलिट् गुड-लिण्मान् । धुट्-पदान्त इति किम् ? मधुलिहौ ॥ ८२॥ भ्वादे-देर्घः । २ । १ । ८३ । भ्वादेः धातोः ___ यो दादिः अवयवः तस्य हो धुटि प्रत्यये परे पदान्ते च घः स्यात् । दोग्धा, धोक्ष्यति, अधोक, गोधुक् । भवादेः इति किम् ? दामलिट् ॥८३॥ Page #195 -------------------------------------------------------------------------- ________________ 4%ी १७२ 1 ___ [ हैम-शब्दानुशासनस्थ मुह-द्रुह-गुह-ब्णिहो वा ।२।१। ८४ । एषां हो धुटि प्रत्यये पदान्ते च घ वा स्यात् । मोग्धा मोढा । उन्मुक् उन्मुट् । द्रोग्धा द्रोढा । मित्रध्रुक । मित्रध्रुट् । स्नोग्धा स्नोढा । उत्स्नु उत्स्नुक् । स्नेग्धा स्नेढा । चेलस्निक चेलस्निट् ।। ८४ ॥ नहाऽऽहोद्ध-तौ । २ । १ । ८५ । नहेः ब्रू-स्थानाऽऽहश्च धातोः धुटि प्रत्यये पदान्ते च Page #196 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 यथासंख्यं ध-तौ स्याताम् । नगा, उपानद्भ्याम्, आत्थ ॥ ८५ ॥ च-ज: क- गम् । २ । १ । ८६ । धुटि प्रत्यये पदान्ते च च - जोः क - गौ स्याताम् । वक्ता वाक्, त्यक्ता, अर्द्धभाक् ॥ ८६ ॥ यज - सृज - मृज-राज-भ्राजभृस्ज-त्रश्च - परिव्राज: शः षः । २ । १ । ८७ । यजादीनां धातूनां च-जः शस्य च [ १७३ धुटि प्रत्यये पदान्ते च घः स्यात् । यष्टा, देवेट् स्रष्टा, तीर्थसृद्, माटी, कंसपरिमृट, राष्टिः, Page #197 -------------------------------------------------------------------------- ________________ १७४ [ हैम-शब्दानुशासनस्य सम्रोट, भ्राष्टिः, विभ्राट्, भ्रष्टा, धानाभृद्, व्रष्टा, मूलवृद्, परिवाद, लेष्टा, प्रष्टा, शब्दप्राट् । यजादिसाहचर्यात् शोऽपि धातोरेव स्यात् । इह मा भूत् , निजभ्याम् । च-ज इत्येव ? ___ वृक्षवृश्चमाचष्टे वृक्षव ॥ ८७ ॥ संयोगस्याऽऽदौ स्कोलृक् । २ । १ । ८८ । धुट्प्रत्यये पदान्ते च संयोगादिस्थयोः स्कोः __ लुक् स्यात् । लग्नः, साधुलक, वृक्णः , मूलवृद्, तष्टः, काटतट् ॥ ८८ ॥ Page #198 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ १७५ - - -- पदस्य । २ । १ । ८९ । पदस्य संयोगान्तस्य लुक् स्यात् । पुमान् , पुंभिः. महान् । पदस्येति किम् ? स्कन्वा ॥ ८९॥ रात् सः ।२।१ । ९० । पदस्य संयोगान्तस्य यो र ततः परस्य सस्यैव लुक स्यात् । चिकीः, कटचिकीः । स एवेति किम् ? ऊर्क, न्यमाः ॥ ९० ॥ नाम्नो नोऽनह्नः । २ । १ । ९१ । पदान्ते नाम्नो नस्य लुक् स्यात् , Page #199 -------------------------------------------------------------------------- ________________ १७६ ] [ हैम-शब्दानुशासनस्य स चेत् अहो न स्यात् । राजा, राजपुरुषः । अनह्न इति किम् ? अहरेति ॥९१॥ नाऽऽमन्ये ।२।१। ९२ । आमन्त्र्यार्थस्य नाम्नः नस्य लुक न स्यात् । हे राजन् ! ॥९२ ॥ क्लीबे वा । २ । १ । ९३ । आमन्व्यार्थस्य नाम्नः क्लीवे नस्य .. लुग्वा स्यात् । __ हे दाम !, हे दामन् ! ॥९३॥ मावर्णान्तोपान्ताऽपञ्चमवर्गात् मतोर्मों वः ।२।१ । ९४ । मावौं प्रत्येकमन्तो-पान्तौ यस्य तस्मात् पञ्चम्-बर्जवर्गान्ताच नाम्नः परस्य मतोः मो वः स्यात् । Page #200 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] किंवान्, शमीवान्, वृक्षवान्, मालावान्, अहवन्, १२ भास्वान् मरुत्वान् ॥ ९४ ॥ नाम्नि । २ । १ । ९५ । संज्ञायां मतोः मो वः स्यात् । अहीती मुनीवती नद्यौ ॥ ९५ ॥ चर्मण्वत्य ठीवत् चक्रीवत्-कक्षीवत्रुमण्वत् । २ । १ । ९६ । एते मत्वन्ताः संज्ञायां निपात्यन्ते । चर्मण्वती नाम नदी | अष्ठीवान् जानुः, [ १७७ चक्रीवान् खरः, कक्षीवान् ऋषिः, रुमण्वान् गिरिः ॥ ९६ ॥ Page #201 -------------------------------------------------------------------------- ________________ १७८ ] [हैम-शब्दानुशासनस्य उदन्वानब्धौ च । २ । १ । ९७ । - अब्धौ जलाधारे नाम्नि च मतौ उदन्वान् निपात्यते । उदन्वान् घटः, उदन्वान् समुद्गः ऋषिः-आश्रमश्च ॥ ९७ ॥ राजन्वान् सुराज्ञि । २ । १ । ९८ । सुराजकेऽर्थे .: राजन्वान् मतौ निपात्यते । राजन्वान् देशः, राजन्वत्यः प्रजाः ॥९८॥ नोादिभ्यः । २ । १ । ९९ । अादिभ्यो मतोः मो वो न स्यात् । अम्मिमान् , दल्मिमान् इत्यादि ॥९९॥ Page #202 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः ] मास-निशाऽऽसनस्य शलादौ लुग वा । २ । १ । १०० । शसादौ स्यादौ एषां लुग वा स्यात् । मास:-मासान् । निशः-निशाः । आसनि-आसने ॥ १० ॥ दन्त-पाद-नासिक-हृदयाऽमृग्यूषोदक-दो-र्यक-च्छकृतो दत्-पन्नस्हृद-सन्-यूष-न्नुदन्-दोषन्-यक छकन् वा । २ । १ । १०१ । शसादौ स्यादौ दन्तादीनां यथासंख्यं दत् इत्यादयो वा स्युः । दतः, दन्तान् । पदः, पादान् । नसा, नासिकया । हृदि, हृदये । Page #203 -------------------------------------------------------------------------- ________________ १८.] । हैम-शब्दानुशासनस्य - अस्ना, असृजा । यूष्णा, यूषेण । उद्ना, उदकेन । दोष्णा, दोषा । यक्ना, यकृता । शक्ना, शकृता ॥१०१॥ य-स्वरे पादः पत् अ-णि क्य-घुटि । २ । १ । १०२ । णि-क्य-घुट्वर्जे यादौ स्वरादौ च प्रत्यये पादन्तस्य पद् स्यात् । वैयाघ्रपद्यः, द्विपदः पश्य । पादयतेः क्विपि पाद् , पदी कुले । य-स्वर इति किम् ? द्विपाद्भ्याम् । अ-णि-क्य-घुटीति किम् ? पादयति । व्याघ्रपाद्यति, द्विपादौ ॥१०२ ॥ उदच उदीच । २ । १ । १०३ । अ-णि-क्य-घुटि य-स्वरे उदच उदीच स्यात् , Page #204 -------------------------------------------------------------------------- ________________ स्वोपज्ञ -लघुवृत्ति: ] उदीच्यः उदीची | अ - णि-क्य - घुटीत्येव ? उदयति, उदच्यति, उदञ्चः, उदच इति किम् ? नि मा भूत्, १८१ उदञ्चा, उदञ्चे || १०३ ॥ अचू - चः प्राग्- दीर्घश्च । २ । १ । १०४ । अ-णिक्य-घुटि - स्वरादौ प्रत्यये अच् चः स्यात्, प्राक्स्वरस्य दीर्घः । प्राच्यः दधीचा । अ - णि-क्य - घुटीत्येव ? दध्ययति, दध्यच्यति दध्यञ्चः । अच् इति किम् ? नि मा भूत् साध्वञ्च ॥ १०४ ॥ क्वसु मतौ च । २ । १ । १०५ । अ-णिक्य - घुटि य-स्वरे Page #205 -------------------------------------------------------------------------- ________________ १८३1 [ हैम-शब्दानुशासनस्य मतौ च प्रत्यये क्वस उष् स्यात् । विदुष्यः, विदुषा, विदुष्मान् । अ-णि-क्य-घुटीत्येव ? विद्वयति, विद्वस्यति, विद्वांसः ॥१०५।। श्वन्-युवन्-मघोनो ङी-स्याद्यघुट-स्वरे व उः । २। १ । १०६ । ङ्यां स्याद्य-घुटू-स्वरे च श्वनादीनां बउः स्यात् । शुनी, शुनः । । अतियूनी, यूनः । मघोनी, मघोनः । ङी-स्याद्य-धुट्स्वर इति किम् ? ___ शौवनम् , यौवनम् , माघवनम् ॥१०६॥ लुगातोऽनापः । २।१ । १०७ । आवर्जस्यातो डी-स्याय-घुट्स्वरे Page #206 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्ति: १८३ - - लुक् स्यात् । कीलालपः । हाहे देहि । अनाप इति किम् ? शालाः ॥१०७॥ अनोऽस्य ।२। १ । १०८ । की-स्याद्य-घुट-स्वरे अनः अस्य लुक् स्यात् । राज्ञी, राज्ञः ॥ १०८ ॥ ई-ङो वा । २ । १ । १०९ । ईकारे ङौ च परे अनोऽस्य लुगू वा स्यात् । साम्नी-सामनी । राज्ञि-राजनि ॥ १०९ ।। षाऽऽदि-हन्-धृतराज्ञोऽणि ।२।१।११०। षादेरनो हनो धृतराज्ञश्च अतः अणि प्रत्यये लुक् स्यात् । Page #207 -------------------------------------------------------------------------- ________________ १८४ - [ हैम-शब्दानुशासनस्य औक्ष्णः, ताक्ष्णः, भ्रौणनः, धार्तराज्ञः ॥ ११० ॥ न व-मऽन्त-संयोगात् ।२।१ । १११ । वान्तात् मान्ताच संयोगात् परस्य अनः अस्य लुग न स्यात् । पर्वणा, कर्मणी ॥ १११ ॥ हनो हो नः । २ । १ । ११२ । हन्तेह्रौं नः स्यात् । भ्रूणनी, नन्ति । ह्न इति किम् ? वृत्रहणौ ॥ ११२ ॥ लुगस्यादेत्यपदे । २ । १ । ११३ । अ-पदादौ अकारे एकारे च परे अस्य लुक् स्यात् । Page #208 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । सः, पचन्ति पचे । अ- पद इति किम् ? दण्डाग्रम् ॥ ११३ ॥ डित्यन्त्यस्वरादेः | २ | १ | ११४ । स्वराणां योऽन्त्यस्वरः तदादेः शब्दस्य डिति परे लुक् स्यात् । मुनौ साधौ पितुः ॥ ११४ ॥ अवर्णादनोऽन्तो f वाऽतुरीयोः । २ । १ । ११५ । नावजत् अवर्णात् परस्य अतु: स्थाने अन्तो वा स्यात् । ई-ड्योः । तुदन्ती - तुदती कुले, स्त्री वा । Page #209 -------------------------------------------------------------------------- ________________ १८६ ] एवं भान्ती - भाती । [ हैम-शब्दानुशासनस्यै अवर्णादिति किम् ? अदती | ११५ ॥ अ-न इति किम् ? लुनती ॥ श्य - शवः । २ । १ । । २ । १ । ११६ । श्याच्छवश्व परस्य अतुः ईड्योः परयोः अन्त इत्यादेशः स्यात् । दीव्यन्ती, पचन्ती ॥ ११६ ॥ दिव औ: सौ | २ | १ | ११७ | दिवः सौ परे औंः : स्यात् । द्यौः ॥ ११७ ॥ उः पदान्तेऽनूत् । २ । १ । ११८ । पदान्तस्य दिव उः स्यात्, अनूत् । Page #210 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः । स तु दीर्घो न स्यात् । " शुभ्याम् धुपु । पदान्त इति किम् ? दिवि । अनूत् इति किम् ? घुभवति ॥ ११८ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य प्रथमः पादः समाप्तः [ १८७ - Page #211 -------------------------------------------------------------------------- ________________ 100000006 LATROBURG 000 ००० ०००००००० श्री वर्धमानस्वामिने नमः अथ कारक प्रकरणम् द्वितीयाध्यायस्य द्वितीयः पादः 1.02.2 अनाश्रितव्यापारस्य हेत्वादेः कारकं स्यात् । 'करोतीति कारकम्' इति अन्वर्थाश्रयणाच्च निमित्तत्वमात्रेण 000 क्रियाहेतुः कारकम् । २ । २ । १ । क्रियायाः निमित्तं = कर्त्रादि 000 कारकसंज्ञा न स्यात् ॥ १ ॥ Page #212 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः __ [१८९ स्वतन्त्रः कर्त्ता । २।२।२। क्रियाहेतुः क्रियासिद्धौ स्वप्रधानो यः कर्ता स्यात् । मैत्रेण कृतः ॥२॥ कर्ताप्यं कर्म । २।२।३ । का क्रियया यद् विशेषेण आप्तुम् इष्यते तत् कारक व्याप्यं कर्म च स्यात् । तत् त्रेधानिर्वयं, विकार्य, प्राप्यश्च । Page #213 -------------------------------------------------------------------------- ________________ १९० ] कटं करोति, काष्ठं दहति, ग्रामं याति ॥ ३ ॥ वाऽकर्मणामणिक्कर्त्ता णौ । २ । २ । ४ । अविवक्षितकर्मणां धातूनां णिगः प्राग् यः कर्त्ता सः [ हैम-शब्दानुशासनस्य णिगि सति कर्म वा स्यात् । पचति चैत्रः. तं प्रेरयति= पाचयति चैत्रं चैत्रेण वा ( मैत्रः) ॥४॥ गति - बोधा --ऽऽहारार्थ - शब्दकर्म - नित्याऽकर्मणाम-नी-खाद्य-दि-ह्वा शब्दाय क्रन्दाम् । २ । २ । ५ । गतिः= देशान्तरप्राप्तिः । Page #214 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] शब्द: कर्म्म= =क्रिया व्याप्यञ्च [ १९१ येषां ते= शब्दकमणिः । नित्यं न विद्यते कर्म येषां ते= नित्याsकर्माणः । गत्यर्थ - बोधार्थी- हारार्थानां शब्दकर्मणां नित्याsकर्मणाञ्च नी - खाद्य-दि-ह्वा - शब्दाय - क्रन्दिवजनां धातूनां अणिकर्त्ता स णौ सति कर्म स्यात् । गमयति चैत्र ग्रामम्, बोधयति शिष्यं धम्म्, भोजयति बहुमोदनम्, जल्पयति मंत्र द्रव्यम् . अध्यापयति बटुं वेदम्, शाययति मैत्र' चैत्रः । Page #215 -------------------------------------------------------------------------- ________________ १९२] [ हैम-शब्दानुशासनस्य गत्यर्थादीनां इति किम् ? पाचयत्योदनं चैत्रेण मैत्रः न्यादिवर्जनं किम् ? नाययति भारं चैत्रेण, खादयत्यपूपं मैत्रेण, आदयत्योदनं सुतेन, ह्वाययति चैत्र मैत्रेण, शब्दाययति बटुं मैत्रेण, क्रन्दयति मैत्रं चैत्रेण ॥५॥ भक्षेहिसायाम् ।२।२।६। भक्षेः हिंसार्थस्यैव अणिकर्ता णौ कर्म स्यात । भक्षयति सस्यं बलीवर्दान् मैत्रः । हिंसायाम् इति किम् ? भक्षयति पिण्डी शिशुना ॥६॥ Page #216 -------------------------------------------------------------------------- ________________ - स्वोपश-लघुवृत्तिः ] [ १९३ वहेः प्रवेयः । २ । २। ७ । अणिकर्ता प्रवेयो णौ कर्म स्यात् । वाहयति भारं बलीवन मैत्रः । प्रवेय इति किम् ? वाहयति भारं मैत्रेण ॥ ७॥ ह-क्रोर्नवा ।२। २ । ८। हृ-क्रोः अ-णिकर्त्ता णौ कर्म वा स्यात् । विहारयति देशं गुरु-गुरुणा वा, ___ आहारयुत्योदनं बालं-बालेन वा, कारयति कटं चत्रं-चैत्रेण वा ॥ ८ ॥ Page #217 -------------------------------------------------------------------------- ________________ १९४) [ हैम-शब्दानुशासनस्य दश्य-भिवदोरात्मने । २ । २ । ९ । दृश्य-भिवदोः आत्मनेपदविषये __अ-णिकर्ता . णौ कर्म वा स्यात् दर्शयते राजा भृत्यान्-भृत्यैर्वा, अभिवादयते गुरुः शिष्यं-शिष्येण वा। आत्मने इति किम् ? दर्शयति रुपतर्क रुपम् ॥९॥ नाथः ।२। २ । १० । आत्मनेपद विषयस्य नाथो व्याप्यं कर्म वा स्यात् । सप्पिषो नाथते-सप्पि थते । आत्मने इत्येव ? पुत्रमुपनाथति पाठाय ॥ १० ॥ Page #218 -------------------------------------------------------------------------- ________________ - स्वोपश-लघुवृत्तिः ] [ १९५ स्मृत्यर्थ-दये-शः ।२ । २ । ११ । स्मृत्यर्थानां दये-शोश्च व्याप्यं कर्म वा स्यात् । मातुः स्मरति, मातरं स्मरति, मातुः स्मयते. __माता स्मयते । सप्पिषः-सपिर्वा दयते, लोकानामीष्टे, लोकानीष्टे ॥ ११ ॥ कृगः प्रतियत्ने । २ । २ । १२ । पुनर्यत्नः प्रतियत्नः, तवृत्तेः कृगो व्याप्यं कर्म वा स्यात् । एधोदकस्य-एधोदकं बोपस्कुरुते ॥ १२ ॥ Page #219 -------------------------------------------------------------------------- ________________ १९६] [ हैम-शब्दानुशासनस्य रुजाऽर्थस्या-ज्वरि-सन्तापेर्भावे कर्त्तरि । २ । २ । १३ । रुजा-पीडा, तदर्थस्य ज्वरि-सन्तापिवर्जस्य धातोः व्याप्यं कर्म वा स्यात् भावश्चेत् रुजायाः कर्ता । चौरस्य-चौरं वा रुजति रोगः । अ-ज्वरिसन्तापेरिति किम् ? आघूनं ज्वरयति-सन्तापयति वा । भावे इति किम् ? मत्रं रुजति श्लेष्मा ॥१३॥ जास-नाट-काथ-पिषो । हिंसायाम् । २ । २ । १४ । हिंसार्थानां एषां व्याप्यं कर्म वा स्यात् । Page #220 -------------------------------------------------------------------------- ________________ - - - - - - - - - - - - - स्वीपज्ञ-लघुवृत्ति: [ १९७ चौरस्य-चौरं वा उजासयति, __ चौरस्य-चौरं वा उन्नाटयति, चौरस्य-चौरं वा उत्क्राथयति, चौरस्य-चौरं वा पिनष्टि । हिंसायामिति किम् ? चौरं बन्धनात् जासयति ॥ १४ ॥ निप्रेभ्यो नः । २ । २ । १५ । समस्त-व्यस्त-विपर्यस्ताभ्यां नि-प्राभ्यां परस्य हिंसार्थस्य हन्तेः व्याप्यं कर्म वा स्यात् । चौरस्य-चौरं वा निप्रहन्ति । हिंसायां इत्येव ? रागादीन् निहन्ति ॥१५॥ Page #221 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य विनिमेय-यूतपणं पणि व्यवहोः । । । १६ । विनिमेयः क्रेय-विक्रेयोऽर्थः, द्यूतपणः द्यूतजेयं, तौ पणि-व्यवहोः व्याप्यौ वा कर्म स्याताम् । शतस्य शतं वा पणायति, दशानां-दश वा व्यवहरति । विनिमेय-द्यूतपणमिति किम् ? साधून पणायति ॥ १६॥ उपसर्गाद् दिवः ।।। १७ । उपसर्गात् परस्य दिवो व्याप्यौ विनिमेय-धूतपणौ वा कम स्याताम् । Page #222 -------------------------------------------------------------------------- ________________ - स्वोपच-लघुवृत्ति: ] [ १९९ शतस्य-शतं वा प्रदीव्यति । उपसर्गादिति किम् ? शतस्य दीव्यति ॥ १७ ॥ न । ।१८। अनुपसर्गस्य दिवो व्याप्यौ विनमेय-द्यूतपणौ कर्म न स्याताम् । शतस्य दीव्यति ॥ १८ ॥ करणं च । । २ । १९ । दिवः करणं कर्म करणं च युगपत् स्यात् । अक्षान् दीव्यति, अक्षैर्दीव्यति, अक्षर्देवयते मैत्रश्चैत्रेण ॥ ११॥ Page #223 -------------------------------------------------------------------------- ________________ २०० | अधेः शीङ् - स्थाऽऽस आधारः । २ । २ । २० । अधेः संबद्धानां [ हैम-शब्दानुशासनस्यै शीङ्क-स्था-ऽऽसाम् आधारः कर्म्म स्यात् । ग्राममधिशेते - अधितिष्ठति अध्यास्ते वा ॥ २० ॥ उपान्वध्याङ् - वसः । २ । २ । २१ । उपादि विशिष्टस्य बसतेः आधारः कर्म स्यात् । ग्राममुपवसति - अनुवसति अधिवसति - आवसति ॥ २१ ॥ वाऽभिनिविशः । २ । २ । २२ | अभि-निभ्यां उपसृष्टस्य विशेः Page #224 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । आधारः कर्म वा स्यात् । ग्राममभिनिविशते, कल्याणे अभिनिविशते ।। २२ ।। कालाऽध्व-भाव - देशं वाऽकर्म चाऽकर्म्मणाम् । २ । २ । २३ | कालादिराधारः अकर्मणां धातूनां योगे कर्म युगपद् अकर्म च वा स्यात् । [ २०१ मासमास्ते, क्रोशं शेते, गोदोहमास्ते, कुरुन् आस्ते । पक्षे - मासे आस्ते इत्यादि । Page #225 -------------------------------------------------------------------------- ________________ २०३ [ हैम-शब्दानुशासनेस्ये अकर्म चेति किम् ? ___ मासमास्यते । अकर्मणामिति किम् ? रात्रौ उद्देशोऽधीतः ॥ २३॥ साधकतमं करणम् । २ । २ । २४ । क्रियायां प्रकृष्टोपकारकं करणं स्यात् । दानेन भोगानाप्नोति ॥ २४ ॥ कर्माभिप्रेयः संप्रदानम् । २।२।२५। कर्मणो व्याप्येन क्रियया वा अभिप्रेयते सः सम्प्रदानं स्यात् । Page #226 -------------------------------------------------------------------------- ________________ । २०३ स्वोप-लघुवृत्तिः । देवाय बलिं दत्ते, राजे कार्यमाचष्टे, पत्ये शेते ॥ २५ ॥ स्पृहेाप्यं वा । २ । २ । २३ । स्पृहेाप्यं वा संप्रदानं स्यात् । पुष्पेभ्यः-पुष्पाणि वा स्पृहयति ॥ २६॥ क्रुद्-द्रुहे-ा-ऽसूयार्थे यैप्रति कोपः । २ । २ । २७ । ऋधाद्यर्थैर्द्धातुभिर्योगे यं प्रति कोपः तत् सम्प्रदानं स्यात् । मैत्राय क्रुध्यति, द्रुह्यति, ईर्ण्यति, असूयति वा । यं प्रतीति किम् ? मनसा क्रुध्यति । Page #227 -------------------------------------------------------------------------- ________________ २०४ ] [ हैम-शब्दानुशासनस्यै कोप इति किम् ? शिष्यस्य कुप्यति, (विनयार्थम्) ||२७|| नोपसर्गात् क्रुद् दुहा । २ । २ । २८ । सोपसर्गाभ्यां क्रुद्-दुहिभ्यां योगे यं प्रति कोपः तत् संप्रदानं न स्यात् । मैत्रमभिक्रुध्यति - अभिद्रुह्यति । उपसर्गादिति किम् ? मैत्राय क्रुध्यति - द्रुह्यति ॥ २८ ॥ अपाये अवधिः - अपादामम् । २ । २ । २९ । अपाये= विश्लेषे यः अवधिः तत् अपादानं स्यात् । वृक्षात् पर्णं पतति, व्याघ्राद् बिभेति, अधर्मात् जुगुप्सते - विरमति वा, Page #228 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः ] [२०५ धर्मात् प्रमाद्यति, चौरेभ्यः-पलायते, अध्ययनात् पराजयते, यवेभ्यो गां रक्षति, उपाध्यायातू अन्तर्द्धत्ते, शृङ्गात् शरो जायते, हिमवतो गङ्गा प्रभवति, वलभ्याः श्री शत्रुञ्जयः षड् योजनानि, कार्तिक्या आग्रहायणी मासे, चैत्रात मैत्रः पटुः, माथुराः पाटलिपुत्रकेभ्य आव्यतराः ॥२९॥ क्रियाऽऽश्रयस्याऽऽधारोऽधिकरणम् । २ । २ । ३० । क्रियाऽऽश्रयस्य-कर्तुः कर्मणो वा आधारः अधिकरणं स्यात् । Page #229 -------------------------------------------------------------------------- ________________ २०६ ] कटे आस्ते, स्थाल्यां तण्डुलान् पचति ॥ ३० ॥ नाम्नः प्रथमैक- द्वि-बहौ । २ । २ । ३१ एक - द्वि- हौ अर्थमात्रे वर्त्तमानात् नाम्नः परा [ हैम-शब्दानुशासनस्य यथासंख्यं सि - औ - जसलक्षणा प्रथमा स्यात् । डित्थः, गौः, शुक्रः कारकः, दण्डी ॥ ३१ ॥ आमन्त्र्ये । २ । २ । ३२ । उामन्त्र्याऽथंवृत्तेः नाम्नः प्रथमा स्यात् । हे देव ! | आमन्त्र्य इति किम् ? राजा भव ।। ३२ ।। Page #230 -------------------------------------------------------------------------- ________________ -- - - - स्वोपश-लघुवृत्तिः ] [ २०७ गौणात् समया-निकषा-हाधिग-न्तरा-ऽन्तरेणा-ऽति-येनतेनै-द्वितीया । २ । २ । ३३ । समयाऽऽदिभिः युक्ताद् गौणात् नाम्नः एक-द्वि-बहौ यथासंख्यम् अम्-औ-शस् इति द्वितीया स्यात् । समया ग्रामम । निकषा गिरि नदी। हा ! मैत्रं व्याधिः । घिग जाल्मम् । अन्तराऽन्तरेण च निषधं नीलं च विदेहाः । अन्तरेण धर्म सुखं न स्यात् ।। अतिवृद्धं कुरुन् महबलम् । Page #231 -------------------------------------------------------------------------- ________________ २०८ ] [ हैम-शब्दानुशासनस्य येन पश्चिमां गतः तेन पश्चिमां नीतः ॥ ३३ ॥ द्वित्वेऽधो ऽध्युपरिभिः । २ । २ । ३४ । - द्विरुक्तैः ए भिर्युक्तात् नाम्नः द्वितीया स्यात् । अधोऽधो ग्रामम् । अध्यऽधि ग्रामम् । उपर्युपरि ग्रामं ग्रामाः । द्वित्व इति किम् ? अधो गृहस्य || ३४ ॥ सर्वो-भया -ऽभिपरिणा तसा । २ । २ । ३५ । सर्वाssदिभिः तसन्तैः युक्तात् नाम्नः द्वितीया स्यात् । सर्वतः - उभयत - अभितः परितो वा ग्रामं वनानि ॥ ६५ ॥ Page #232 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] [ २०९ लक्षण-वीप्स्ये-स्थम्भूते ध्वभिना । २ । २ । ३६ । लक्षण चिह्नम् , वीप्साकर्मवीप्स्यम् , इत्थम्भूतः किश्चित्प्रकारमापन्नः, एषु वर्तमानात् अभिना युक्ताद् द्वितीया स्यात् । वृक्षमभि विद्युत् , वृक्ष वृक्षमभि सेकः, साधुमैत्रो मातरमभि । लक्षणाऽऽदिष्विति किम् ? यदत्र ममाभि स्यात् तद् दीयताम् ॥३६।। भागनि च प्रति-पय-नुभिःशश३७॥ स्वीकार्योऽशः भागः तत्स्वामी-भागी. तत्र, लक्षणादिषु च वर्तमानात् प्रत्यादिभिर्युक्ताद् द्वितीया स्यात् । Page #233 -------------------------------------------------------------------------- ________________ २१० ] [ हैम-शब्दानुशासनस्य यदत्र मां प्रति-मां परिमामनु-स्यात तद्दीयताम् । वृक्षं प्रति-परि-अनु वा विद्यत् ।। वृक्षं वृक्षं प्रति-परि-अनु वा सेकः । ___ साधुमैत्रो मातरं प्रति-परि-अनु वा । एतेष्विति किम् ? __ अनु वनस्याऽशनिर्गता ॥ ३७॥ हेतु-सहार्थेऽनुना ।। ५। ३८ । हेतुः जनकः । सहार्थः तुल्ययोगो विद्यमानता च, __ तद्विषयोऽप्युपचारात् । तयोर्वर्तमानात् अनुना युक्ताद् द्वितीया स्यात् । जिनजन्मोत्सवमन्वागच्छन् सुराः, गिरिमन्ववसिता सेना ॥ ३८॥ Page #234 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] | २११ उत्कृष्टे - ऽनू - पेन । २ । २ । ३९ । 4 उत्कृष्टार्थात् अनूपाभ्यां युक्ताद् द्वितीया स्यात् । अनुसिद्धसेनं कवयः । उपोमास्वतिं सगृहीतारः ॥ ३९ ॥ कर्म्मणि । २ । २ । ४० । नानः कर्मणि द्वितीया स्यात् । कटं करोति, तण्डुलान् पचति, रवि पश्यति, अजां नयति ग्रामम् गां दोग्धि पयः ॥ ४० ॥ क्रिया-विशेषणात् । ५ । २ । ४१ । क्रियायाः यद् विशेषणं, तद्वाचिनो द्वितीया स्यात् । Page #235 -------------------------------------------------------------------------- ________________ २१२ ] [ हैम-शब्दानुशासनस्य स्तोकं पचति । सुखं स्थाता ॥४१॥ काला-ध्वनोाप्तौ । २।२। ४२ । व्याप्ति: अत्यन्तसंयोगः । ___ व्याप्तौ द्योत्यायां कालाऽध्व वाचिभ्यां द्वितीया स्यात् । मासं गुडधानाः-कल्याणी अधीते वा । क्रोशं गिरिः-कुटिला नदी, क्रोशमधीते वा । व्याप्तौ इति किम् ? मासस्य-मासे वा व्यहं गुडधानाः । क्रोशस्य-क्रोशे वा एकदेशे ____ कुटिला नदी ॥४२॥ सिद्धौ तृतीया । २ । २ । ४३ । सिद्धौ-फलनिष्पत्तौ द्योत्यायां कालाऽ-ध्ववाचिभ्यां टा-भ्यां-भिस्लक्षणा तृतीया Page #236 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] यथासंख्यं __एक-द्वि-बहौ स्यात् । मासेन मासाभ्यां मासैर्वा __ आवश्यकमधीतम् । क्रोशेन क्रोशाभ्यां क्रोशैर्वा प्राभृतमधीतम् । सिद्धौ इति किम् ? मासमधीत आचारी, नाऽनेन गृहीतः ॥४३॥ हेतु-कर्तृ-करणेस्थम्भूतलक्षणे ।२।२।४४ । फलसाधनयोग्यो-हेतुः । किञ्चित्प्रकारं आपन्नस्य चिह्न-इत्थम्भूतलक्षणं । हेत्वादिवृत्तेः नाम्नः तृतीया स्यात् । धनेन कुलम् । चैत्रेण कृतम् । दात्रेण लुनाति । अपि त्वं कमण्डलुना च्छात्रमद्राक्षी ? ॥४४॥ Page #237 -------------------------------------------------------------------------- ________________ २१४ 1 [ हैम-शब्दानुशासनस्य सहार्थे । २ । २ । ४५ । सहार्थे तुल्ययोगे विद्यमानतायां च गम्यमाने नाम्नः तृतीया स्यात् । पुत्रेण सहागतः स्थूलो-गोमान् ब्राह्मणो वा । एकेनापि सुपुत्रेण, सिंही स्वपीति निर्भयम् । सहैव दशभिः पुत्रैर्भार वहति गर्दभी ॥१॥ ॥४५॥ यभेदैस्तद्वदाख्या । २ । २ । ४६ । यस्य भेदिनो भेदैः प्रकारैः तद्वतोऽर्थस्य आख्या निर्देशः स्यात् तद्वाचिनः तृतीया स्यात् । Page #238 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 अक्ष्णा काणः, पादेन खअः, प्रकृत्या दर्शनीयः, तद्वद्ग्रहणं किम् ? अक्षि काणं पश्य । आख्येति प्रसिद्धिपरिग्रहार्थम्, तेन | २१५ अक्ष्णादीर्घ इति न स्यात् ॥ ४६ ॥ कृताऽऽद्यैः । २ । २ । ४७ । कृताss: निषेधार्थे : युक्तात् तृतीया स्यात् । कृतं तेन किं गतेन ॥ ४७ ॥ काले भान् नवाऽऽधारे | |२| २ । ४८ । कालवृत्तेर्नक्षत्रार्थात् आधारे तृतीया वा स्यात् । पुष्येण - पुण्ये वा पायसमश्नीयात् । Page #239 -------------------------------------------------------------------------- ________________ २१६ । [ हैम-शब्दानुशासनस्य - काल इति किम् ? पुष्येऽर्कः । भादिति किम् । तिलपुष्येषु यत्क्षीरम् । आधार इति किम् ? ____ अद्य पुष्यं विद्धि ।। ४८ ॥ प्रसितोत्सुकाऽवबद्धैः । २ । २ । ४९ । एतयुक्तात् . __ आधारवृत्तेः तृतीया वा स्यात् । केशः-केशेषु वा प्रसितः । गृहेण-गृहे वा उत्सुकः, केश:-केशेषु वाऽवबद्धः ॥४९॥ व्याप्ये द्विद्रोणादिभ्यो वीप्सायाम् । २।२। ५० । व्याप्यवृत्तिभ्यो द्विद्रोणादिभ्यो वीप्सायां तृतीया वा स्यात् । Page #240 -------------------------------------------------------------------------- ________________ - स्वोपज्ञ-लघुवृत्ति: 1 [२१७ द्विद्रोणेन-द्विद्रोणं द्विद्रोणं वा धान्यं क्रीणाति, पञ्चकेन-पञ्चकं पञ्चकं वा ___ पशुन् क्रीणाति ॥ ५० ॥ समो ज्ञोऽ-स्मृतौ वा । २ । २ । ५१ । अ-स्मृत्यर्थस्य सजानातेः यद् व्याप्यं तवृत्तेः तृतीया वा स्यात् । मात्रा मातरं वा सानीते । अ-स्मृताविति किम् ? __ मातरं सानाति ॥५१॥ दामः संप्रदानेऽधये आत्मने च । २।२ । ५२ । सम्पूर्वस्य दामः सम्प्रदानेऽधम्र्ये वर्तमानात तृतीया स्यात् । Page #241 -------------------------------------------------------------------------- ________________ २१८ । । हैम-शब्दानुशासनस्य - तत्सन्नियोगे च दाम आत्मनेपदम् । दास्या सम्प्रयच्छते कामुकः । अधर्म्य इति किम् ? पन्य संप्रयच्छति ॥ ५२ ॥ चतुर्थी । २ । २ । ५३ । संप्रदाने वर्तमानात् एक-द्वि-बहौ यथासंख्य डे-भ्यां-भ्यस-लक्षणा चतुर्थी स्यात् । द्विजाय गां दत्ते, पत्ये शेते ॥५३॥ तादर्से । २।२। ५४ । तस्मै इदं तदर्थम् तद्भावे सम्बन्धविशेषे द्योत्ये चतुर्थी स्यात् । यूपाय दारु, रन्धनाय स्थाली ॥ ५४ ।। Page #242 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ २१९ रुचि-कृप्यर्थ-धारिभिः प्रेय--विकारोत्तमणेषु ।२।२।५४। रुच्यर्थः कृप्यर्थैर्धारिणा च योगे यथासंख्यं . प्रेय-विकारो-त्तमर्णवृत्तः चतुर्थी स्यात् । मैत्राय रोचते धर्मः, मूत्राय कल्पते यवागूः, चैत्राय शतं धारयति ॥ ५५ ॥ प्रत्याङः श्रुवाऽर्थिनि । २ । २०५६। प्रत्या-ङ्मयां परेण श्रुवा युक्तात् अर्थिन्य भिलाषुके वर्तमानात् चतुर्थी स्यात् । द्विजाय गां प्रतिशणोति आशृणोति वा ॥ ५६ ॥ प्रत्यनोगुणाऽऽख्यातरि ।२।२ । ५७ । प्रत्य-नुभ्यां परेण गृणा योगे आख्यातृवृत्तः Page #243 -------------------------------------------------------------------------- ________________ २२० । [ हैम-शब्दानुशासनस्य चतुर्थी स्यात् । गुरवे प्रतिगृणाति ___ अनुगृणाति ॥ ५७ ॥ यहीदये राधीक्षी ।। २। ५८ । वीक्ष्यं='विमतिपूर्वकं निरूप्यं, तद्विषया क्रियऽपि । यस्य वीक्ष्य राधीक्षी वर्त्तते तद्वृत्तेः चतुर्थी स्यात् । मैत्राय राध्यति-ईक्षते वा, ईक्षितव्यं परस्त्रीभ्यः । वीक्ष्य इति किम् ? मैत्रमीक्षते ॥५८॥ १ विविधा-विशेषानुपलम्भादेकस्मिन् वस्तुनि साहश्या. दिनिमित्तादनेकपक्षाऽऽलम्बनाऽनवधारणाऽऽत्मिका. मतिविमतिः संदेहज्ञानमित्यर्थः Page #244 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [२१ उत्पातेन ज्ञाप्ये । । । ५९ । उत्पातः=आकस्मिकं निमित्तम् तेन ज्ञाप्ये वर्तमानात् चतुर्थी स्यात । वाताय कपिला विद्युत्, आतपायातिलोहिनी । पीता वर्षाय विज्ञेया, दुर्भिक्षाय सिता भवेत् ॥१॥ उत्पातेनेति किम् ? राज्ञ इदं चं, आयातं विद्धि राजानम् ॥ ५९ ॥ श्लाघ-नु-स्था-शपा प्रयोज्ये ।।।६०। श्लाघादिभिः धातुभिर्युक्तादू ज्ञाप्ये-प्रयोज्ये वर्तमानात् चतुर्थी स्यात । मैत्राय श्लाघते-हनुते-तिष्ठते-शपते, प्रयोज्य इति किम् ? मैत्रायाऽऽत्मानं श्लाघते, आत्मनो मा भूत् ॥ ६० ॥ Page #245 -------------------------------------------------------------------------- ________________ २२२ ] हैम-शब्दानुशासनस्य तुमोऽर्थे भाववचनात् । २ । २ । ६१ । क्रियायां क्रियार्थायामुपपदे तुम् वक्ष्यते, तस्यार्थे ये भाववाचिनो घञादयः, तदन्तात् स्वार्थे चतुर्थी स्यात् । पाकाय - इज्यायै वा व्रजति, तुमोऽर्थ इति किम् ? पाकस्य । भाववचनादिति किम् ? पक्ष्यतीति पाचकस्य व्रज्या ॥ ६१ ॥ trissa | २ । २ । ६२ । यस्यार्थो गम्यते, न चासौ प्रयुज्यते स गम्यः । गम्यस्य तुमो व्याप्ये वर्त्तमानात चतुर्थी स्यात् । एधेभ्यः फलेभ्यो वा व्रजति । गम्यस्येति किम् ? धानाह याति ॥ ६२ ॥ Page #246 -------------------------------------------------------------------------- ________________ - - स्वोपश-लघुवृत्तिः ] [ २२३ गतेनैवानाप्ये । २ । २। ६३ । गतिः पादविहरणं । तस्या आप्ये अनाप्ते वर्तमानात चतुर्थी वा स्यात् । ग्राम-ग्रामाय वा याति, विप्रनष्टः पन्थानं पथे वा याति । गतेरिति किम् ? स्त्रियं गच्छति, मनसा मेरुं गच्छति । अनाप्त इति किम् ? संप्राप्ते मा भूत् । पन्थानं याति ॥ ६३ ।। मन्यस्याऽनावादिभ्योति कुत्सने । २ । २ । ६४। अतीव कुस्यते येन तदतिकुत्सनं, तस्मिन् मन्यतेव्याप्ये वर्तमानात् नागादिवर्जात् चतुर्थी वा स्यात् । Page #247 -------------------------------------------------------------------------- ________________ २२४ [ हैम-शब्दानुशासनस्य न त्वा तृणाय-तृणं वा मन्ये । मनस्येति किम् ? न त्वा तृणं मन्वे । अ - नावादिभ्य इति किम् ? न त्वा नावं, अन्नं, शुकं, शृगालं, काकं वा मन्ये । कुत्सन इति किम् ? त्वा रत्नं मन्ये । करणाऽऽश्रयणं किम् ? न वा तृणाय मन्ये, युष्मदो मा भूत । अतीति किम् ? त्वां तृणं मन्ये ॥ ६४ ॥ हित - सुखाभ्याम् । २ । २ । ६५ । आभ्यां युक्तात् चतुर्थी वा स्यात् । आमयाविने - आमयाविनो वा हितम् । चैत्राय - चैत्रस्य वा सुखम् ॥ ६५ ॥ Page #248 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ २२५ तद्-भद्राऽऽयुष्य-क्षेमाऽर्था ऽर्थेनाऽऽशिषि । २ । २ । ६६ । तत् इति हित-सुखयोः परामर्शः । हिताद्यर्थयुक्तात् आशिषि गम्यायां चतुर्थी वा स्यात् । हितं-पथ्यं वा जीवेभ्यो जीवानां वा भूयात् । सुख-शं-शर्म वा प्रजाभ्यः प्रजानां वा भूयात् , भद्रमस्तु श्रीजिनशासनाय श्रीजिनशासनस्य वा । आयुष्यमस्तु चत्राय-चैत्रस्य वा । क्षेमं भूयात् कुशलं-निरामयं वा __ श्रीसङ्घाय-श्रीसङ्घस्य वा । अर्थः-कार्य-प्रयोजनं वा भूयान्मैत्राय-मंत्रस्य वा ॥ ६६ ॥ Page #249 -------------------------------------------------------------------------- ________________ २९६ ] [हम-शब्दानुशासनस्य परिक्रयणे । २ । २ । ६७ । परिक्रीयते नियतकालं स्वीक्रियते येन तत्-परिक्रयणं । तस्मिन् वर्तमानात् चतुर्थी वा स्यात् । शताय-शतेन वा परिक्रीतः ॥ ६७ ॥ शक्तार्थ-वषड्-नमः स्वस्तिस्वाहा-स्वधाभिः ।२ । २ । ६८ । शक्ताथैः वषडादिभिश्च युक्तात् चतुर्थी नित्यं स्यात् । शक्तः-प्रभुर्वा मल्लो मल्लाय, वषडग्नये, नमाऽहंद्भ्यः , स्वस्ति प्रजाभ्यः, स्वाहेन्द्राय, स्वधा पितृभ्यः ॥ ६८॥ Page #250 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] पच्चम्यपादाने । २ । २ । ६९ । अपादाने एक-द्वि-हौ यथासंख्यं ङसि-भ्यां - भ्यस् - लक्षणा पञ्चमी स्यात् । ग्रामाद् गोदोहाभ्यां वनेभ्यो | २२७ वा आगच्छति ॥ ६९ ॥ आङाऽवधौ । २ । २ । ७० । अवधि: = मर्यादा अभिविधिश्व । तद्वृत्तेः आङा युक्तात् पञ्चमी स्यात् । आ पाटलिपुत्राद् वृष्टो मेघः ॥ ७० ॥ पर्य - पाभ्यां वये । २ । २ । ७१ । वर्जनीयेऽर्थे वर्त्तमानात् पर्य - पाभ्यां युक्तात् पञ्चमी स्यात् । Page #251 -------------------------------------------------------------------------- ________________ २२८ ] [ हैम-शब्दानुशासनस्य परि-अप वा पाटलिपुत्राद् वृष्टो मेधः । वर्ण्य इति किम् ? अपशब्दो मैत्रस्य ॥ ७१ ॥ यतः प्रतिनिधि-प्रतिदाने प्रतिना ।२।२। ७२ । प्रतिनिधिः मुख्यसदृशोऽर्थः ।। प्रतिदानं गृहीतस्य विशोधनं । ते यतः स्यातां . तद्वाचिनः प्रतिना योगे ___ पश्चमी स्यात् । प्रद्युम्नो वासुदेवात् प्रति । तिलेभ्यः प्रति . माषानस्मै प्रयच्छति ॥ ७२ ॥ आख्यातयुपयोगे । २ । २ । ७६ । आख्याता प्रतिपादयिता, तद्वाचिनः पञ्चमी स्यात् । Page #252 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] उपयोगे = नियमपूर्वक विद्याग्रहणविषये । उपाध्यायादधीते आगमयति वा । उपयोग इति किम् ? नटस्य शृणोति ॥ ७३ ॥ गम्ययपः कर्मा - Sऽधारे । २ । २ । ७४ । गम्यस्य= अप्रयुज्यमानस्य यवन्तस्य कर्मा - ssधारवाचिनः पञ्चमी स्यात् । [ २२९ प्रासादात् आसनात् वा प्रेक्षते । गम्यग्रहणं किम् ? प्रासादमारुह्य शेते । आसने उपविश्य भुङ्क्ते ॥७४॥ प्रभृत्य - न्यार्थ - दिक्शब्दबहि - रारा - दितरैः । २ । २ । ७५ । प्रभृत्यथैः अन्यार्थे : दिक्शब्दैः Page #253 -------------------------------------------------------------------------- ________________ २३.] [ हैम-शब्दानुशासनस्ये बहिरादिभिश्च युक्तात् पञ्चमी स्यात् । ततः प्रभृति, ग्रीष्मादारभ्य, अन्यो-भिन्नो वा मैत्रात्, ग्रामात् पूर्वस्यां दिशि वसति, उत्तरो विन्ध्यात् पारियात्रः, पश्चिमो रामाद् युधिष्ठिरः, बहिः आरात्-इतरो वा ग्रामात् ॥७५॥ ऋणाद्धेतोः । २ । २ । ७६ । हेतुभूतऋणवाचिनः पश्चमी स्यात् । शताद् बद्धः । हेतोरिति किम् ? शतेन बद्धः ॥ ७६ ॥ Page #254 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: 1 २३१ - गुणाद-स्त्रियां नवा । २ । २। ७७ । अ-स्त्रीवृत्तेः हेतुभूतगुणवाचिनः पञ्चमी वा स्यात् । जाड्यात्-जाडयेन वा बद्धः, ज्ञानात्-ज्ञानेन वा मुक्तः, अ-खियामिति किम् ? बुद्धया मुक्तः ॥ ७७॥ आरादर्थः । २ । २ । ७८ । आराद्-दूरं अन्तिकं च, तदर्थयुक्तात् पञ्चमी वा स्यात् । दूरं-विप्रकृष्टं वा ग्रामाद्-ग्रामस्य वा । अन्तिकं-अभ्याशं वा ग्रामाद्-ग्रामस्य वा ॥ ७८ ॥ स्तोका-ऽल्प-कृच्छ-कतिपयाद-सत्त्वे करणे । २।२। ७९ । Page #255 -------------------------------------------------------------------------- ________________ २३२ । [ हैम-शब्दानुशासनस्य यतो द्रव्ये शब्दप्रवृत्तिः स गुणः = सच्चं, तेनैव वा रूपेणाऽभिधीयमानं द्रव्यादि, तस्मिन् करणे वर्त्तमानेभ्यः स्तोकादिभ्यः पच्चमी वा स्यात् । स्तोकात् - स्तोकेन वा, अल्पातू - अल्पेन कृच्छ्रात् कृच्छ्रेण वा, वा, कतिपयात् कतिपयेन वा अ- सच इति किम् ? मुक्तः । स्तोकेन विषेण हतः ॥ ७९ ॥ अ - ज्ञाने ज्ञः पष्ठी । २ । २ । ८० । अ - ज्ञानार्थस्य ज्ञो यत् करणं तद्वाचिनः एक-द्वि-बहौ यथासंख्यं Page #256 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः ] ङस् -ओस् - आम्लक्षणा षष्ठी नित्यं स्यात् । सर्पिषः - सर्पिषोः सर्पिषां वा जानीते । अ - ज्ञान इति किम् ? स्वरेण पुत्रं जानाति । करण इत्येव ? ( ૧૨ तैलं सर्पिषो जानाति ॥ ८० ॥ शेषे । २ । २ । ८१ । कर्मादिभ्योऽन्यः तदविवक्षारूपः स्व-स्वामिभावादि-सम्बन्धविशेषः = शेषः तत्र पष्ठी स्थात् । राज्ञः पुरुषः, उपगोरपत्यम्, माषाणामश्नीयात् ॥ ८१ ॥ रि-रिष्टात् - स्ताद - स्ताद सतसा -ता । २ । २ । ८२ । Page #257 -------------------------------------------------------------------------- ________________ २३४] [ हैम-शब्दानुशासनस्य एतत्प्रत्ययान्तैः युक्तात् षष्ठी स्यात् । उपरि ग्रामस्य, उपरिष्टात्, परस्तात्, पुरस्तात्, पुरः, दक्षिणतः, उत्तराद् वा ग्रामस्य (॥ ८२ ॥ कर्मणि कृतः । ।। ८३ । कृदन्तस्य कर्मणि षष्ठी स्यात् । ___ अपां स्रष्टा, गवां दोहः । कर्मणीति किम् ? शस्त्रेण भेत्ता, स्तोकं पक्ता । कृत इति किम् ? भुक्तपूर्वी ओदनम् ॥ ८३ ॥ द्विषो वाऽतृशः ।।। ८४ । अतृशन्तस्य द्विषः कर्मणि षष्ठी वा स्यात् । चौरस्य-चौरं वा द्विषन् ॥ ८४ ॥ Page #258 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] वैकत्र द्वयोः । २ । २ । ८५ । द्विकर्मकेषु धातुषु कृत्प्रत्ययान्तेषु द्वयोः कर्मणोः एकतरस्मिन् षष्ठी वा स्यात् । अजाया नेता खुघ्नं - खुघ्नस्य वा । अथवा अजां - अजाया वा नेता स्रुघ्नस्य ॥ ८५ ॥ कर्तरि । २ । २ । ८६ । कृदन्तस्य धातोः [ ૨૦ कर्त्तरि षष्ठी स्यात् । भवत आसिका । कर्त्तरीति किम् ? गृहे शायिका || ८६ ॥ द्वि- हेतोर-रूपणकस्य वा । २ । २ । ८७ । Page #259 -------------------------------------------------------------------------- ________________ १२३६ ) [ हैम-शब्दानुशासनस्य स्च्यधिकारविहिताभ्यां अणकाभ्यां अन्तस्य द्वयोः कर्तृ-कर्मषष्ठ्योः हेतोः कृतः कर्तरि षष्ठी वा स्यात् । विचित्रा सूत्राणां कृतिराचार्यस्य आचार्येण वा । द्वि-हेतोरित्येकवचनं किम् ? आश्चर्यमोदनस्य पाकोऽतिथीनां च प्रादुर्भावः । अ-स्च्यणकस्येति किम् ? चिकीर्षा मैत्रस्य काव्यानाम् , भेदिका चैत्रस्य काष्ठानाम् ॥८७।। कृत्यस्य वा । २ । २ । ८८ । कृत्यस्य कर्तरि षष्ठी वा स्यात् । त्वया-तव वा कृत्यः कटः ॥८८॥ Page #260 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । नोभयोर्हेतोः । २ । २ । ८९ । उभयोः = कर्त-कर्मणोः षष्ठीहेतोः कृत्यस्य उभयोरेव षष्ठी न स्यात् । नेतव्या ग्राममजा मैत्रेण ॥ ८९ ॥ तृन्नु - दन्ता - ऽव्यय - क्वस्वा - ना - तृशूशतृ - ङि-णकच्-खलर्थस्य । २ । २ । ९० । तृन्नादीनां कृतां कर्म - कर्त्रीः तृन् [ २३७ षष्ठी न स्यात् । वदिता जनापवादान् । उदन्तः कन्यामलङ्करिष्णुः, श्रद्धालुस्तच्चम् । Page #261 -------------------------------------------------------------------------- ________________ २३८ ] अव्ययम्कटं कृत्वा . ओदनं भोक्तुं व्रजति । क्वसु: आदनं पेचिवान् । आन: कटं चक्राणः, अतश अधीयस्तत्त्वार्थम् । कटं कुर्वन् । शतृ ङि [ हैम-शब्दानुशासनस्य मलयं पचमानः, चैत्रेण पच्यमानः । णकच परीषदान् सासहिः । कटं कारको व्रजति । Page #262 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] खलर्थ:ईषत्करः कटो भवता, सुज्ञानं तत्त्वं त्वया ॥ ९० ॥ क्तयोरसदाधारे । २ । २ । ९१ । [ २३९ सतो=वर्त्तमानादाधारात् च अन्यत्रार्थे यो क्तक्तवतू तयोः कर्म - कर्त्रा : षष्ठी न स्यात् । कटः कृतो मैत्रेण, ग्रामं गतवान् अ - सदाधार इति किम् ? राज्ञां पूजितः, इदं सक्तूनां पीतम् ॥ ९१ ॥ वा क्लीबे । २ । २ । ९२ । क्लीवे विहितस्य तस्य कर्त्तरि षष्ठी वा स्यात् । मयूरस्य मयूरेण वा नृत्तम् ||१२|| Page #263 -------------------------------------------------------------------------- ________________ २४० ] [ हैम-शब्दानुशासनस्य अ-कमेरुकस्य । २ । २ । ९३ । कमेन्यस्य उकप्रत्ययान्तस्य कर्मणि षष्ठी न स्यात् । । भोगानभिलाषुकः । अ-कमेरिति किम् ? दास्याः कामुकः ॥ ९३॥ एष्यहणेनः । २।२।९४ । एष्यत्यर्थे ऋणे च विहितस्येनः . . कर्मणि षष्ठी न स्यात् ग्रामं गमी-आगाभी वा, शतं दायी। एष्यदृणेति किम् ? साधु दायी वित्तस्य ॥ १४ ॥ सप्तम्यधिकरणे ।२।२।९५। अधिकरणे एक-द्वि-बही यथासंख्य Page #264 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः ] ड्यो- स- सुपरूपा सप्तमी स्यात् । कटे आस्ते १६ दिवि देवाः तिलेषु तैलम् ।। ९५ ।। नवा सुजः काले । २ । २ । ९६ । सुचोsर्थी =वारो येषां. तत्प्रत्ययान्तैर्युक्तात् कालेऽधिकरणे वर्त्तमानात् सप्तमी वा स्यात् । द्विह्नि अह्नो वा भुङ्क्ते, पञ्चकृत्वो मासे -मासस्य वा भुङ्क्ते । काल इति किम् ? [ २४१ द्वि: कांस्यपात्र्यां भुङ्क्ते ॥ ९७ ॥ कुशलाऽऽयुक्तेना - SS सेवायाम् । २ । २ । ९७ । आभ्यां युक्तादाधारखाचिनः सप्तमी वा स्यात्, Page #265 -------------------------------------------------------------------------- ________________ २५२ ) [ हैम-शब्दानुशासनस्य - - -आसेवायां तात्पर्य । कृशलो विद्यायां-विद्याया वा, आयुक्तस्तपसि-तपसो वा । आसेवायामिति किम् ? कुशलश्चित्रे, ( न तु करोति), आयुक्तो गौः शकटे, (आकृष्य युक्त इत्यर्थः) ॥९७॥ स्वामी-श्वरा-धिपति-दायादसाक्षि-प्रतिभू-प्रसूतैः । २।२।९८ । एभिर्युक्तात् सप्तमी वा स्यात् । गोषु-गवां वा स्वामी, ईश्वरः, अधिपतिः दायादः, साक्षी. प्रतिभूः, प्रसूतो वा ॥९८॥ व्याप्ये क्नः । २।। ९९ । क्ताद्-य इन् तदन्तस्य Page #266 -------------------------------------------------------------------------- ________________ वोपक्ष-लघुवृत्तिः । [२४३ - व्याप्ये सप्तमी नित्यं स्यात् । अधीतमनेन अधीती व्याकरणे, इष्टी यज्ञे। क्तेनेति किम् ? कृतपूर्वी कटम् ॥ ९९ ॥ तद्युक्ते हेतौ । २।२ । १००। तेन-व्याप्येन युक्ते हेतौ वर्तमानात् ___ सप्तमी स्यात् । चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु चमरी हन्ति, सीम्नि पुष्कलको हतः ॥१॥ तयुक्त इति किम् ? वेतनेन धान्यं लुनाति ॥ १० ॥ -प्रत्यादाव-साधुना । २।२ । १०१ प्रत्यादे-र-प्रयोगे अ-साधुशब्देन युक्तात् सप्तमी स्यात् । Page #267 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य अ-साधुमैत्रो मातरि । अ-प्रत्यादाविति किम् ? अ-साधुमत्रो मातरं प्रति परि-अनु-अभि वा ॥ १०१॥ साधुना ।२।२ । १०२। अ-प्रत्यादौ साधुशब्देन युक्तात् सप्तमी स्यात् । साधुमैत्रो मातरि । अ-प्रत्यादावित्येव ? साधुर्मातरं प्रति परि-अनु-अभि वा ॥ १०२ ॥ निपुणेन चाऽर्चायाम् ।।३।१०३। निपुण-साधुशब्दाभ्यां युक्तात् अ-प्रत्यादौ सप्तमी स्यात् , अर्चायाम् । मातरि निपुणः साधुर्वा । Page #268 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । अर्चायामिति किम् ? निपुणो मैत्रो मातुः ( मातैवैनं निपुणं मन्यत इत्यर्थः ) अ - प्रत्यादावित्येव ? निपुणो मैत्रो मातरं प्रति - परिअनु - अभि वा ॥ १०६ ॥ स्वेशेऽधिना । २ । २ । १०४ । स्वे = ईशितव्ये ईशे च वर्त्तमानात् अधिना युक्तात् सप्तमी स्यात् । | v अधि - मगधेषु श्रेणिकः, अधि-श्रेणिके मगधाः ॥ १०४ ॥ उपेनाऽधिकिनि । २ । २ । १०५ । उपेन युक्तात् अधिकिवाचिनः सप्तमी स्यात् । उपखायीं द्रोणः ॥ १०५ ॥ Page #269 -------------------------------------------------------------------------- ________________ २४६ ] [ हैम-शब्दानुशासनस्ये यद्भावो भाव-लक्षणम् | २ | २ | १०६ | भावः =क्रिया, यस्य भावेन अन्यो भावो लक्ष्यते तद्वाचिनः सप्तमी स्यात् । गोषु दुह्यमानासु गतः ॥ १०६ ॥ गते गम्येऽध्वनोऽन्तेन ऐकार्थ्यं वा । २ । २ । १०७ । कुतश्चिदवधेर्विवक्षितस्या sध्वनोऽवसानं = अन्तः, यद्भावो भावलक्षणं तस्याध्वनोऽध्वन एव अन्तेन = अन्तवाचिना सह ऐकार्थ्यं = सामानाधिकरण्यं वा स्यात् । तद्विभक्तिस्तस्मात् स्यादित्यर्थः, गते गये प्रयुज्यमाने । Page #270 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] गवीधुमतः सांकाश्यं चत्वारि योजनानि - चतुर्षु वा योजनेषु । [ ૨૪૭ गत इति किम् ? दग्धेषु लुप्तेष्विति वा प्रतीतौ मा भूत् । गम्य इति किम् ? गतप्रयोगे माभूत् । अध्वन इति किम् ? कार्तिक्या आग्रहायणी मासे । अन्तेनेति किम् ? अद्य चतुर्षु गव्यृतेषु भोजनम् ||१०७|| षष्ठी वाऽनादरे । २ । २ । १०८ । यद्भावो भावलक्षणं तद्वृत्तेरनादरे षष्ठी वा स्यात् । रुदतो लोकस्य -रुदति लोके वा प्रात्राजीत् ॥ १०८ ॥ सप्तमी चाऽविभागे निर्द्धारणे । २ । २ । १०९ । Page #271 -------------------------------------------------------------------------- ________________ २४८ । [ हैम-शब्दानुशासनस्थ जाति - गुण - क्रियादिभिः समुदायात् एकदेशस्य बुद्धया पृथक्करणं निर्द्धारणम्, तस्मिन गम्ये षष्ठी - सप्तम्यौ स्याताम्, अविभागे= निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद्गम्याने । क्षत्रियो नृणां - नृषु वा शूरः, कृष्णा गवां गोपु वा बहुक्षीरा, धावन्तो यातां - यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः ।। १०९ ॥ क्रिया - मध्येऽध्व-काले पञ्चमी च । २ । २ । ११० । क्रिययोर्मध्ये यौ अध्व - कालौ, Page #272 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] तद्वाचिभ्यां पञ्चमी - सप्तम्यौ स्याताम् । इहस्थोऽयमिष्वासः क्रोशात् - क्रोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनिः द्वय -यहातू - द्वय हे | ૨૪૨ वा भोक्ता ॥ ११० ॥ अधिकेन भूयसस्ते । २ । २ । १११ । अधिकेन = अल्पीयोवाचिना योगे भूयोवाचिनः अधिको द्रोणः ते सप्तभी - पञ्चम्यौ स्याताम् । खार्थी - खार्या वा ॥ १११ ॥ तृतीयाऽल्पीयस । २ । २ । ११२ । अधिकेन भूयोवाचिना योगे अल्पीयोवाचिनः तृतीया स्यात् । अधिका खारी द्रोणेन ॥ ११२ ॥ Page #273 -------------------------------------------------------------------------- ________________ २५० ] [ हैम-शब्दानुशासनस्ये *पृथग-नाना पञ्चमी च । २ । २ । ११३ । आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथग मैत्रात्-मैत्रेण वा। नाना चैत्रात् –चैत्रेण वा ॥ ११३ ॥ ऋते द्वितीया च । । । ११४ । ऋते-शब्देन युक्ताद् द्वितीया-पञ्चमी च स्यात ऋते धम्म-धर्मात् ___कुतः सुखम् ॥ ११४ ।। विना ते तृतीया च । २ । २ । ११५ । विना-शब्देन युक्तात् ते-द्वितीया-पञ्चम्यौ तृतीया च स्यात् । विना वातं-वातात्-वातेन वा ॥११५॥ * यदात्वसहायाथी पृथङ-नानाशब्दौ तदाऽऽभ्यां पञ्चमी तृतीया च विधीयते । सं० Page #274 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः] [ २५१ तुझ्याचँस्तृतीया-षष्ठ्यौ । २।२।११६ । तुल्यार्थे : युक्तात् तृतीया-षष्ठ्यौ स्याताम् । मात्रा-मातुर्वा तुल्यः समो वा ॥११६॥ द्वितीया-पष्ठ्यावेनेनाऽनश्चः। २।२।११७। एनप्रत्ययान्तेन युक्ताद् द्वितीया-षष्ठ्यौ स्याताम् । न चेत् सः ___अञ्चेः परः स्यात् । पूर्वेण ग्राम-ग्रामस्य वा । अनश्चेरिति किम् ? प्राग् ग्रामात् ॥ ११७ ॥ हेत्वर्थस्तृतोयाद्याः । ।। ११८ । हेतुः निमित्तं, तद्वाचिभिः युक्तात् तृतीयाद्याः स्युः । Page #275 -------------------------------------------------------------------------- ________________ २५२ ] [ हैम-शब्दानुशासनस्य धनेन हेतुना, धनाय हेतवे, धनाद्धेतोः, धनस्य हेतोः, धने हेतौ वा वसति । एवं निमित्ताऽऽदिभिरपि ॥ ११८ ॥ सर्वादेः सर्वाः । २ । २ । ११९ । हेत्वर्थे : युक्तात् सर्वादेः सर्वाः विभक्तयः स्युः । का हेतु:, कं हेतुम्, केन हेतुना, कस्मै हेतवे, कस्माद्धेतोः कस्य हेतोः, कस्मिन् हेतौ वा याति ॥ ११९ ॥ अ- सवारादर्थात् टा ङसि - य-म् । २ । २ । १२० । अ - सच्चssवाचिनो दूरार्थादन्तिकार्थाच्च टा - ङसि - ड्रूय -मः स्युः । Page #276 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] गौणादिति निवृत्तं । दूरेण दूरात्- दूरे- दूरं वा ग्रामस्य - ग्रामाद् वा बसति । एवं विप्रकृष्टेत्यादि । अन्तिकेन - अन्तिकात्अन्तिके - अन्तिकं वा ग्रामस्य - ग्रामाद्वा वसति, [ २५३ एवमभ्याशेनेत्यादि । अ- सच इति किम् ? दूरोsन्तिको वा पन्थाः ॥ १२० ॥ जात्याख्यायां नवैकोऽसंख्यो बहुवत् । २ । २ । १२१ । जातेराख्या=अभिधा, तस्यां एकः अर्थः असंख्यः=संख्यावाचिविशेषणरहितः बहुवद् वा स्यात् । Page #277 -------------------------------------------------------------------------- ________________ २५४ ] [ हैम-शब्दानुशासनस्य सम्पन्ना यवाः-सम्पन्नो यवः । जातीति किम् ? चैत्रः । आख्यायामिति किम् ? ___ काश्यपप्रतिकृतिः काश्यपः । अ-संख्य इति किम् ? एको व्रीहिः सम्पन्नः सुभिक्षं करोति ॥ १२१ ॥ अ-विशेषणे द्वौ चास्मदः।२।२।१२२ । अस्मदो द्वौ एक-श्वार्थों बहुवद् वा स्यात् , अ-विशेषणे, न चेत् तस्य विशेषणं स्यात् । आवां ब्रवः,-वयं ब्रूमः । अहं ब्रवीमि.-वयं ब्रूमः । अ-विशेषण इति किम् ? आवां गाग्यौं ब्रवः । अहं चैत्रो ब्रवीमि ॥१२२॥ Page #278 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] फल्गुनी-प्रोष्ठपदस्य भे । २।२।१२३ । फल्गुनी-प्रोष्ठपदयोः= में=नक्षत्रे वर्तमानयोः द्वौ अौँ बहुबद् वा स्याताम् । कदा पूर्वे फल्गुन्यो कदा पूर्वाः फल्गुन्यः । कदा पूर्व प्रोष्ठपदे कदा पूर्वाः प्रोष्ठपदाः । भ इति किम् ? फल्गुनीष जाते फाल्गुन्यौ कन्ये ॥ १२३ ॥ गुरावेकश्च । २ । २ । १२४ । गुरौ गौरवाहें वर्तमानस्य द्वौ एकश्वार्थों बहुवद् वा स्यात् । Page #279 -------------------------------------------------------------------------- ________________ २५६ ] युवां गुरू । यूयं गुरवः । एष मे पिता । & SOTTOS हैम-शब्दानुशासनस्य 8 एते मे पितरः || १२४ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः समाप्तः - SUSTCUTUNA ISOSTO................................................... विना व्याकरणं न हि भाषासौष्ठवम् भाषासमिति - परिपालनञ्च सम्यग् भवति । ..... 3 Page #280 -------------------------------------------------------------------------- ________________ M .....Rese 0000000000000 ____ नमः श्री वर्धमानस्वामिने ॥ अथ षत्व-णत्व प्रकरणम् ॥ द्वितीयाध्यायस्यततीयः पादः 000000000 नम--स्पुरसो गतेः क-ख-प-फि र: सः । २।३। १ । गतिसंज्ञयोः क-ख-प-फि रः सः स्यात् । नम-स्कृत्य, पुरस्कृत्य । गतेः इति किम् ? नमः कृत्वा, तिस्रः पुरः करोति ॥१॥ Page #281 -------------------------------------------------------------------------- ________________ २५८] हैम-शब्दानुशासनस्य तिरसो वा । २ । ३ । २। गतेस्तिरसो रस्य क-ख-प-फि . स वा स्यात् । तिरस्कृत्य, तिरः कृत्य । गतेः इत्येव ? तिरः कृत्वा काष्ठं गतः ॥२॥ पुंसः । २।३।३। पुंसः. सम्बन्धिनो रस्य क-ख-प-फि स् स्यात् । पुंस्कोकिलः, पुंस्वातः, पुंस्पाकः, पुंस्फलम् ॥३॥ शिरो--ऽधसः पदे समासैक्ये । २ । ३।४। अनयोः रेफस्य पदशब्दे परे स् स्यात्, Page #282 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुकृत्तिः समासैक्ये । शिरस्पदम् , अधस्पदम् । समासे इति किम् ? शिरः पदम् । ऐक्य इति किम् ? परमशिरः पदम् ॥ ४ ॥ अतः कृ-कमि-कंस-कुम्म-कुशाकर्णी-पात्रेऽनव्ययस्य ।२।३।५। आत् परस्य अनव्ययस्य रस्य कु-आदिस्थे करव-पफि स् स्यात् , समासैक्ये । अयस्कृत् , यशस्कामः, पयस्कंसः, अयस्कुम्भः, अयस्कुशा, अयस्की , अयस्पात्रम् । अत इति किम् ? वाःपात्रम् । अनव्यय इति किम् ? स्वःकारः । समासैक्य इत्येव, उप-पयःकारः ॥५॥ Page #283 -------------------------------------------------------------------------- ________________ २६० । प्रत्यये । २ । ३ । ६। अनव्ययस्य प्रत्ययविषये कख - पफि [ हैम-शब्दानुशासनस्य स् स्यात् । पयस्पाशम्, पयस्कल्पम्, पयस्कम् । अनव्ययस्य इत्येव ? स्वः पाशम् ॥ ६ ॥ रोः काम्ये । २ । ३ । ७। अनव्ययस्य रस्य रोरेव काम्ये प्रत्यये पय-स्काम्यति । रोः इति किम् ? स् स्यात् । अहः काम्यति ॥ ७ ॥ नामिनस्तयोः षः । २ । ३।८। तयो:= प्रत्ययस्थे कख - परि रोरेव काम्ये Page #284 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः । [ २६१ नामिनः परस्य रस्य ष् स्यात् । सप्पिष्पाशम् , धनुष्कल्पम् , धानुष्कः, सप्पिष्काम्यति । नामिन इति किम् ? __ अयस्कल्पम् । रोः काम्य इत्येव ? गी : काम्यति ॥ ८॥ नि-दु-बहि-राविः-प्रादु श्चतुराम् । २।३।९। निरादीनां रस्य कख-पफि प स्यात् । निष्कृतम् , दुष्कृतम् , बहिष्पीतम् , आविष्कृतम् , प्रादुष्कृतम् , चतुष्पात्रम् ॥ ९॥ Page #285 -------------------------------------------------------------------------- ________________ २६२ । हैम-शब्दानुशासनस्थ सुचो वा ।।३।१०। सुजन्तस्थस्य रस्य करव-पफि वा स्यात् । द्विष्करोति-द्वि : करोति-द्विःकरोति । चतुष्फलति-चतु फलति, चतुःफलति । कख-पफि इति किम् ?। . द्विश्वरति ॥ १० ॥ वेसुसोऽपेक्षायाम् । २ । ३ । ११ । इसुस्-प्रत्ययान्तस्य रस्य कख-पफि ष् वा स्यात् , स्थानि-निमित्तयोरपेक्षा चेत् । सर्पिष्करोति-सर्षि - करोति । धनुषखादति-धनु « खादति । अपेक्षायाम् इति किम् ? परमसपि ४ कुण्डम् ॥ ११ ॥ Page #286 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । नैकार्थेऽक्रिये । २ । ३ । १२ । न विद्यते क्रिया = प्रवृत्तिनिमित्तं यस्य तस्मिन् एकार्थे = तुल्याधिकरणे पदे यत् कख - पर्फ तस्मिन् परे इसुस् - प्रत्ययान्तस्य रस्य ष् न स्यातू । [२६३ सर्पि कालकम् । यजु फीतकम् । एकार्थ इति किम् ? सर्पिष्कुम्भे सर्पि कुम्भे । अक्रिय इति किम् ? सर्पिष्क्रियते सर्पि : क्रियते ॥ १२ ॥ समासेऽसमस्तस्य । २ । ३ । १३ । पूर्वेणाऽसमस्तस्य इसुस् - प्रत्ययान्तस्य रस्य Page #287 -------------------------------------------------------------------------- ________________ - - २६४ [ हैम-शब्दानुशासनस्य कख-पफि ष् स्यात । निमित्त-निमित्तिनौ चेत् व एकत्र समासे स्तः । सर्पिष्कुम्भः, धनुष्फलम् । समास इतिकिम् ? तिष्ठतु सप्पिः, पिब त्वमुदकम् । असमस्तस्येति किम ? परमसर्पिः कुण्डम् ॥ १३ ॥ भ्रातुष्पुत्र-कस्कादयः ।।३।१४। भ्रातुष्पुत्रादयः कस्कादयश्च कख-पफि रस्य यथासंख्य कृतषत्व-सत्वाः साधवः स्युः । भ्रातुपुत्रः, परमयजुष्पात्रम् , कस्कः, कौतस्कुतः ॥ १४ ॥ Page #288 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः ] [ २६५ नाम्य-न्तस्था--कवर्गात् पदान्तः-कृतस्य सः शिड्-नान्तरेपि ।२।३ । १५ । एभ्यः परस्य पदस्यान्तः मध्ये कृतस्य कृतस्थस्य वा सस्य ष् स्यात्, शिटा नकारेण चान्तरेऽपि । आशिषा, नदीषु, वायुपु, वधू', पितृषु, एषा, गोषु, नौषु, सिषेच, गीई, हल्षु । शक्ष्यति, क्रुषु । शिड्-नान्तरेऽपि, सपिषु, यजूंषि । पदान्तः इति किम् ? दधिसेक् । कृतस्येति किम् ? विसम् ॥ १५ ॥ Page #289 -------------------------------------------------------------------------- ________________ २६६ [ हैम-शब्दानुशासनस्य समासेऽग्नेः स्तुतः । २ । ३ । १६ । अग्नेः परस्य स्तुतः सस्य समासे पू स्यात् । अग्निष्टुत् ॥१६॥ ज्योति-रायुभ्यों च स्तोमस्य । २।३। १७ । आभ्यामग्नेश्च परस्य स्तोमस्य सस्य समासे ष स्यात् । ज्योतिष्टोमः, आयुष्टोमः, अग्निष्टोमः । समास इत्येव ? ज्योतिः स्तोमं याति ॥ १७ ॥ मातृ-पितुः स्वसुः । २ । ३ । १८ । आभ्यां परस्य स्वसुः सस्य समासे ए रयात । मातृष्वसा, पितृष्वसा ॥१८॥ Page #290 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवैत्तिः । अ-लुपि वा । २ । ३ । १९ । मातृ-पितुः परस्थ स्वसुः सस्य अलुपि समासे वा ष् स्यात् । मातुःष्वसा-मातुःस्वसा, पितृष्वसा-पितृःस्वसा ॥१९॥ नि-नद्याः स्नातेः कौशले । २।३। २० । आभ्यां परस्य स्नातेः सस्य समासे पू स्यात , कौशले गम्यमाने । निष्णो-निष्णातो वा पाके, नदीष्णो-नदीष्णातो वा प्रतरणे । कौशल इति किम् ? निम्नातः, नदीस्नः, यः श्रोतसा हियते ॥ २० ॥ Page #291 -------------------------------------------------------------------------- ________________ २६८ [ हैम-शब्दानुशासनस्य प्रतेः स्नातस्य सूत्रे ।।३। २९ । प्रतेः परस्य स्नातस्य सः समासे प् स्यात् , सूत्रे वाच्ये । प्रतिष्णातं सूत्रम् । प्रत्ययान्तोपादानं किम् ? प्रतिस्नात सूत्रम् ॥ २१ ॥ स्नानस्य नाम्नि । २ । ३ । २२ । प्रतेः परस्य स्नानस्य सः समासे प् स्यात्, सूत्रविषये नाम्नि । प्रतिष्णानं सूत्रमित्यर्थः ॥ २२ ॥ वेः स्वः ।। ३ । २३ । वेः परस्य स्तृ-सस्य समासे पू स्यात् , Page #292 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति1 [ २६९ नाम्नि । विष्टरो वृक्षः, विष्टरं पीठम् ॥ २३॥ अभि-निष्टानः ।।३। २४ । अभि-नियां स्तानः समासे कृतपत्वो निपात्यते, नाम्नि । अभिनिःष्टानो वर्णः ॥ २४॥ गवि-युधेः स्थिरस्य । २।३।२५। आभ्यां परस्य स्थिरस्य सः समासे ष् स्यात् , नाम्नि । गविष्ठिरः, युधिष्ठिरः ॥ २५ ॥ एत्य-कः । २ । ३ । २६ । कवर्जात् नाम्यादेः परस्य स Page #293 -------------------------------------------------------------------------- ________________ २७० ] [ हैम-शब्दानुशासनस्य एति परे समासे ष स्यात्, नाम्नि । हरिषेणः, श्रोषेणः । अ-क इति किम् ? विष्वक्सेनः ॥२६॥ भादितो वा । २।३ । २७ । नक्षत्रवाचिन इदन्तात् परस्य स एति परे समासे ष् वा स्यात् , नाम्नि । रोहिणिषेणः,-रोहिणिसेनः । इत इति किम् ? पुनर्वसुषेणः ॥ २७ ॥ वि-कु-शमि-परेः स्थलस्य । २।३ । २८ । एभ्यः परस्य स्थलस्य सः Page #294 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृति: ] समासे पू स्यात् । विष्ठलम्, कुष्ठलम्, शमिष्ठलम्, परिष्टलम् ॥ २८ ॥ कपेर्गोत्रे । २ । ३ । २९ । कपेः परस्य स्थलस्य सः समासे प् स्यात्, गोत्रे वाच्ये । [ २७१ एभ्यः परस्य स्थस्य सः कपिष्ठलः ऋषिः ।। २९॥ गो - ऽम्बा - ऽऽम्ब - सव्या-प-द्वित्रिभूम्य - ग्नि- शेकु शङ्कु - क्त्र - गु मञ्जि - पुञ्जि - बहि: -- परमे - दिवेः - स्थस्य । २ । ३ । ३० । समासे पू स्यात् । Page #295 -------------------------------------------------------------------------- ________________ २७१ ] गोष्ठम्, अम्बष्ठः, आम्बष्ठः, [ हैम-शब्दानुशासनस्य सव्यष्ठः, अपष्ठः, द्विष्टः, त्रिष्ठः, भूमिष्ठः, अग्निष्ठः, शेकुष्ठः, शङ्गुष्ठः, कुष्ठः, अङ्गुष्ठः, मञ्जिष्टः, पुञ्जिष्ठः, बर्हिष्ठः, परमेष्ठः, दिविष्ठः ॥ ३० ॥ नि-दुस्सोः सेध - सन्धिसाम्नाम् । २ । ३ । ३१ । एभ्यः परेषां सेधादीनां सः समासे पस्यात् । निःषेधः, दुःषेधः, सुषेधः निःषन्धिः, दुःषन्धिः, सुपन्धिः । निःपाम, दुःषाम, सुषाम ।। ३१ ।। Page #296 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुपत्तिः ] [ २७३ प्रष्ठोऽग्रगे । २।३। ३२ । प्रात् स्थस्य सः षः स्यात् , अग्रगामिन्यर्थे । __ प्रष्ठोऽग्रगः ॥ ३२॥ भीरुष्ठानादयः । २ । ३ । ३३ ।। समासे कृतषत्वाः साधवः स्युः । भीरुष्ठानम् , अङ्गुलिषङ्गः ॥३३॥ हस्वान्नाम्नस्ति । २।३ । ३४ । नाम्नो विहिते तादौ प्रत्यये ह्रस्वान्नामिनः परस्य सः ष स्यात् । सप्पिष्टा, वपुष्टमम् । नामिन इत्येव ? तेजस्ता ॥ ३४ ॥ Page #297 -------------------------------------------------------------------------- ________________ २७४ ] [ हैम-शब्दानुशासनस्य निसस्तपेऽना सेवायाम् । २ । ३ । ३५ । निसः सः तादौ तपतौ परे ष् स्यात्, पुनःपुनःकरणाभावे । निष्टपति स्वर्ण == सकृदर्शि स्पर्शयतीत्यर्थः ति इत्येव ? निरतपत् ॥ ३५ ॥ । २ । ३ । ३६ । घस् - वसः नाम्यादेः परस्य घस - वसोः सः प् स्यात् । जक्षुः उषितः || ३६ | णि- स्तोरेवाऽस्वद-स्विद - सहः षणि । २ । ३ । ३७ । स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सो नाम्यादेः परस्य Page #298 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 पत्वभूते सनि ष् स्यात् । सिषेवयिषति, तुष्टूपति स्वदादिवर्जनं किम् ? सिस्वादयिषति, सिस्वेदयिषति, सिसाहयिषति । एव इति किम् ? सुसूषति । पणि इति किम् ? सिषेत्र । पत्वं किम् ? सुषुप्सति ॥ ३७ ॥ सञ्जेर्वा । २ । ३ | ३८ । ण्यन्तस्य सञ्जेः नाम्यादेः परस्य सः पणि षु वा स्यात् । सिपञ्जयिषति-सिसञ्जयिषति | २७५ उपसर्गात् सुग्- सुव-सो-स्तु स्तुभो व्युक्ताभावे सुनोत्यादेः स ॥ ३८ ॥ । २ । ३ । ३९ । Page #299 -------------------------------------------------------------------------- ________________ २७६] हैम-शब्दानुशासनस्थ उपसर्गस्थात् नाम्यादेः परम्य पू स्यात् , अड्व्यवधानेऽपि । सुगू अभिषुणोति, ___ निःषुणोति, पर्यषुणोत् । ___ अभिषुवति, पर्यषुणोत् । सो__ अमिष्यति, पर्यष्यत् । अभिष्टौति, दुष्टवम् , पर्यष्टौत् । अभिष्टोभते, पर्यष्टोभत । अ-द्वित्व इति किम् ? अभिसुसूपति ॥ ३९ ॥ Page #300 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः [२७७ स्था-सेनि-सिध-सिच-सां द्विवेऽपि । २ । ३ । ४० । उपसर्गस्थात् नाम्यादेः परेषां स्थादीनां सः ष् स्यात्, द्वित्वेऽप्यस्यपि । अधिष्ठास्यति, अधितष्ठौ, अध्यष्ठात् । अभिषेणयति, अभिषिषेण यिषति, अभ्यषेणयत् । प्रतिषेधति, प्रतिषिषेधिषति, प्रत्यषेधत् । अभिषिञ्चति, अभिषिषिक्षति, अभ्यषिश्चत् । अभिषजति, अभिषषन, अभ्यषजन् ॥४०॥ Page #301 -------------------------------------------------------------------------- ________________ २७८ 1 अ -ङ - प्रतिस्तब्ध---निस्तब्धे । २ । ३ । ४१ । स्तम्भः उपसर्गात् नाम्यादेः परस्य स्तम्भः सो द्वित्वेऽप्ययपि ष् स्यात्, न चेत् स्तम्भिः डे- प्रतिस्तब्ध - विष्टभ्नाति [ हैम-शब्दानुशासनंस्यै निस्तब्धयोश्च स्यात् । वितष्टम्भ, ङादिवर्जनं किम् ? प्रत्यष्टम्नात् । व्यतस्तम्भत्, प्रतिस्तब्धः निस्तब्धः ॥ ४१ ॥ अवाच्चाऽऽश्रयोऽविदूरे । २ । ३ । ४२ । अवात् उपसर्गात् परस्य स्तम्भः सः Page #302 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्तिः । आश्रयाऽऽदिषु गम्यमानेषु द्वित्वेऽप्ययपि प् स्यात्, ङ - विषयश्चेत् स्तम्भिर्न स्यात् । आश्रय= आलम्बनम् ऊर्ज= दुर्गमवष्टम्नाति, अवतष्टम्भ, अवाष्टम्नात् वा । और्जित्यम् अहो ! वृषभस्यावष्टम्भः । अविदूरं आसन्नं, अदूरासन्नं चअवष्टब्धा शरत्, अवष्टब्धा सेना | ( ૨૭૨ चः अनुक्त=समुच्चये, तेन उपष्टम्भः । अ - ङ इत्येव ? अवातस्तम्भत् ॥ ४२ ॥ Page #303 -------------------------------------------------------------------------- ________________ २८० । । हैम-शब्दानुशासनस्य व्यवात् स्वनोऽशने । ।३। ४३ । वेः अवाच्च उपसर्गात् परस्य स्वनः सः अशने-भोजने द्वित्वेऽप्यटयपि षु स्यात् । विष्षणति, अवष्वणति, विषष्वाण, अवषष्वाण, व्यवणत्, अवाध्वणन्, ___ व्यषिष्वणत्, अवापिण्वणत् । अशन इति किम् ? विस्वनति मृदङ्गः ॥४३॥ सदोऽ-प्रतेः परोक्षायां त्वादेः । २।३ । ४४ । प्रतिव|पसर्गस्थन्नाम्यादेः परस्य सदः सो द्वित्वेऽप्यट्यपि ष् स्यात् , Page #304 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: ] परोक्षायां तु व्युक्तौ सत्यां आदेः पूर्वस्यैव । निषीदति, विषापद्यते, व्यपीदत् । परोक्षायां त्वादेरेव ? निषसाद । अ-प्रतेरिति किम् ? प्रतिसीदति ॥४४॥ स्वञश्च । २।३।४५ । उपसर्गस्थात् नाम्यादेः परस्य स्वजः सो द्वित्वेऽप्यट्यपि ष् स्यातू , ___ परोक्षायां त्वादेरेव । अभिष्वजते, अभिषिष्वक्षते, प्रत्यष्वजत् , परिषस्ववजे ॥ ४५ ॥ परि-नि-वेः सेवः । २।३। ४६ । पर्याधुपसर्गस्थात् नाम्यादेः परस्य सेवतेः सो द्वित्वेऽप्यस्यपि ष् स्यात् । Page #305 -------------------------------------------------------------------------- ________________ २८२ । [ हैम-शब्दानुशासनस्य परिषेवते, परिषिषेवे, परिषिषेविषते, पर्यषेवत, निषेवते, विषिषेवे ॥४३॥ सय-सितस्य । २ । ३।४७ । परि-नि-वेः परस्य सय-सितयोः सः प् स्यात् । परिषयः, निषयः विषयः । परिपितः, निषितः, विषितः ॥४७॥ असो-ङ-सिवु-सह-स्साटाम् ।२।३ । ४८। परि-नि-विभ्यः परस्य सिषू-सहोः स्सटश्च सः ष् स्यात् , न चेत् सिवू-सही सो-ङविषयो स्याताम् । Page #306 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] परिषीव्यति, निषीव्यति, विषीव्यति । परिषहते, निषहते, विषहते । परिष्करोति, विष्करः । असो-इति किम् ? परिसोढः । मा परिसीषिवत् । मा परिसीपहत् ॥४८॥ स्तु-स्वाश्चाटि नवा । ।३। ४९ । परि-निवेः परस्य स्तु-स्वनोः असो-ङ-सिवू-सह-स्सटां च अटि सति बा ष् स्यात् । पर्यष्टौत्-पर्यस्तोत् । न्यष्टौत-न्यस्तोत् । व्यष्टौत्-व्यस्तौत् । पर्यष्वजत-पर्यस्वजत् । न्यध्वजत-न्यष्वजत् । Page #307 -------------------------------------------------------------------------- ________________ ३८४ ) [ हैम-शब्दानुशासनस्य व्यध्वजत्-व्यस्वजत् । पर्यषीव्यत्-पर्यसीव्यत् , न्यषीव्यत्-न्यसीव्यत् । व्यपीव्यत्-व्यसीव्यत् । पर्यषहत-पर्यसहत । न्यषहत-न्यसहत । व्यषहत-व्यसहत । पर्यष्करोत्-पर्यस्करोत् । असो-सिवू-सह इत्येव ? पर्यसोढयत् , पर्यसीपीवत् , पर्यसीषहत् ॥ ४९॥ निर-भ्य-नाश्च स्यन्दस्याऽऽ प्राणिनि । २।३ । ५० । एभ्यः परि-नि-श्च परस्य अ-प्राणिकर्तृकार्थवृत्तेः __ स्यन्दः सः ५ वा स्यात् । Page #308 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: 1 [२८५ निःष्यन्दते-निःस्यन्दते । अभिष्यन्दते-अभिस्यन्दते । अनुष्यन्दते-अनुस्यन्दते । परिष्यन्दते-परिस्यन्दते । निष्यन्दते-निस्यन्दते । विष्यन्दते-विस्यन्दते तैलम् । अ-प्राणिनि इति किम् ? __ परिस्यन्दते मत्स्यः ॥ ५० ॥ वेः स्कन्दोऽक्तयोः । २।३। ५१ । वि-पूर्वस्य स्कन्दः सः प् वा स्यात्, न चेत्-क्त-क्तवतू स्याताम् । विष्कन्ता, विस्कन्ता । अ-क्योरिति किम् ? विस्कन्नः, विस्कनवान् ॥५१॥ परेः । २।३ । ५५ । परेः स्कन्दः सः ष् वा स्यात् । Page #309 -------------------------------------------------------------------------- ________________ २८६ ] [ हैम-शब्दानुशासनस्य परिष्कन्ता-परिष्कन्ता । ___ परिष्कन्नः-परिस्कन्नः ॥ ५२ ॥ नि-नेः स्फुर-स्फुलोः । २ । ३ । ५३ । आभ्यां परयोः स्फुर-स्फुलोः सः ष वा स्यात् । निःष्फुरति-निःस्फुरति, निष्फुरति-निस्फुरति । निःष्फुलति-निःस्फुलति, ___ निष्फुलति-निस्फुलति ॥५३॥ वेः । २ । ३ । ३४ । वेः परयोः स्फुर-स्फुलोः सः ष् वा स्यात् । विस्फुरति-विस्फुरति । विष्फुलति-विस्फुलति ॥५४॥ स्कभ्नः । २ । ३ । ५५ । Page #310 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1. वेः स्कभ्नः सः ष् नित्यं स्यात् । [ २८७ विष्कम्नाति ॥ ५५ ॥ नि-- दु: -सु- वेः सम-सूतेः । २ । ३ । ५६ । एभ्यः परयोः सम-सूत्योः सः षू स्यात् । निःषमः, दुःषमः सुषमः, विषमः । निःषृति, दुःषृति, सुषूतिः, विषूतिः ॥ ५६ ॥ अ-वः स्वपः । २ । ३ । ५७ । नि-ई :- सु-विपूर्वस्य व-हीनस्य स्वपेः सः ष् स्यात् । निःषुषुपतुः, दुःषुषुपतुः, सुषुषुपतुः, विषुषुपतुः । अ - व इति किम् ? दुःस्वप्नः ॥ ५७ ॥ Page #311 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य प्रादुरुपसर्गाद्यस्वरेऽस्तेः । २ । ३ । ५८ । प्रादुरुपर्गस्थाच्च नाम्यादेः परस्य अस्तोः सो यादौ स्वरादौ च परे २८८ ] ष् स्यात् । प्रादुःष्यात्, विष्यात् निष्यात् । प्रादुःषन्ति, विषन्ति, निषन्ति । य - स्वर इति किम् ? प्रादुःस्तः ॥ ५८ ॥ न रसः । २ । ३ । ५९ । कृतद्वित्वस्य सस्य ष् न स्यात् । सुपिस्स्यते ।। ५९ ।। सिचो यङि । २ | ३ | ६० | सिचः सो यङि प् न स्यात । सेसिच्यते ।। ६० ।। Page #312 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्ति: ] _ _ [२८० [ २८९ - - - गतो सेधः । २ । ३ । ६१ । गत्यर्थस्य सेधः सः ष न स्यात । __ अभिसेधति गाः। गतौ इति किम् ? निषेधति ॥ ६१ ॥ सुगः स्य-सनि । २ । ३। ६२ । सुनोतेः सः स्ये सनि च ष् न स्यात् । अभिसोष्यति । सुसूपतेः क्विप= सुसूः ॥ ६२॥ रवर्णान्नो ण एकपदेऽनन्त्यस्याऽच-ट-तवर्ग-श-सान्तरे ।२।३। ।३। एभ्यः परस्य एभिः सह एकस्मिन्नेव पदे स्थितस्य अनन्त्यस्य नो णः स्यात् । Page #313 -------------------------------------------------------------------------- ________________ २९० ] क-च-ट- तवर्गान श- सौ च मुक्त्वा अन्यस्मिन्निमित्त कार्यिणोरन्तरेऽपि । तीर्णम्, पुष्णाति । [ हैम-शब्दानुशासनस्थ नृणाम्, नृणाम् । करणम्, बृंहणम् । अर्केण । एकपद इति किम् ? अग्निर्नयति, चर्मनासिकः । अनन्त्यस्य इति किम् ? वृक्षान् । लादिवर्जनं किम् ? विरलेन, मूर्च्छनम् । हटेन, तीर्थेन, उत्तरपदस्थस्य रशना, रसना ।। ६३ ।। पूर्व - पदस्थाद् नाम्न्य-गः । २ । ३।६४। गन्तवर्ज - पूर्वपदस्थाद् र - पृवर्णात् परस्य नो ण् स्यात, Page #314 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । [ २९१ संज्ञायाम् । दुणसः, खरणाः शूर्पणखा । नाम्नीति किम् ? मेषनासिकः । अ-ग इति किम् ? ऋगयनम् ॥६४॥ नसस्य ।।३। ६५ । पूर्वपदस्थाद् र-वर्णात् परस्य नसस्य नो ग् स्यात । प्रणसः ॥ ६५ ॥ नि-प्रा-ऽग्रेऽन्तः-खदिर-कार्याऽऽम्र-शरे--क्षु--प्लक्ष-पीयूक्षाग्यो वनस्य ।२।३ । ६६ । निरादिभ्यः परस्य वनस्य नो ण स्यात । निर्वणम् , प्रवणम् , अग्रेवणम् , अन्तर्वणम् , Page #315 -------------------------------------------------------------------------- ________________ २९२ ) [ हैम-शब्दानुशासनस्थ खदिरवणम् , कार्यवणम् , आग्नवणम् , शरवणम् , इक्षुवणम् , प्लक्षवणम् , पीयूक्षावणम् ॥६६॥ द्वि-त्रिस्वरौषधि-वृक्षेच्यो नवाऽनिरिकादिन्यः । २।३।६७ । द्वि-स्वरेभ्यस्त्रिस्वरेभ्यश्च इरिकादिवर्जेभ्य ओषधि-वृक्षवाचिभ्यः परस्य वनस्य नो ण वा स्यात । दुर्वावणम्-दुर्वावनम् । माषवणम्-माषवनम् । नीवारवणम्-नीवारवनम् । वृक्षाशिवणम्-शिग्रुवनम् । शिरीषवणम्-शिरीषवनम् । इरिकादिवर्जनं किम् ? इरिकावनम् ॥ ६७॥ Page #316 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] २९३ गिरि - नद्यादीनाम् । २ । ३ । ६८ । एषां नो णू वा स्यात । गिरिणदी - गिरिनदी | तुर्यमाणः - तुर्यमानः ॥ ६८ ॥ पानस्य भावकरणे । २ । ३ । ६९ । पूर्वपदस्थाद् रादेः परस्य भावकरणार्थस्य पानस्य नो णू वा स्यात् । क्षीरपाणं - क्षीरपानं स्यात । कषायपाणः - कषायपानः कंसः ॥ ६९ ॥ देशे । २ । ३ । ७० । पूर्वपदस्थाद् रादेः परस्य देशविषयस्य पानस्य नो ण् नित्यं स्यात । क्षीरपाणा उशीनराः । देश इति किम् ? क्षीरपाना गोदुहः ॥ ७० ॥ Page #317 -------------------------------------------------------------------------- ________________ ३९५ ) [ हैम-शब्दानुशासनस्य - ग्रामाग्रात् नियः । २ । ३ । ७१ । आभ्यां परस्य नियो ण् स्यात । __ ग्रामणीः, अग्रणीः ॥ ७१ ।। वाह्याद वाहनस्य । २।३।७२ । वाद्यवाचिनो रोदिमतः : पूर्वपदात् परस्य वाहनस्य नो ण स्यात । इक्षुवाहणम् । वाह्यात् इति किम् ? सुरवाहनम् ॥ ७२ ॥ अतोऽहस्य । २।३। ७३। रादिमतः अदन्तात् पूर्वपदात् परस्य अह्नस्य नो स्यात । पूर्वाह्नः । Page #318 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] अत इति किम् ? दुरह्नः । अह्नस्येति किम् ? दीर्घाही शरत् ॥ ७३ ॥ चतु-स्त्रेयिनस्य वयसि । २।३।७४ । आभ्यां पूर्वपदाभ्यां परस्य हायनस्य नो ण् स्यात, वयसि गम्ये । चतुर्हायणो वत्सः । त्रिहायणी वडवा । वयसीति किम् ? चतुहार्यना शाला ॥ ७४ ॥ वोत्तरपदान्तनस्याऽऽदेरयुव-- पक्वाह्नः ।२।३ । ७५ । पूर्वपदस्थाद् रादेः परस्य उत्तरपदान्तभूतस्य नागमस्य स्यादेश्व नो ण वा स्यात, Page #319 -------------------------------------------------------------------------- ________________ ३९६- ] [ हैम-शब्दानुशासनस्थं चेद् युवन - पक्वाहन्सम्बन्धी न स्यात् । व्रीहिवापिणौ - त्रीहिवापिनौ । माषवापाणि- माषवापानि । व्रीहिवापेण- त्रीहिवापेन । युवादिवर्जनं किम् ? आर्ययूना, प्रपक्वानि, दीर्घाह्नी शरत् ॥ ७५ ॥ कवकस्वरवति । २ । ३ । ७६ । पूर्वपदस्थाद्रादेः परस्य कवर्गवति एकस्वरवति च उत्तरपदे सति उत्तरपदान्तस्य नागमस्य स्यादेश्व नो णू स्यात, न चेदसौ पक्वस्य । स्वर्गकामिणी, वृपगामिणौ । ब्रह्मणौ, यूषपाणि । अपक्वस्येत्येव, क्षीरपक्वेन ॥ ७६ ॥ Page #320 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । [ २९७ अ--दुरुपसर्गान्तरो ण-हिनु-- मीनाऽऽने । २ । ३ । ७७ । दुर्वलॊपसर्गस्थात अन्तःशब्दस्थाच रादेः परस्य एषां नो ण् स्यात । णेति णोपदेशा धातवःप्रणमति, परिणायकः, अन्तर्णयति हिनु प्रहिणुतः । मीना प्रमीणीतः । आनि प्रयाणि । अ-दुरिति, किम् ? दुर्नयः ॥ ७७ ॥ नशः शः । २ । ३ । ७८ । Page #321 -------------------------------------------------------------------------- ________________ % - - - २८) [ हैम-शब्दानुशासनस्य अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य नशः शन्तस्य नो ण् स्यात् । प्रणश्यति, अन्तर्णश्यति । श इति किम् ? प्रनक्ष्यति ॥ ७८ ॥ ने-ओ-दा--पत--पद-नद--गद-वपीवही--शमू--चिग्--या--ति-वातिद्रात--प्साति--स्थति--हन्ति देग्धौ ।२ । ३ । ७९ ।। अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य उपसर्गस्य नेनों माङादिषु परेषु " स्यात् । प्रणिमिमीते-परिणिमयते । प्रणिददाति परिणिदयते । प्रणिदधाति-प्रणिपतति । Page #322 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: परिणिपद्यते-प्रणिनदति । प्रणिगदति-प्रणिवपति । प्रणिवहति-प्रणिशाम्यति । प्रणिचिनोति-प्रणियाति । प्रणिवाति-प्रणिद्राति । प्रणिप्साति-प्रणिष्यति । प्रणिहन्ति-प्रणिदेग्धि । अन्तर्णिमिमीते ॥ ७९ ॥ अ--क-खाद्य--पान्ते वा । २।३ । ८० । धातुपाठे क-खादिः पान्तश्च यो धातुपाठः ताभ्यामन्यस्मिन् धातौ परे अदुरुपसर्गान्तःस्थाद् रादेः परस्य ने! ण वा स्यात् । प्रणिपचति, प्रनिपचति । अ-कखादीति किम् ? प्रनिकरोति-प्रनिखनति । Page #323 -------------------------------------------------------------------------- ________________ ३०० ] [ हैम-शब्दानुशासनस्य अ - पान्त इति किम् ? प्रनिद्वेष्टि । पाठ इति किम् ? प्रनिचकार ॥ ८० ॥ द्वित्वेऽप्यन्तेऽप्यनितेः, परेऽस्तु वा । २ । ३ । ८१ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य अनितेन द्वित्वा - द्वित्वयोः अन्ता - नन्तयोश्च ण् स्यात् । परिपूर्वस्य वा स्यात् । प्राणिणिषति - पराणिति, हे प्रा । पर्यणिणिषति – पर्यनिनिषति । पर्यणिति - पर्यनिति हे पण हे पर्यन् ॥ ८१ ॥ हनः । २ । ३ । ८२ । Page #324 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] अ - दुरुपसर्गान्तिःस्थाद् रादेः परस्य हन्तेन ण् स्यात् । प्राण्यत, ग्रहण्यते, अन्तर्हण्यते ॥ ८२ ॥ वमि वा । २ । ३ । ८३ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य हन्तेन मोः परयो णू वा स्यात् । प्रहण्वः - प्रहन्वः । प्रहमि हन्मि । अन्तर्हण्वः - अन्तर्हन्वः । अन्तर्हमः - अन्तर्हन्मः || ८३ ॥ निंस-- निक्ष-निन्द: कृति वा । २ । ३ । ८४ अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य निसादिधातोः [ ३०१ नो ण् वा स्यात् । कृत्प्रयये । प्रणिसनम् - प्रनिसनम् । Page #325 -------------------------------------------------------------------------- ________________ ३०२ ] [ हैम-शब्दानुशासनस्य प्रणिक्षणम् - प्रनिक्षणम् । प्रणिन्दनम् - प्रनिन्दनम् । कृतीति किम् ? प्रणिस्ते ॥ ८४ ॥ स्वरात् । २ । ३ । ८५ । अ - दुरुपसर्गान्तःस्थाद् रादेः परस्य स्वरादुत्तरस्य कृतो नो ण् स्यात् । प्रहाण, प्रहीणः ॥ ८५ ॥ नाम्यादेरेव ने । २ । ३ । ८६ । अ - दुरुपसर्गान्तःस्थादू रादेः परस्य नाssगमे सति नाम्यादेरेव धातोः परस्य स्वरादुत्तरस्य कृतस्य नो णू वा स्यात् । प्रेङ्खणम्, प्रेङ्गणम्, प्रेङ्गणीयम् । नाम्यादेरिति किम् ? प्रमङ्गनम् ॥ ८६ ॥ Page #326 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: 1 [ ३०३ ब्यानादे म्युपान्त्याहा । २।३। ८७। अ-दुरुपसर्गान्तःस्थाद् रादेः परो यो व्यञ्जनादिः नाम्युपान्त्यो धातुः ततः परस्य कृतः स्वरात्परस्य ___ नो ण् वा स्यात् । प्रमेहणम्-प्रमेहनम् । व्यअनाऽऽदेरेति किम् ? प्रोहणम् । नाम्युपान्त्यात् इति किम् ? प्रवपणम्-प्रवहणम् । स्वराद् इत्येव ? प्रभुनः । अदुः इत्येव ? दुर्मोहनः । ल-च-टाऽऽदिवर्जनं किम् ? प्रभेदनम्-प्रभोजनम् । Page #327 -------------------------------------------------------------------------- ________________ ३०४] हैम-शब्दानुशासनस्थ स्वरात् [२-३-८५] इत्यनेन नित्यप्राप्ते विभाषेयम् ॥ ८७ ॥ णेर्वा । २।३ । ८८ । अ-दुरुपसर्गान्तःस्थाद् रादेः परस्य ण्यन्तस्य धातोविहितस्य स्वरात् परस्य नो ण वा स्यात् । प्रमगणा-प्रमङ्गना । विहित-विशेषणं किम् ? प्रयाप्यमाण:-प्रयाप्यमानः इति क्यान्तरेऽपि स्यात् ॥८८॥ निर्विणः । २ । ३ । ८९ । नि-विदेः सत्तालाभ-विचारणार्थात् परस्य क्तस्य नो णत्वं स्यात् । निर्विष्णः ॥ ८९ ॥ Page #328 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ) [ ३०५ न ख्या-पूर-भू-भा-कम-गमप्याय-वेपो णेश्च । २ । ३ । ९० । अ-दुरुपसर्गान्तःस्थाद् रादेः परेभ्यः ख्यादिभ्यः अण्यन्त-यन्तेभ्यः परस्य कृतो नो ण स्यात् । प्रख्यानम्-प्रख्यापनम् । प्रपवनम्-प्रपावनम् । प्रभवनम-प्रभावनम । प्रभायमानम्-प्रभायना । प्रकामिनौ-प्रकामना । अप्रगमनिः-प्रगमना । प्रप्यानः-प्रप्यायना । प्रवेपनीयम्-प्रवेपना ॥ ९० ॥ देशेऽन्तरोऽयन-हनः । २।३ । ९१ । अन्तःशब्दात् परस्य अयनस्य हन्तेश्च Page #329 -------------------------------------------------------------------------- ________________ ३०६ ] [ हैम-शब्दानुशासनस्य - देशेऽर्थे ण् न स्यात् । अन्तरयनोऽन्तर्हननो वा देशः । देश इति किम् ? अन्तरयणम् , अन्तर्हण्यते ॥९१॥ षात् पदे ।। ३ ९२। पदे परतो यः पः ततः परस्य . नो ण न स्यात् । सप्पिष्पानम् । पद इति किम् ? सर्पिष्केण ॥ ९२ ॥ पदेऽन्तरेऽना-य-तद्धिते ।।३।९३। आङन्तं तद्धितान्तं च मुक्त्वा अन्यस्मिन् पदे निमित्तकार्यिणोरन्तरे नो णू स्यात् । २ Page #330 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] प्रावनद्धम् रोषभीममुखेन । अनाडीति किम् ? प्राणद्धम् । अतद्धित इति किम् ? आर्द्रगोमयेण ॥ ९३ ॥ हनो धि । २ । ३ । ९४ । हन्तेन घिनिमित्त कार्यिणोरन्तरे सति णू न स्यात् । [ ૨૦૭ शत्रुघ्नः ।। ९४ ।। नृतेर्यङि । २ । ६ । २५ । नृतेन यविषये ण् न स्यात् । नरीनृत्यते, नरिनर्त्ति । यङीति किम् ? हरिणर्ची नाम कश्चित् ॥ ९५ ॥ क्षुनादीनाम् । २ । ३ । ९३ । Page #331 -------------------------------------------------------------------------- ________________ ३०८ । [ हैम-शब्दानुशासनस्य - - एषां नो ण् न स्यात् । शुभमाति, आचार्यानी ॥९६॥ पाठे धात्वादेणों नः ।।३। ९७ । पाठे धात्वादेः णो नः स्यात् । नयति । पाठ इति किम् ? ___णकारीयति । आदेः इति किम् ? रणति ॥ ९७ ॥ षः सो-ऽष्टयैष्ठित्र-स्वष्कः -- | २।३।९८ । पाठे धात्वादेः षः सः स्यात् , न तु ष्टयै-ष्ठिव-वष्कां सम्बन्धी स्यात् । Page #332 -------------------------------------------------------------------------- ________________ - - - स्वोपक्ष-लघुवृत्तिः। सहते । आदेः इत्येव ? लपति । ष्टयादिवर्जनं किम् ? ष्टयायति, ष्ठीव्यति, वष्कते ॥९८ ॥ ऋ-र ल-लं कृपोऽकृपीटादिषु । २।३। ९९ । कृपः ऋत लत् , रस्य य ल स्यात्, न तु कृपीटादिविषयस्य । क्लप्यते-क्लुप्तः, कल्पते-कल्पयति । अ-कृपीटादिष्विति किम् ! कृपीट:-कृपाणः ॥ ९९ ॥ Page #333 -------------------------------------------------------------------------- ________________ ३१०] [ हैम-शब्दानुशासनस्य उपसर्गस्याऽऽयौ । २ । ३ । १०० । उपसर्गस्थस्य रस्य आदौ धातौ परे ल स्यात् । प्लायते-प्लत्यते ॥ १० ॥ ग्रो यङि । २ । ३ । १०१ । यङि परे गिरते रो ल स्यात् । निजेगिल्यते ॥ १०१॥ नवा स्वरे । २ । ३ । १०२ । यो ः स्वरादौ प्रत्यये परे विहितस्य ल वा स्यात् । गिलति-गिरति, निगाल्यते-निगार्यते, विहितविशेषणं किम् ? गिरः ॥१०२॥ Page #334 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ३११ परेोऽ-क-योगे । २ । ३ । १०३ । परि-स्थस्य रो . घादौ परे ल् वा स्यात् । पलिघः-परिघः, पल्यङ्कः-पर्यङ्कः, पलियोगः-परियोगः ॥१०३॥ ऋफिडाऽऽदीनां डश्च लः । २।३।१०४। एषां ऋऽ-र ल-लौ डस्य च ल बा स्यात् । ऋफिडः-लफिलः । ऋतकः-लूतकः । कपरिका-कपलिका ॥१०४॥ जपादीनां पो वः । २३ । १०५ । Page #335 -------------------------------------------------------------------------- ________________ ३१२ ] एषां [ हैम-शब्दानुशासनस्यें पोवो वा स्यात् । जवा - जपा | पारावतः - पारापतः ।। १०५ ।। ॥ इति षत्व - णत्व प्रकरणम् समाप्तम् ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य तृतीयः पादः समाप्तः Page #336 -------------------------------------------------------------------------- ________________ 1००००००० ०००००००० 000000000001 00000000000 ॥ श्री वर्धमानस्वामिने नमः। स्त्रीप्रत्यय प्रकरणम् हितीयाध्यायस्य ००००००००००० .00000000०० चतुर्थः पादः 0000००००० स्त्रियां नृतो-स्वस्त्रादेर्डीः ।२।४।१। स्त्रवृत्तेः नान्तात् ऋदन्ताच्च स्वस्रादिवर्जाद् ङीः स्यात् । राज्ञी, अतिराज्ञी की । स्त्रियां इति किम् ? पञ्च नद्यः । अ-स्वस्त्रादेः इति किम् ? स्वसा, दुहिता ॥१॥ Page #337 -------------------------------------------------------------------------- ________________ ३१४ ] [ हैम-शब्दानुशासनस्थ अ-धातूदृदितः ।। ४।२। अ-धातुर्य उदित् ऋदिच तदन्तात् स्त्रीवृत्तेः ङीः स्यात् । भवती, अतिमहती, पचन्ती । __ अ-धातु इति किम् ? सुकन् स्त्री ॥२॥ अञ्चः ।२।४।३। अश्वन्तात् स्त्रियां डीः स्यात् । प्राची, उदीची ॥३॥ ण-स्वरा-ऽघोषाद् वनो रश्च । । । ४।४। एतदन्ताद विहितो यो वन् , तदन्तात् स्त्रियां डीः स्यात् , ३ Page #338 -------------------------------------------------------------------------- ________________ स्वोपश - लघुवृत्ति: ] तद्योगे वनोऽन्तस्य रव । अवावरी, धीवरी, मेरुदृश्वरी । ण - स्वरा - sघोषात् इति किम् ? विहित- विशेषणं किम् ? सहयुध्वा स्त्री । शर्वरी ॥ ४ ॥ वा बहुव्रीहेः । २ । ४ । ५ । ण - स्वराघोषाद् विहितो यो वन्, तदन्ताद्बहुव्रीहेः स्त्रियां ङीर्वा स्यात्, रश्वाऽन्तस्य प्रियावावरी - प्रियावावा | बहुधीवरी - बहुधीवा । बहुमेरुवरी - बहुमेरुवा ॥ ५ ॥ वा पादः । २ । ४ । ६। बहुव्रीहेः | तद्धेतुकपाच्छदान्तात् स्त्रियां ङीर्वा स्यात् । ३१५ Page #339 -------------------------------------------------------------------------- ________________ ३१६ ] [ हैम-शब्दानुशासनस्य द्विपदी-द्विपात् । 'बहुव्रीहिनिमित्तो यः पाद्' इति विशेषणात् इह न स्यात् । पादमाचष्टेक्विपि-पाद, त्रयः पादोऽस्याः सा-त्रिपात् ॥६॥ . ऊनः ।२।४।७।. ऊधमन्ताद् बहुव्रीहे. स्त्रियां ङीः स्यात् कुण्डोनी ॥७॥ अ-शिशोः ।२।४।८।। 'अ-शिशु' इति बहुव्रीहेः स्त्रियां लीः स्यात् । अशिश्वी ॥८॥ संख्यादेर्हायनाद् वयसि । ३।४।९। Page #340 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] संख्यादेः हायनान्ताद् बहुव्रीहेः स्त्रियां ङीः स्थात्, वयसि गम्ये । त्रिहायणी, चतुर्हायणी वडवा | वयसि इति किम् ? दाम्नः । २ । ४ । १० । संख्यादेः चतुर्हायना शाला ॥ ९॥ दामन्नन्ताद् द्विदाम्नी । बहुव्रीहेः स्त्रियां ङीः स्यात् । संख्यादेः इत्येव ? [ ३१० उद्यामानं पश्य ॥ १० ॥ अनो वा । २ । ४ । ११ । Page #341 -------------------------------------------------------------------------- ________________ ३१८ ] हैम-शब्दानुशासनस्थ अन्नन्तात् बहुव्रीहेः स्त्रियां डीर्वा स्यात् । बहुराज्यौ, बहुराजे, बहुराजानौ ॥११॥ नाम्नि । २।४।१२। अनन्तात् बहुव्रीहेः स्त्रियां संज्ञायां नित्यं डीः स्यात् । अधिराज्ञी. सुराज्ञी नाम ग्रामः ॥१२॥ नोपान्त्यवतः । २। ४ । १३ । यस्योपान्त्यलुग् नास्ति, तस्मात् अन्नन्ताद् बहुव्रीहेः स्त्रियां डीन स्यात् । सुपर्वा-सुशर्मा । उपान्त्यवत इति किम् ? बहुराज्ञी ॥१३॥ Page #342 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] [ ३१९ मनः । २ । ४ । १४ । मन्नन्तात् स्त्रियां ___ डीन स्यात् । सीमानौ ॥१४॥ ताभ्यां वाऽऽप डित् । २।४ । १५ । मन्नन्ताद् बहुव्रीहेश्च अन्नन्तात् स्त्रियां आप वा स्यात् । स च डित् । सीमे-सुपर्वे । .. पक्षे, सीमानौ, सुपर्वाणौ ॥१५॥ अजादेः । २ । ४ । १६ । अजादेस्तस्यैव स्त्रियां आप् स्यात् । अजा, बाला, ज्येष्ठा, क्रुश्चा ॥ १६ ॥ Page #343 -------------------------------------------------------------------------- ________________ ३२० ] | हैम-शब्दानुशासनस्य ऋचि पादः पात् पदे । २ । ४ । १७ । कृतपाद्भावपादस्य ऋयर्थे पात्- पद- इति निपात्यते । त्रिपदा - त्रिपाद् गायत्री । ऋचि इति किम् ? आत् । २ । ४ । १८ । अकारान्तात् द्विपात् - द्विपदी ॥ १७ ॥ स्त्रियां आप् स्यात् । खट्वा, या सा ॥ १८ ॥ , गौरादिभ्यो मुख्याद् ङीः । २ । ४ । १९ । गौरादिगणात् मुख्यात् स्त्रियां ङीः स्यात् । गौरी, शबली । मुख्यात इति किम् ? बहुदा भूमिः ॥ १९ ॥ Page #344 -------------------------------------------------------------------------- ________________ स्त्रोपम-लघुवृत्ति: ] [ ३११ अण-जे-ये-कण-नञ्-स्नञ्टिताम् ।२ । ४ । २० । अणादीनां योऽत् , तदन्तात् तेषामेव स्त्रियां डीः स्यात् । औपगवी, वैदी, सौपर्णेयी, . आक्षिकी, स्त्रैणी, पौंस्नी, जानुदघ्नी ॥ २० ॥ वयस्यनन्त्ये । २।४ । २१ । कालकृता शरीरावस्था वयः। तस्मिन् अचरमे वर्तमानात् . स्त्रियां ङीः स्यात् । कुमारी. किशोरी, वधूटी । अनन्त्य इति किम् ? वृद्धा ॥ २१॥ द्विगोः समाहरात् । २ । ४ । २२ । समाहारद्विगोः अदन्तात् Page #345 -------------------------------------------------------------------------- ________________ ३२२ ] हैम-शब्दानुशासनस्य स्त्रियां डीः स्यात् । पञ्चपूली, दशराजी ॥ २२ ॥ परिमाणात् तद्धितलुक्य-विस्ताऽऽचित कम्बस्यात् । २ । ४ । २३ । परितः सर्वतो मानं परिमाणं, रूढेः प्रस्थादि । _ बिस्तादि-वर्जपरिमाणान्ताद् द्विगोः अदन्तात् तद्धितलुकि स्त्रियां ङीः स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । परिमाणात् इति किम् ? पञ्चभिरश्वैः क्रीता पश्चाश्वा । तद्धितलुकि इति किम् ? द्विपण्या । Page #346 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ३२३ बिस्तादिवर्जनं किम् ? द्विबिस्ता, द्वयाचिता, द्विकम्बल्या ॥ २३ ॥ काण्डात् प्रमाणाद-क्षेत्रे । ४ । २४ । प्रमाणवाचि-काण्डान्तात् अ क्षेत्रविषयाद् द्विगोः तद्धितलुकि स्त्रियां डीः स्यात् । आयामः-प्रमाणम् , द्वे काण्डे प्रमाणमस्याः द्विकाण्डी रज्जुः । प्रमाणात् इति किम् ? द्विकाण्डा शाटी । अ-क्षेत्र इति किम् ? द्विकाण्डा क्षेत्रभक्तिः ॥ २४ ॥ पुरुषाद् वा । २ । ४ । २५ । प्रमाणवाचि-पुरुषान्ताद् द्विगोः तद्धितलुकि स्त्रियां ङीर्वा स्यात् । Page #347 -------------------------------------------------------------------------- ________________ ३२४ ] [ हैम-शब्दानुशासनस्य द्विपुरुषी - द्विपुरुषा परिखा । तद्धितलुकि इत्येव ? पञ्चपुरुषाः समाहृताः= पञ्चपुरुषी ।। २५ ।। रेवतो - रोहिणाद् भे । २ । ४ । २६ । आभ्यां नक्षत्रवृत्तिभ्यां स्त्रियां ङीः स्यात् । रेवती, रोहिणी, रेवत्यां जाता रेवती । भे इति किम् ? रेवता ॥ २६ ॥ नीलात् प्राण्यौ षध्योः । २ । । ३ । २७ । प्राणिन्यौषधौ च नीलातू स्त्रियां ङीः स्यात् । नीली गौः, नीली औषधिः । नीलाsन्या ॥। २७ ॥ क्ताच्च नाम्नि वा । २ । ४ । २८ । Page #348 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] नीलात् क्तान्ताच्च स्त्रियां संज्ञायां नीली प्रवृद्धविलूनी - भेषजातू डीर्वा स्यात | नीला प्रवृद्धविलूना ॥ २८ ॥ केवल- मामक- भागधेय--पापाSपर-समाना-ऽऽर्यकृत-सुमङ्गल । २ । ४ । २९ एभ्यो नाम्नि स्त्रियां ङीः स्यात् । केवली ज्योतिः, मामकी भागधेयी, पापी, अपरी, | ક્લ समानी आर्यकृती, सुमङ्गली, भेषजी । नाम्नि इत्येव ? केवला ॥ २९ ॥ Page #349 -------------------------------------------------------------------------- ________________ ३२६ ] [ हैम-शब्दानुशासनस्य भाज- गोण - नाग-स्थल-कुण्डकाल - कुश - कामुक-कट-कबरात् पक्वा - Sऽवपन - स्थूला -ऽकृत्रिमाकृष्णा --ऽऽयसी - रिरैसु - श्रोणिकेशपाशे । २ । ४ । ३० । एभ्येा स्त्रियां भाजी गोणी यथासंख्यं नाम्नि पक्वादिष्वर्थेषु ङीः स्यात् । पक्वा चेत्, भाजाऽन्या । आवपनम्, गोणान्या । Page #350 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः । नागी स्थूला, नागाऽन्या । अकृत्रिमा, स्थलाऽन्या । अमत्रम् , कुण्डाऽन्या । कृष्णा . कालाऽन्या । आयसी, कुशाऽन्या । कामुकी रिरंसुः, कामुकाऽन्या । Page #351 -------------------------------------------------------------------------- ________________ ३२८ । । हैम-शब्दानुशासनस्य - - कटाऽन्या । कवरी केशपाशः, कबराऽन्या ॥ ३० ॥ नवा शोणादेः । २ । ४ । ३१ । शोणादेः स्त्रियां कीर्वा स्यात् । शोणी-शोणा । चण्डीः चण्डा ॥ ३१ ॥ इतो-ऽक्त्य र्थात् । २ । ४ । ३२ । त्यर्थप्रत्ययान्तवर्जात् इदन्तात् स्त्रियां डीर्वा स्यात् । भूमी-भूमिः । धूली-धूलिः । Page #352 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः अ-क्यर्थात् इति किम् ? कृतिः, अकरणिः, हानिः ॥ ३२ ॥ पद्धतेः । २ । ४ । ३३ । अस्मात् स्त्रियां ङीर्वा स्यात् । पद्धती-पद्वतिः॥ ३३ ॥ शक्तेः शस्त्रे । २। ४ । ३४ । अस्माच्छस्त्रे स्त्रियां डीर्वा स्यात् । शक्ती-शक्तिः । शस्त्र इति किम् ? __ शक्तिः सामर्थ्यम् ॥ ६४ ॥ स्वसदुतो गुणाद-खरोः । २।४।३५। स्वरात्परो य उत् तदन्ताद् गुणवचनात् खरु-वर्जात् स्त्रियां डीर्वा स्यात् । Page #353 -------------------------------------------------------------------------- ________________ ३३० ] [ हैम-शब्दानुशासनस्य प वी-पटुः । विभ्वी-विभुः । स्वरात् इति तिम् ? पाण्डुभूमिः । गुणात् इति किम् ? आखुः स्त्री । अ-खरोरिति किम् ? ' खरुरियम् ॥ ३५ ॥ श्येतै-त-हरित-भरित-रोहिताद् वर्णात्तो नश्च । २।४ । ३६ । एभ्यो वर्णवाचिभ्यः स्त्रियां डीर्वा स्यात् , तद्योगे तो न च । श्येनी-श्येता, एनी-एता, हरिणी-हरिता । भरिणी-भरिता, ____ रोहिणी-रोहिता । वर्णात् इति किम् ? श्येता, एता ॥ ३६॥ Page #354 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः ] [ ३३१ वनः पलितः - सितात् । २ । ४ । ३७ । 'त' इति 'च' इति चानुवर्त्तते आभ्यां स्त्रियां तद्योगे तः क्नः । ङीर्वा स्यात् पलिक्नी - पलिता | आसिक्नी - असिता ॥ ३७ ॥ अ- सह - नञ् - विद्यमानपूर्वपदात् स्वाङ्गाद - क्रोडादिभ्यः | २|४|३८| सहादिवर्जपूर्वपदं यत् स्वाङ्गं तदन्तात् क्रोडादिवर्जात् अदन्तात् स्त्रियां ङीर्वा स्यात् । पीनस्तनी - पीनस्तना । अतिकेशी - अतिकेशा माला । Page #355 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्ये सहाविवर्जन किम् ? सहकेशा, अकेशा, विद्यमानकेशा । क्रोडादिवर्जन किम् ? कल्याणक्रोडा, बहुदुर्गा, दीवाला । स्वाङ्गादिति किम् ? बहुशोफा, बहुज्ञाना, बहुयवा ॥३८॥ नासिको-दरो-ष्ठ-जङ्का-दन्त-कर्णशृङ्गाङ्ग-गात्र-कण्ठात् । २ । ४ । ३९ । सहादिवर्जपूर्वपदेभ्य एभ्यः स्वाङ्गेभ्यः स्त्रियां ङीर्वा स्यात् । तुङ्गनासिकी-तुङ्गनासिका । कृशोदरी-कृशोदरा । विम्बोष्ठी-बिम्बोष्ठी । दीर्घजङ्घी-दीर्घजङ्घा । समदन्ती-समदन्ता । चारुकर्णी-चारुकर्णा । ३ Page #356 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुत्तिः ] तीक्ष्णशृङ्गी, तीक्ष्णश्रृङ्गा । मृद्वङ्गी-मृद्वङ्गा । सुगात्री-सुगात्रा । सुकण्ढी-सुकण्ठा । पूर्वेण सिद्धे नियमार्थमिदम् । __ तेन बहुस्वरसंयोगोपान्तेभ्योऽन्येभ्यो मा भूत , सुललाटा, सुपार्था ॥ ३९॥ नख-मुखाद-नाम्नि । २ । ४ । ४० । सहादीवर्जपूर्वपदाभ्यां स्वाङ्गाभ्यांआभ्यां संज्ञाया एव स्त्रीयां छीर्वा स्यात् । शूर्पनखी-शूर्पनखा । चन्द्रमुखी-चन्द्रमुखा अ-नाम्नीति किम् ? शूर्पणखा, कालमुखा ॥ ४० ॥ पुच्छात् । । । ४ । ४१ । Page #357 -------------------------------------------------------------------------- ________________ ३३४ ] सहादिवर्ज पूर्वपदात् [ हैम-शब्दानुशासनस्य स्वाङ्गात् पुच्छात् स्त्रियां ङीर्वा स्यात् । दीर्घपुच्छी. दीर्घपुच्छा ॥ ४१ ॥ कवर - मणि- विष- शरादेः । २ । ४ । ४२ । एतत्पूर्वपदात् पुच्छात् स्त्रियां डीर्नित्यं स्यात् । कबरपुच्छी, मणिपुच्छी, विषपुच्छी, शरपुच्छी ॥ ४२ ॥ पक्षाच्चोपमानादेः । २ । ४ । ४३ । उपमानपूर्वात् पक्षात् पुच्छाच्च स्त्रियां ङीः स्यात् । उलूकपक्षी शाला, उलूकपुच्छी सेना ॥ ४३ ॥ क्रीतात् करणादेः । २ । ४ । ४५ । Page #358 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः | करणादेः क्रीतान्तात् अदन्तात् स्त्रियां ङीः स्यात् । अवक्रीती, मनसाक्रीती । आदेरिति किम् ? अश्वेन क्रीता ॥ ४४ ॥ तादल्पे । २ । ४ । ४५ । कान्तात् करणादे अल्पेऽर्थे स्त्रियां ङीः स्यात् । अभ्रविलिप्ती द्यौः, अल्पाभ्रेत्यर्थः । [ ३३५ अल्प इति किम् ? चन्दनानुलिप्ता स्त्री ॥ ४५ ॥ स्वाङ्गादेर--कृत-- मित--जात -- प्रतिपन्नाद् बहुव्रीहेः । २ । ४ । ४६ । स्वाङ्गादेः कृतादिवजत् क्तान्ताद् Page #359 -------------------------------------------------------------------------- ________________ [हैम-शब्दानुशासनस्यः बहुव्रीहेः स्त्रियां डीः स्यात् । ____ शङ्खभिन्नी, उरुभिन्नी । कृतादिवर्जन किम् ? दन्तकृता, दन्तभिता दन्तजाता, दन्तप्रतिपन्ना ॥ ४६॥ अनाच्छादजात्यादेवा ।२।४। ४७ । आच्छादवर्जा या जातिः तदवयवात् कृतादिवर्जात् तान्ताद् बहुव्रीहेः स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्धी-शाङ्गरजग्धा । __आच्छादवर्जन किम् ? वस्त्रछन्ना । जात्यादेरिति किम् ? मासयाता । अ-कृतायन्ताद् इत्येव ? कुण्डकृता ॥४७॥ Page #360 -------------------------------------------------------------------------- ________________ 13D खोपा-लघुत्तिः ] [ ३३७ पत्युनः । २।४ । ४८ । पत्यन्ताद् बहुव्रीहेः स्त्रियां छीर्वा स्यात् , तद्योगे अन्तस्य न च । ___ दृढपत्नी-दृढपतिः । मुख्याद् इत्येव ? बहुस्थूलपतिः पुरी ॥४८॥ सादेः । २ । ४ । ४९ । स-पूर्वपदात् पत्यन्तातू स्त्रियां ङीर्वा स्यात् , तद्योगे अन्तस्य न च । ग्रामस्य पतिः ग्रामपत्नी-ग्रामपतिः। सादेरिति किम् ? पतिरियम् , ग्रामस्य पतिरियम् ॥४९॥ स-पन्यादौ । । । ४ । ५० । Page #361 -------------------------------------------------------------------------- ________________ ३३८ ] एषु पतिशब्दात् स्त्रियां ङीः स्यात्, अन्तस्य न च । सपत्नी, एकपत्नी ॥ ५० ॥ [ हैम-शब्दानुशासनस्य ऊढायाम् । २ । ४ । ५१ । पत्युः परिणीतायां स्त्रियां डी: स्यात्, न् चान्तस्य । पत्नी, वृषलस्य पत्नी ॥ ५१ ॥ । २ । ४ । ५२ । पाणिगृहीती -ति पाणिगृहीती तिप्रकाराः शब्दा ऊढायां स्त्रियां इयन्ता निपात्यन्ते । पाणिगृहीती - करगृहीती । ऊढायामित्येव ? पाणिग्रहीतान्या ॥ ५२ ॥ Page #362 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ] पतिवन्यन्तर्वन्यौ भार्यागर्थिण्योः ।२।४। ५३ । भार्या=अ-विधवा स्त्री, तस्यां गर्मियां च यथासंख्य एतौ निपात्येते । पतिवत्नी, अन्तर्वत्नी ॥ ५३ ॥ जातेर-यान्त-नित्यस्त्री शूद्रात् । । । ४ । ५४ । जातिवाचिनः अदन्तात् स्त्रियां ङीः स्यात् , न तु यान्त-नित्यस्त्रीशूद्रात् । __कुक्कुटी, वृषली. नाडायनी, कठी। जातेरिति किम् ? मुण्डा । यान्तवर्जनं किम् ? क्षत्रिया नित्यस्त्रीवर्जनं चिम् ? खट्वा । Page #363 -------------------------------------------------------------------------- ________________ ३४० ] [हम-शब्दानुशासनस्य शूद्रवर्जनं किम् ? शूद्रा । द्रा । आत् इत्येव ? आखुः ॥ ५४॥ पाक-कर्ण-पर्ण-वालान्तात् ।।४।५५। पाकायन्ताया जातेः स्त्रियां डीः स्यात् । ओदनपाकी, आखुकर्णी, मुर्गी, गोवाली । जातेः इत्येव ? __ बहुपाका यवागूः ॥ ५५ ॥ अ-सत्-काण्ड-प्रान्त-शत-का-श्चः पुष्पात् । २ । ४ । ५३ । सदाजिवर्जेभ्यः परो यः पुष्पशब्दः तदन्तात् जातेः स्त्रियां ङीः स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा, काण्ड पुष्पा, Page #364 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: । प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राकपुष्पा ॥५६॥ अ-सम्-भस्त्रा- जिन-क-शण-- पिएडात्--फलात् ।।४।५७) समादिवर्जेभ्यो यः फलशब्दः तदन्तात जातेः स्त्रियां डीः स्यात । दासीफली । समादिप्रतिषेधः किम् ? संफला, भस्त्रफला, अजिनफला, एकफला, शणफला, पिण्डफला ओषधिः ॥ ५७ ॥ अ--नओ मूलात् । २।४ । ५८ । नञ्वर्जात् परो यो मूलशब्दः तदन्तात् जाते स्त्रियां डीः स्यात् । Page #365 -------------------------------------------------------------------------- ________________ ३४२] [ हैम-शब्दानुशासनस्य दर्भमूली, शीर्षमूली । अ- नत्र इति किम् ? अमूला ॥५८।। धवाद् योगादपालकान्तात् ।। ४ । ५९ । धवो भर्ता, तद्वाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् ङीः स्यात् । षष्ठी, गणकी । धवात् इति किम् ? प्रसूता । योगात् इति किम् ? . . देवदत्तो धवः, . देवदत्ता स्त्री स्वतः । अ-पालकान्तादिति किम् ? | गोपालकस्य स्त्री गोपालिका । आत् इत्येव ? सहिष्णोः स्त्री सहिष्णुः ॥ ५९॥ Page #366 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुत्तिः ] । ३४३ पूतक्रतु-वृषाकप्य-ग्नि--कुसित-- कुसिदात् ऐ च । २ । ४।३०। एभ्यो धववाचिभ्यः तद्योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् , ङीयोगे चैषां ऐः अन्तस्य । पूतक्रतायी, वृषाकपायी, अनायी, कुसितायी, कुसीदायी ॥ ६०॥ मनोरौ च वा । २ । ४ । ६१ । धववृत्तेः स्त्रीवृत्तेः डीर्वा स्यातू , डीयोगे चास्य औः ऐः च अन्तस्य मनावी, मनायी, मनुः ॥६१॥ वरुणे-न्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः । २ । ४ । ६२ । Page #367 -------------------------------------------------------------------------- ________________ ( हैम-शब्दानुशासनस्य एभ्यो धववाचिभ्यो योगात् - स्त्रीवृत्तिभ्यो ङीः स्यात् , डीयोगे आन् चान्तः । वरुणानी, इन्द्राणी, रुद्राणी, भवानी, शर्वाणी, मृडानी ॥६२॥ मातुला-ऽऽचाया-पाध्यायाद् वा । २ । ४ । ६३ । एभ्यो धक्वाचिभ्यो योगात् स्त्रीवृत्तिभ्यो ____डीः स्यात् , ङी-योगे च आन् अन्तो वा । मातुलानी-मातुली । आचार्यानी-आचार्यां । ___ उपाध्यायानी-उपाध्यायी ॥६३॥ सूर्यादेवतायां वा । २ । ४ । ६४ । सूर्यात् धववाचिनो योगात् Page #368 -------------------------------------------------------------------------- ________________ ६ - स्वोपक्ष-लघुवृत्तिः । देवतास्त्रीवृत्तेः डीर्वा स्यात् , ङीयोगे च आन् अन्तः । सूर्याणी, सूर्या । देवतायामिति किम् ? मानुषी सूरी ॥ ६४ ॥ यव-यवना-रण्य-हिमाद्दोष-लिप्यु-रु-महत्त्वे ।२।४।६५। एभ्यो यथासंख्य दोषादौ गम्ये स्त्रियां ङीः स्यात् , डीयोगे च आन् अन्तः ।। यवानी-यवनानी लिपिः, ___अरण्यानी, हिमानी ॥६५॥ अर्य-क्षत्रियाद् वा । २ । ४ । ६६ । आभ्यां स्त्रियां ङीर्वा स्यात् , Page #369 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य ङीयोगे च आन् अन्तः । __ अर्याणी-अर्या । क्षत्रियाणी-क्षत्रिया ॥६६॥ यत्रो डायन् च वा । २ । ४ । ६७ । यजन्तात् स्त्रियां ङीः स्यात् , डीयोगे च डायन् अन्तो वा स्यात् । __गार्गी-गाायणी ॥६७॥ लोहितादि-शकलान्तात् । २ । ४ । ६८ । लोहितादेः शकलान्तात् यजन्तात् स्त्रियां ङीः स्यात् , तद्योगे च डायन् अन्तः । लौहित्यायनी, शाकल्यायनी ॥६८॥ षा-बटाद्वा । २ । ४ । ६९ । षान्तात् अवटाच Page #370 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्तिः ] यञन्तात् स्त्रियां ङीर्वा स्यात्, ङीयोगे च डायन् अन्तः । पौति माष्यायणी - पौतिमाष्या । आवट्यायनी - आवट्या ॥ ६९ ॥ कौरव्य - माण्डुका -ऽऽसुरे: ||४|७० एभ्यः स्त्रियां ङीः स्यात्, ङीयोगे च डायन् अन्तः । कौरव्यायणी, माण्डूकायनी, आसुरायणी ॥ ७० ॥ श्ञ इतः । २ । ४ । ७१ । इञन्तात् इदन्तात् ( ફાર્મ स्त्रियां ङीः स्यात् । सौतङ्गमी, इत इति किम् ? कारीषगन्ध्या ।। ७१ ॥ Page #371 -------------------------------------------------------------------------- ________________ ३८ [ हैम-शब्दानुशासनस्य - - नुर्जातः ।। ४ । ७२ । मनुष्यजातिवाचिनः इदन्तात् स्त्रियां डीः स्यात् । ___ कुन्ती, दाक्षी। इत इत्येव ? दरत् । नुः इति किम् ? तित्तिरः । जातेः इति किम् ? निष्कौशाम्बिः ॥ ७२ ॥ उतोऽप्राणिनश्चायुरज्ज्वादिन्यः ऊङ् । २ । ४ । ७३ । उदन्तात् नृजातेः अ-प्राणिजातिवाचिनः स्त्रियां ऊङ् स्यात् , न तु खन्तात् रज्ज्वादिभ्यश्च । कुरूः, ब्रह्मबन्धूः, अलाबूः, कर्कन्धूः। उत इति किम् ? वधूः । Page #372 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: 1 अ - प्राणिनश्व इति किम् ? आखुः । जातेः इत्येव ? यु-रज्ज्यादिवर्जनं किम् ? अध्वर्युः स्त्री, रज्जुः, पटुः स्त्री । बाह्वान्तात् कडु - कमण्डलुभ्यां च संज्ञायां हनुः ।। ७३ ।। बाह्वन्त-कदु-कमण्डलोर्नाम्नि । २ । ४ । ७४ । [ ३४९ स्त्रियां ऊङ् स्यात् । भद्रबाहू, कद्र:, कमण्डलूः । नाम्नि इति किम् ? वृत्तवाहुः ॥ ७४ ॥ उपमान-सहित- संहित-सह-शफवाम-लक्ष्मणाद्यूरो: । २ । ४ । ७५ । Page #373 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य एतत्पूर्वपदाद् ऊरोः स्त्रियां ऊङ्ग स्यात । करभोरूः सहितोरूः, संहितोरुः, सहोरूः, शफोरूः, वामोरूः, लक्ष्मणोरूः । उपमागदेः इति किम् ? पीनोरूः ॥ ७५ ॥ नारी-सखी-पङगू-श्वश्रू । २ । ४ । ७६ । यन्ताः उङन्ताश्च निपात्यन्ते ॥ ७६ ॥ यूनस्तिः । ३ । ४ । ७७ । यूनः स्त्रियां तिः स्यात् । युवतिः । मुख्यात् इत्येव ? नि-यूनी ॥ ७७॥ Page #374 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] अनार्षे वृद्धेऽणिजौ बस्वर-गुरु पान्त्यस्याऽन्तस्य ष्यः । २ । ४ । ७८ । अनार्षे वृद्धे विहितौ यो अणित्रौ तदन्तस्य सतो नाम्नः बहुस्वरस्य गुरूपान्त्यस्य अन्तस्य यः स्यात् । कारीषगन्ध्या, बालाक्या । अनार्ष इति किम् ? वासिष्ठी । वृद्ध इति किम् ? आहिच्छत्री । अनि इति किम् ? बहुस्वरेति किम् ? गुरूपान्त्यस्येति किम् ? आर्त्तभागी । दाक्षी । औपगवी । [ ३५१ Page #375 -------------------------------------------------------------------------- ________________ ३५१] [हैम-शब्दानुशासनस्य अणिजन्तस्य सतो बहुस्वरादिविशेषणं किम् ? दौवार्या, औडुलोम्या ॥ ७८ ॥ कुलाख्यानाम् ।। ४ । ७९ । कुलमाख्यायते यकाभिः तासां अनार्षवृद्धाऽणि-अन्तानां अन्तस्य स्त्रियां ष्यः स्यात् । पौणिक्या, गौप्त्या । अनार्ष इत्येव ? गौतमी ॥ ८९॥ कौडयादीयाम् । २ । ४ । ८० । क्रौडि-इत्यादीनां अणिजन्तानां अन्तस्य स्त्रियां ष्यः स्यात् । क्रौड्या, लाड्या ॥८० ॥ Page #376 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] भोज - सूतयोः क्षत्रिया-युवत्योः । २ । ४ । ८१ । २३ अनयोः अन्तस्य यथासंख्यं क्षत्रिया-युवत्योः स्त्रियां यः स्यात् । भोज्या क्षत्रिया, सूत्या युवतिः । अन्या तु भोजा, सूता ॥ ८१ ॥ देवयज्ञ - शौचिवृक्षि- सात्यमुप्रिकाण्ठे विद्धे । २ । ४ । ८२ । एषां इञन्तानां स्त्रियां अन्तस्य यो वा स्यात् । देवइया - देवयज्ञी | शौचिवृक्ष्या - शौचिवृक्षी | [ ३५३ सात्यमुग्रया - सात्यमुग्री । काण्ठेविया - काण्ठेविखी ॥ ८२ ॥ Page #377 -------------------------------------------------------------------------- ________________ ३५४ ] [ हेम-शब्दानुशासनस्य प्या पुत्र-प्रत्योः केवलयोरीच् तत्पुरुषे । २ । ४ । ८३ । मुख्याऽऽवन्तस्य ध्यः पुत्र-पत्योः केवलयोः परयोः तत्पुरुष समासे ईच् स्यात् । कारीषगन्धीपुत्रः, कारीषगन्धीपतिः । "प्येति किम् ? इभ्यापुत्रः । केवलयोः इति किम् ? कारीषगन्ध्यापुत्रकुलम् ॥ ८३॥ बन्धौ बहुव्रीहौ । २।४ । ८४ । मुख्याऽऽबन्तस्य ष्यो बन्धौ केवले परे बहुव्रीहौ ईच् स्यात् । कारीषगन्धीबन्धुः । Page #378 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: 1 - - - केवल इत्येव ? कारीषगन्ध्याबन्धुकुलम् । मुख्य इत्येव ! अति-कारीषगन्ध्या-बन्धुः ॥ ८४ ॥ मात-मातृ-मातृके वा ।२। ४ । ८५। मुख्याऽऽबन्तस्य प्यो मातादिपु केवलेषु परेषु बहुव्रीही ईच् वा स्यात् । कारीषगन्धीमातः, कारीषगन्ध्यामातः । कारीषगन्धीमाता, कारीषगन्ध्यामाता । कारीषगन्धीमातृका, कारिषगन्ध्यामातृकः ॥ ८५ ॥ अस्य यां लुक् । २ । ४ । ८६ । Page #379 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्थ । ङ्यां परे अस्य लुक स्यात् । भद्रचरी ॥८६॥ मत्स्यस्य यः । २ । ४ । ८७ । मत्स्यस्य यो यां लुक् स्यात् । मत्सी ॥ ८७॥ जश्चनात् तद्धितस्य । २।४। ८८। व्यञ्जनात् परस्य तद्धितस्य यो यां लुक् स्यात् । मनुपी । व्यञ्जनात् इति किम् ? कारिकेयी। तद्धितस्य इति किम् ? वैश्यी ॥ ८८॥ सूर्यागस्त्ययोरीये च । २।४ । ८९ । Page #380 -------------------------------------------------------------------------- ________________ - - स्वोपक्ष-लघुत्तिः ] [३५७ अनयोर्यों ड्यां ईये च . प्रत्यये लुक् स्यात् । सूरी, आगस्ती, सौरीयः, आगस्तीयः ॥ ८९ ॥ तिष्य-पुष्ययोर्भाऽणि । २।४।९० । भं-नक्षत्रं, तस्याऽणि परे अनयोर्यों लुक स्यात् । तैषी रात्रिः, पौषं हः । भाऽणीति किम् ? तैष्यश्वरः ॥९॥ आपत्यस्य क्य-व्योः ।२।४। ९१ । व्यञ्जनात् परस्य अपत्यस्य यः क्ये च्वौ च परे ... लुक् स्यात् । Page #381 -------------------------------------------------------------------------- ________________ ३५८ । [ हैम-शब्दानुशासनस्य गार्गीयति, गार्गीयते, - गार्गीभूतः । आपत्यस्य इति किम् ? __साङ्काश्यीयति । व्यञ्जनात् इत्येव ? कारिकेयीयति ॥ ९१ ॥ तद्धित-य-स्वरेऽनाति । २ । ४ । ९२ । व्यञ्जनात् परस्य अपत्यस्य यो ____ यादौ आदादिवर्ज-स्वरादौ च तद्धिते लुक् स्यात् । गार्ग्यः गार्गकम् । आपत्यस्येत्येव ? काम्पील्यकः । तद्धितेति किम् ? वात्स्येन । अनातीति किम् ? गाायणः ॥ ९२ ॥ Page #382 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः ] विल्वकीयादेरीयस्य ।। ४ । ९३ । नडादिस्था बिल्वादयः, तेषां कीयप्रत्ययान्तानां ईयस्य तद्धितय-स्वरे लुक् स्यात् । बैल्वकाः । वैणुकाः । बिल्वकीयादेः इति किम् ? . नाडकीयः ॥ ९३ ॥ न राजन्य-मनुष्ययोरके ।२।४।९४। । अनयोः अके परे लुग् न स्यात् । राजन्यानां समूहो-राजन्यकम् , एवं मानुष्यकम् ॥ ९४ ॥ Page #383 -------------------------------------------------------------------------- ________________ MB उदानशा ३६० [ हैम-शब्दानुशासनस्य यादेौणस्या-ऽक्विपस्तद्धितलुक्या गोणी-सूच्योः । । ४ । ९५। ड्यादेः प्रत्ययस्य गौणस्य अ-क्विवन्तस्य तद्धितलुकि लुक् स्यात् , न तु गोणी-सूच्योः । सप्तकुमारः, पश्चन्द्रः, . पञ्चयुवा, द्विपङ्गः, । गौणस्येति किम् ? ___अवन्ती । अ-विप इति किम् ? पञ्चकुमारी । अ-गोणी-सूच्योः इति किम् ? . पञ्चगोणिः, दशसूचिः ॥ ९५ ॥ गोश्चान्ते ह्रस्वोऽनंशिसमासेयो बहुव्रीहौ । २ । ४ । ९६ । Page #384 -------------------------------------------------------------------------- ________________ . . स्वोपक्ष-लघुवृत्तिः गौणस्य अ-क्षिपो गोः याद्यन्तस्य च अन्ते वर्तमानस्य ह्रस्वः स्यात् । न चेदसौ अंशिसमासान्त.:- इयस्वन्त-बहुव्रीह्यन्तो वा । चित्रगुः, निष्कौशाम्बिः, __अतिखट्वः, अतिब्रह्मबन्धुः । गौणस्य इत्येव ? सुगौः, राजकुमारी । अ-क्विप इत्येव ? प्रियगौः, प्रियकुमारी चैत्रः । गोश्व इति किम् ? अतितन्त्रीः । अन्त इति किम् ? गोकुलम् , कुमारीप्रियः, कन्यापुरम् । Page #385 -------------------------------------------------------------------------- ________________ ३१२) [ हैम-शब्दानुशासनस्य अशिसमासादिवर्जनं किम् ? अर्द्धपिप्पली, बहुश्रेयसी ना ॥९६ ॥ क्लीबे । २ । ४ । ९७ ॥ नपुंसकवृत्तेः स्वरान्तस्य नाम्नो इस्वः स्यात् । कीकालपम् , अति-नु कुलम् ॥ ९७ ॥ वेदृतोऽनव्यय-वृदीच्-डी-युवः पदे । २ । ४ । ९८ ॥ ईदतोः ____ उत्तरपदे परे ह्रस्वो वा स्यात् । न चेत्तौ . अव्ययौ वृतौ ड्यो Page #386 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: । । ३६३ इयुवस्थानौ च स्याताम् । लक्ष्मीपुत्रः-लक्ष्मिपुत्रः । खलपूपुत्रः-खलयुपुत्रः । अव्ययादिवर्जनं किम् ? काण्डीभूतम् , इन्द्रहूपुत्रः, कारीषगन्धीपुत्रः, गार्गीपुत्रः श्रीकुलम् , भ्रूकुलम् ॥ १८ ॥ ङयापो बहुलं नाम्नि ।२।४ । ९९ । ड्यन्तस्य आबन्तस्य च उत्तरपदे संज्ञायां हस्वः स्याद् , बहुलम् । भरणिगुप्तः-भरणीगुप्तः । रेवतिमित्रः-रेवतीमित्रः । शिलवहम्-शिलावहम् । गङ्गामहः, ॥ ९९ ॥ Page #387 -------------------------------------------------------------------------- ________________ ३६४ । । हैम-शब्दानुशासनस्य वे । २ । ४ । १००। ङयावन्तस्य त्वे परे बहुलं स्वः हस्यात् । रोहिणित्वम् रोहिणीत्वम् । अजत्वम्-अजात्वम् ॥१०० ॥ ब्रुवोऽच्च कुंस-कुट्योः ।२।४। १०१। अनयोः परयोः भ्रुवो हूस्वो अत् च. स्यात् भ्रकुंसः, भ्रुकुंसः । भ्रकुटिः, भृकुटिः ॥ १०१ ॥ मालेषोकेष्टकस्यान्तेऽपि भारित-लचिते । २।४।१०२ । एषां केवलानां अन्तस्थानां च __ भार्यादिषु परेषु यथासंख्यं हस्वः स्यात् । Page #388 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । मालभारी, उत्पलमालभारी, __इषीकतूलम् , इष्टकचितम् ॥ १०२ ॥ गोण्या मेये । २।४ । १०३ । गोण्या मानवृत्तेः उपचारात् मेयवृत्तेः हस्वः स्यात् । गोण्या मितो गोणिः ॥ १०३॥ ङयादीदतः के । २ । ४ । १०४ । यादीदूदन्तानां च के प्रत्यये हस्वः स्यात् । पट्विका, सोमपका, लक्ष्मिका, वधुका ॥ १०४ ॥ न कचि । २ । ४ । १०५ । ड्यादीदूतां कचि परे । हूस्वो न स्यात् । Page #389 -------------------------------------------------------------------------- ________________ हैम-शब्दानुशासनस्य बहुकुमारीकः, बहुकीलालपाकः, . बहुलक्ष्मीकः, बहुब्रह्मबन्धूकः ॥१०५॥ नवाऽऽपः । २।४ । १०६ । आप: कचि परे हूस्वो वा स्यात् । प्रियखट्वकः-प्रियखट्वाकः ॥१०६ ॥ इच्चा-पुंसोऽनिख्याप्परे ।२।४।१०७। आबेब परो यस्मान्न विभक्तिः तस्मिन् __ अनितःप्रत्ययस्याऽवयवे के परे अपुल्लिङ्गार्थाद् विहितस्यापः स्थाने इ-हस्वौ वा स्याताम् । खट्विका-खट्वका-खबाका । __ अपुंस इति किम् ? सर्विका । Page #390 -------------------------------------------------------------------------- ________________ [३६७ स्वोपक्ष-लघुवृत्तिः ] अनिदिति किम् ? - - दुर्गका । आप्पर इति किम् ? प्रियखट्वाको ना, अति-प्रियखट्वाका स्त्री। आप इत्येव ? मातृका ॥ १०७॥ स्व-ज्ञाऽजभस्राऽधातु-त्य-य-कात् ।२।४।१०८॥ स्व-ज्ञाऽज-भस्त्रेभ्यो ___ धातु-त्यवर्जस्य यो यको ___ ताभ्यां च परस्या आपः स्थाने अनित्क्याप्परे परत इकारो वा स्यात् । स्विका, स्वका । शिका, ज्ञका । अजिका, अजका । Page #391 -------------------------------------------------------------------------- ________________ ३६८ ] भस्त्रिका, भत्रका | इयिका, इभ्यका | चटकिका, चटकका । धातु - त्यवर्जनं किम् ? सुनयिका, सुपाकिका, इहत्यिका | आप इत्येव १ काम्पीयिका ॥ १०८ ॥ S व्ये - - सूत पुत्र - वृन्दारकस्य । २ । ४ । १०९ । एषामन्तस्य [ हैम-शब्दानुशासनय अनित्क्यापरे द्विके द्वके । इर्वा स्यात् । एषिका - एपिका | पुत्रिका - पुत्रका | सूतिका - सूतका । वृन्दारिका - वृन्दारका ॥ १०९ ॥ Page #392 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः । वौ वर्तिका ।।। ४ । ११०। शकुनौ अर्थे वर्तिकाया ___ इत्वं वा स्यात् । ___ वर्तिका-वर्त्तका । वौ इति किम् ? वर्तिका भागुरीः ॥ ११० ॥ अस्या-ऽयत्-तत्-क्षिपकादीनाम् । २। ४ । १११ । यदादिवर्जस्य असः अनित्-क्यप्-परे इ: स्यात् । पाचिका, मद्रिका । अनित्-क्य० इत्येव ? जीवका । Page #393 -------------------------------------------------------------------------- ________________ ३७० ] आप् पर इत्येव ? बहुपरिव्राजका । यदादिवर्जनं किम् ? यका सका, [ हैम-शब्दानुशासनस्य क्षिपका ध्रुवका ॥ १११ ॥ । २ । ४ । ११२ । नरिका--मामिका नरिका - मामिकयोः इत्वं निपात्यते । नरिका, मामिका ॥ ११२ ॥ तारका-वर्णकाऽष्टका - ज्योतिस्तान्तव पितृदैवत्ये । २ । ४ । ११३ । एतेष्वर्थेषु यथासंख्यमेते निपात्यन्ते । Page #394 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] - तारका ज्योतिः, वर्णका प्रावरणविशेषः, अष्टका पितृदैवत्यं कर्म ॥११३॥ ॥ इति स्त्रीलिङ्गप्रकरणम् ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्तौ द्वितीयस्याध्यायस्य चतुर्थः पादः समाप्त: - ० भाषासमितिः श्रामण्यश्च श्रामण्यं हि समिति-गुप्तिपालनसम्भवं, तत्राऽपि स्वपर-कल्याणकारणापेक्षया भाषा समितिः सुमहर्घा, तस्य च व्यवस्थितिः व्याकरणाध्ययनसापेक्षा. अतः सज्ज्ञानिनिश्रया व्याकरणाध्ययनं श्रमणानामितिकर्त्तव्यतारूपम् ।। Page #395 -------------------------------------------------------------------------- ________________ Prio....... 00000००००००००००....... 10000000 ॥श्री वर्धमानस्वामिने नमः॥ गतिसंज्ञा-समासप्रकरणम् तृतीयाध्यायस्य- . प्रथमः पादः ..0000000०.००० ०००००००००० . B.... धातोः पूजार्थ-स्वति-गतार्था-धि-पर्य--तिक्रमार्थाऽतिवर्जः . प्रादिरुपसर्गः प्राक् “ च ।३।१।१। धातोः सम्बन्धी तदर्थद्योती प्रादिः उपसर्गः स्यात् , Page #396 -------------------------------------------------------------------------- ________________ - - - स्खोपक्ष-लघुवृत्तिः ] स च धातोः प्राक् न परो न व्यवहितः । पूजार्थी स्वती, गताौँ अधि-परी, अतिक्रमार्थमतिश्च वर्जयित्वा । प्रणयति, परिणयति । धातोरिति किम् ? वृक्षं वृक्षमभिसेकः । पूजार्थ-स्वत्यादिवर्जनं किम् ? सुसिक्तम् , अतिसिक्तम् भवता, अध्यागच्छति, आगच्छत्यधि, पर्यागच्छति, आगच्छति परि, अतिसित्वा । धातोरिति प्राक् चेति च गतिसंज्ञां यावत् ॥१॥ ऊर्याद्यनुकरण-च्चि-डाच श्व गतिः । ३ । १ । २। Page #397 -------------------------------------------------------------------------- ________________ २७४ । TET एते उपसर्गाच धातोः सम्बन्धिनो गतयः स्युः ते च प्राग् धातोः । ऊर्यादि: ऊरीकृत्य, उररीकृत्य । अनुकरणम: व्यन्तः W डाजन्त: [ हैम-शब्दानुशासनस्ये उपसर्ग: - खाट्कृत्य । शुक्लीकृत्य । पटपटाकृत्य । प्रकृत्य ।। २ ।। कारिका स्थित्यादौ । ३ । १ । ३ । स्थित्यादावर्थे कारिका गतिः स्यात् । Page #398 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [ ३७५ स्थितिः-मर्यादावृत्तिर्वा । कारिकाकृत्य ॥३॥ भूषाऽऽदर-क्षेपेऽलं-सदसत् ।३।१।४। एषु अर्थेषु एते यथासंख्य गतयः स्युः । अलङ्कृत्य, सत्कृत्य, असत्कृत्य । भूषादिष्विति फिम् ? अलङ्कृत्वा=मा कारीत्यर्थः ॥४॥ अ-ग्रहाऽनुपदेशेऽन्तर-दः । ३।१।५। अनयोरर्थयोः एतौ ____ यथासंख्थं गती स्याताम् । अन्तर्हत्य, अदःकृत्यः ___एतत् कर्ता इति ध्यायति ॥ ५॥ · कणे-मनस्तृप्तौ । ३ । १ । ६ । Page #399 -------------------------------------------------------------------------- ________________ ३७६ ] एतावव्ययौ तृप्तो गम्यमानायां गती स्याताम् । कहत्य-मनोहत्य तृप्ताविति किम् ? एतावव्ययौ पयः पिवति । तण्डुलावयवे =कणे हत्वा ॥ ६ ॥ पुरोऽस्तमव्ययम् । ३ । १ । ७ । [ हैम-शब्दानुशासनस्यै गती स्याताम् । पुरस्कृत्य अस्तङ्गत्य | अव्ययमिति किम् ? पुरः कृत्वा, नगरी रित्यर्थः ॥ ७ ॥ । ३ । १ । ८ । गत्यर्थ - बदोऽच्छः अच्छ इत्यव्ययं गत्यर्थानां Page #400 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: । ३७७ वदश्च धातोः सम्बन्धि गतिः स्यात् । अच्छगत्य-अच्छोद्य ॥८॥ तिरोऽन्तद्धौं । ३। १ । ९ । तिरोऽन्तद्वौं गतिः स्यात् । तिरोभूय ॥९॥ कृगो नवा । ३।१ । १० । तिरोऽन्तद्वौं कृगः सम्बन्धि गतिर्वा स्यात् । तिरस्कृत्य, तिरःकृय, पक्षे तिरः कृत्वा ॥ १० ॥ मध्ये-पदे-निवचने-मनस्युरसि अनत्याधाने ।३।१ । ११ । Page #401 -------------------------------------------------------------------------- ________________ ३७८ [ हैम-शब्दानुशासनस्य अनत्याधान% अनुपश्लेषः अनाश्चर्य वा, तवृत्तय एते ऽव्ययाः कुयोगे गतयो वा स्युः । मध्येकृत्य मध्येकृत्वा । पदेकृत्य-पदेकृत्वा । निवचनेकृत्य-निवचनेकृत्वा । __ मनसिकृत्य-मनसिकृता । उरसिकृत्य-उरसिकृत्वा ॥११॥ उपाजेऽन्वाजे । ३।१ । १२ । एतावव्ययौ दुर्बलस्य भग्नस्य वा बलाधानार्थों कृग्योगे गती वा स्याताम् । उपाजेकृत्य-उपानेकृत्वा । अन्वाजेकृत्य-अन्वाजेकृत्वा ॥१२॥ स्वाम्येऽधिः । ३ । १ । १३ । Page #402 -------------------------------------------------------------------------- ________________ % D स्वोपक्ष-लघुवृत्तिः स्वाम्ये गम्ये अधीत्यव्ययं कृयोगे गतिर्वा स्यात् । चैत्रं ग्रामेऽधिकृत्य अधिकृत्वा वा गतः । स्वाम्य इति किम् ? ___ ग्राममधिकृत्वा-उद्दिश्येत्यर्थः ॥ १३ ॥ साक्षादादिश्च्च्य र्थे । ३। १ । १४ । एते च्व्यर्थवृत्तयः __ गतयो वा स्युः । साक्षात्कृत्य-साक्षात्कृत्वा । - मिथ्याकृत्य-मिथ्याकृत्वा ॥ १४ ॥ नित्यं हस्ते-पाणावुद्वाहे ।३।१।१५। एतौ अव्ययौ उद्वाहे गम्ये नित्यं कृग्योगे गती स्याताम् । Page #403 -------------------------------------------------------------------------- ________________ ફે૮૦ ] हस्तेकृत्य, पाणौकृत्य । उद्वाह इति किम ? हस्तेकृत्वा काण्डं गतः ॥ १५ ॥ प्राध्वं बन्धे । ३ । १ । १६ । प्राध्वम् - इत्यव्ययं बन्धार्थं एतौ [ हैम-शब्दानुशासनस्यै कृग्योगे गतिः स्यात् । प्राध्वंकृत्य । बन्ध इति किम् ? : प्राध्वं कृत्वा शकटं गतः ॥ १६ ॥ जीविको--पनिषदौपम्ये । ३ । १ । १७ । औपम्ये गम्ये कृगयोगे गती स्याताम् । जीविका कृत्य - उपनिषत्कृत्य ॥ १७ ॥ Page #404 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] समास प्रकरणम् नाम नाम नाम्नैकार्थ्यं समासो बहुलम् । ३ । १ । १८ । नाम्ना सह ऐकार्थ्य = सामर्थ्यविशेषे सति समासो बहुलं स्यात्; लक्षणं इदं अधिकारश्च । तेन बहुव्रीह्यादि - संक्रमाऽभावे यत्रैकार्थता तत्राऽनेनैव समासः । विस्पष्टपटुः, दारुणाध्यायकः, सार्वचर्मीणो रथः, कन्ये इव । [ इटेर श्रुतपूर्वः । Page #405 -------------------------------------------------------------------------- ________________ १८२ ) [ हैम-शब्दानुशासनस्य - - - - नामेति किम् ? चरन्ति गावो धनमस्य । नाम्नेति किम् ? चैत्रः पचति ॥ १८ ॥ बहुव्रीहिःसुज् वाऽर्थे सङ्ख्या सङ्ख्येये सङख्यया बडुव्रीहिः । ३।१ । १९ । सुजों वारो, वार्थो विकल्पः, संशयो वा, तवृत्ति संख्यावाचि नाम संख्येयार्थन संख्यानाम्ना सह ऐकायें समासो बहुव्रीहिश्च स्यात् । द्वि-दशाः, द्वित्राः । संख्येति किम् ? गावो वा दश वा । Page #406 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ) संख्ययेति किम् ? दश वा गावो वा । संख्येय इति किम् ? आसनादि द्वि-विंशतिर्गवाम् ॥ १९ ॥ आसन्नाऽदूराऽधिका-ऽध्यर्द्धा ऽर्द्धादि पूरणं द्वितीयाद्यन्यार्थे । ३ । १ । २० । [ ३८३ अर्द्धपूर्वपदं च पूरणप्रत्ययान्तं नाम संख्यानाम्ना एका द्वितीयाद्यन्तस्यान्यपदस्यार्थे संख्येये वाच्ये, स च बहुब्रीहिः । समासः स्यात्, आसन्नदशाः, अदूरदशाः, अधिकदशाः, अध्यर्द्धविंशाः अर्द्धपञ्चमविंशाः ॥ २० ॥ Page #407 -------------------------------------------------------------------------- ________________ ३८४ ] [ हैम-शब्दानुशासनस्यः अव्ययम् । ३ । १ । २१ । अव्ययं नाम संख्यानाम्ना एकार्थ्य समस्यते, द्वितीयाद्यन्यार्थे संख्येये वाच्ये सच बहुव्रीहिः । उपदशाः ।। २१ एकार्थे चानेकं च । ३ । १ । ५२ । एकमनेकं च एकार्थ = समानाधिकरणमव्ययं च, नाम्ना द्वितीयाद्यन्तान्यपदस्यार्थे समस्यते, सच बहुव्रीहिः । आरूढवानरो वृक्षः सुसूक्ष्मजटकेशः, उच्चैर्मुखः ॥ २२ ॥ Page #408 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [३८५ meas उष्टमुखादयः । १।३।२३। एते बहुव्रीहिसमासा निपात्यन्ते । उष्ट्रमुखमिव मुखमस्य उष्ट्रमुखः, वृषस्कन्धः ॥ २३ ॥ सहस्तेन । ३ । १ । २४ । तेनेति तृतीयान्तेन सहोऽन्यपदार्थे समस्यते, स च बहुव्रीहिः । स-पुत्र आगतः, स-कर्मकः ॥ २४ ॥ दिशो रूढ्याऽन्तराले । ३ । १ । २५ । रूढ्या दिग्बाचि नाम रूढ्यैव दिगवाचिना सह अन्तराले अन्यपदार्थे वाच्ये समासो बहुव्रीहिः स्यात् , दक्षिणपूर्वा दिक् । रूट्येति किम् ? ऐन्द्रयाश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥ २५ ॥ Page #409 -------------------------------------------------------------------------- ________________ ३८६ ] अव्ययीभावः तत्राऽऽदाय मिथः तेन प्रहृत्येति सरूपेण युद्धेऽव्ययीभावः 1 ३ । १ । १६ । तत्रेति सप्तम्यन्तं, [ हैम-शब्दानुशासनस्य मिथ आदाय इति क्रियाव्यतिहारे, तेनेति तृतीयान्तं, मिथः प्रहृत्य इति क्रियाव्यतिहारे, समानरूपेण नाम्ना युद्धविषयेऽन्यपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । केशाकेश, दण्डादण्डि । तत्रेति तेनेति च किम् ? केशांश्च केशांव गृहीत्वा, मुखं च मुखं प्रहृत्य कृतं युद्धम् । आदायेति प्रहृत्येति च किम् ? केशेषु च केशेषु च स्थित्वा, Page #410 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः। [ ३८७ दण्डैश्च दण्डैश्चागत्य कृतं युद्धम् गृहकोकिलाभ्याम् । सरूपेणेति किम् ? हस्ते च पादे च गृहीत्वा कृतं युद्धम् । युद्ध इति किम् ? ___ हस्ते च हस्ते चादाय सख्यं कृतम् ॥ २६ ॥ नदीभिर्नाम्नि । ३ । १ । २७ । नाम नदीवाचिना संज्ञायां अन्यपदार्थे समासोऽव्ययीभावः स्यात् । उन्मत्तगङ्गं देशः, तूष्णीगङ्गम् । नाम्नीति किम् ? शीघ्रगङ्गो देशः ॥ २७॥ संख्या समाहारे । ३ । १ । २८ । Page #411 -------------------------------------------------------------------------- ________________ ३८८ ] संख्यावाचि [ हैम-शब्दानुशासनस्य नदीवाचिभिः सह समाहारे गम्ये समासो ऽव्ययीभावः स्यात् । द्वियमुनम् पञ्चनदम् । समाहारेति किम् ? एकनदी | द्विगु - बाधनार्थं वचनम् ॥ २८ ॥ वंश्येन पूर्वार्थे । ३ । १ । २९ । विद्यया - जन्मना वा एकसन्तानो = तत्र भवो वंश्यः । तद्वाचिना नाम्ना संख्यावाचिसमासो वंशः । अव्ययीभावः स्यात्, पूर्वपदस्यार्थे वाच्ये । Page #412 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: ] एकमुनि व्याकरणस्य, सप्तकाश राज्यस्य । पूर्वार्थ इति किम् ? द्विमुनिकं व्याकरणम् ॥ २९ ॥ पारे - मध्ये - s - ऽन्तः षष्ठया वा । ३ । १ । ३० । एतानि षष्ठ्यन्तेन पूर्वपदार्थो समासो-व्ययीभावो | ३८९ वा स्युः । नाम पारेगङ्गम्, मध्येगङ्गम्, अग्रेवणम्, अन्तर्गिरि, पक्षे गङ्गापारम्, गङ्गामध्यम्, वनाग्रम्, गिर्यन्तः ॥ ३० ॥ यावदियत्त्वे । ३ । १ । ३१ । इयच्चे = अवधारणे गम्ये यावदिति Page #413 -------------------------------------------------------------------------- ________________ ३९० ] [ हैम-शब्दानुशासनस्य नाम्ना पूर्वपदार्थे वाच्ये समासोऽव्ययीभावः स्यात् । यावदमत्रं भोजय । इयत्त्व इति किम् ? यावद् दत्तम् तावद् भुक्तम् ॥ ३१॥ पर्यपाऽऽङ्-बहिरच् पञ्जम्या । ३।१ । ३२ । एतानि पञ्चम्यन्तेन पूर्वपदार्थे वाच्ये ___ समासोऽव्ययीभावः । परित्रिगतम् , अपत्रिगतम् , आग्रामम् , बहि मम् , प्राग् ग्रामम् । पञ्चम्येति किम् ? ___ परिवृक्षं विद्युत् ॥ ३२ ॥ लक्षणेनाभि-प्रत्याभिमुख्ये ।३।१।३३। Page #414 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुत्तिः ] लक्षणं-चिह्नम् । तद्वाचिनाऽऽभिमुख्याथौ अभि-प्रती पूर्वपदार्थेऽर्थे समासोऽव्ययीभावः स्यात् । अभ्यग्नि, प्रत्यग्नि शलभाः पतन्ति । लक्षणेनेति किम् ? त्रुघ्नं प्रति गतः । पूर्वपदार्थ इत्येव ? अभ्यङ्का गावः ॥३३॥ दैर्येऽनुः । ३ । १ । ३४ । दैये आयामविषये यल्लक्षणं तद्वाचिना __ पूर्वपदार्थेऽनुः समासोऽव्ययीभावः स्यात् । ___ अनुगङ्गं वाराणसी। दैर्ध्य इति किम् ? वृक्षमनु विद्युत् ॥ ३४॥ Page #415 -------------------------------------------------------------------------- ________________ - - ३९२ दानुशासनस्य समीपे । ३ । १ । ३५। समीपार्थे अनुः समीपिवाचिनाम्ना पूर्वपदार्थे समासोऽव्ययीभावः स्यात् । अनुवनं अशनिर्गता ॥ ३५ ॥ तिष्ठग्वित्यादयः । ३ । १ । ३६ । एते समासा. अव्ययीभावाः स्युः, यथायोग अन्यस्य पूर्वस्य वा पदस्यार्थे । तिष्ठद्गु कालः, अधोनाभं हतः ॥ ३६॥ नित्यं प्रतिनाऽस्पे । ३ । १ । ३७ । अल्पार्थन प्रतिना नाम नित्यं समासोऽव्ययी भावः स्यात् Page #416 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुत्ति: - शाकप्रति । अल्प इति किम् ? वृक्षं प्रति विद्युत् ॥ ३७॥ सङ्ख्याऽक्ष-शलाकं परिणा द्यूतेऽन्यथावृत्तौ । ३ । १ । ३८ । सख्यावाचि अक्ष-शलाके च चूतविषयया अन्यथावृत्तौ वर्तमानेन परिणा सह नित्यं समासोऽव्ययीभावः स्यात् । एकपरि, अक्षपरि, शलाकापरि. एकनाक्षेण शलाकया वा न तथा वृत्तं यथा पूर्व जय इत्पर्थः । Page #417 -------------------------------------------------------------------------- ________________ ३९४ [हैम-शब्दानुशासनस्य सङ्ख्यादीति किम् ? पाशकेन न तथावृत्तम् । द्यूत इति किम् ? रथस्याक्षेण न तथावृत्तम् ॥ ३८॥ विभक्ति-समीप-समृद्धिव्यूद्धयर्थाभावाऽत्ययाऽसंप्रतिपश्चात्-क्रम-ख्याति-युगपत्सहक्-सम्पत्-साकल्या-न्तेऽव्ययम् ।३ । १ । ३९ । एषु अर्थेषु वर्तमान अव्ययं नाम्ना सह पूर्वपदार्थे वाच्ये नित्यं समासोऽव्ययीभावः स्यात् । विभक्तिः विभक्त्यर्थः । Page #418 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: - - कारकम्: अधिस्त्रि । समीपम्: उपकुम्भम् । समृद्धिः सुमद्रम् । विगता ऋद्धियूंद्विः दुर्यवनम् । अर्थाभावः निर्मक्षिकम् । अत्ययःअतीतत्वम्: अतिवर्षम् । असम्प्रतीति सम्प्रत्युपभोगाद्यभावः अतिकम्बलम् । Page #419 -------------------------------------------------------------------------- ________________ ३६६ [ हैम-शब्दानुशासनस्य - - पश्चातः अनुरथम् । क्रमः अनुज्येष्ठं । ख्यातिः इति भद्रबाहुः । युगपत्: सचक्रं धेहि । सदृक् सव्रतम् । . सम्पतः सब्रह्य साधूनाम् । साकल्यम्: सतृणमभ्यवहरति । अन्त: सपिण्डैषणमधीते ॥ ३९ ॥ योग्यता-वी-प्साऽर्थानतिवृत्तिसादृश्ये । ३ । १ । ४० । Page #420 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । - - - एषु अर्थेषु अव्ययं नाम्ना सह पूर्वपदार्थे __ समासोऽव्ययीभावः स्यात् , अनुरूपम् , प्रत्यर्थम् , यथाशक्ति, सशीलमनयोः ॥४०॥ यथा-ऽथा ।३। १ । ४१ । थाप्रत्ययवर्ज यथेत्यव्ययं नाम्ना सह पूर्वपदार्थे समासोः अव्ययीभावः स्यात् । । यथारूपं चेष्टते, यथावृद्धमर्चय, यथासूत्रम् । अ-थेति किम् ? यथा चैत्रस्तथा मैत्रः ॥ ४१ ॥ Page #421 -------------------------------------------------------------------------- ________________ ३९८ १ [ हैम-शब्दानुशासनस्य गति - क्वन्यस्तत्पुरुषः । ३ । १ । ४२ । गतयः कुश्व नाम्ना सह नित्यं समासस्तत् पुरुषः स्यात्, अन्यो =बहुव्रीह्यादिलक्षणहीनः । ऊरीकृत्य, खाट्कृत्य, प्रकृत्य, कारिकाकृत्य, कुब्राह्मणः, कोष्णम् । अन्य इति किम् ? कुपुरुषकः ॥ ४२ ॥ । १ । ४३ । दुर्निन्दा - कुच्छ्रे दुव्ययं निन्दा - कृच्छ्रवृत्ति नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । दुष्पुरुषः, दुष्कृतम् । अन्य इति किम् ? दुष्पुरुषकः ॥ ४३ ॥ Page #422 -------------------------------------------------------------------------- ________________ स्वोपा-लघुवृत्तिः] सुः पूजायाम् ।३।१ । ४४ । सु इति अव्ययं पूजार्थ नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । सुराजा । अन्य इति किम् ? सुमद्रम् ॥ ४४ ॥ अतिरतिक्रमे च ।। १ । १५ । अतिक्रमे पूजायां च अर्थे अतीत्यव्यय नाम्ना सह नित्यं समासस्तत्पुरुषः स्यात् । अतिस्तुत्य अतिराजा ॥४५॥ आङ् अट्पे ।३।१। ४६ । Page #423 -------------------------------------------------------------------------- ________________ ४०० ] आङ इति अव्ययं अल्पार्थं [ हैम-शब्दानुशासनस्य नाम्ना सह समासस्तत्पुरुषः स्यात् । आकडारः ।। ४६ ।। प्रात्पव-परि-निरादयो गत क्रान्त- कुष्ट ग्लान कान्ताद्यर्थाः प्रथमाद्यन्ते । ३ । १ । ४७ । प्रादयो गताद्यर्थाः प्रथमान्तैः, अत्यादयः क्रान्ताद्यर्था द्वितीयान्तैः, पञ्चम्यन्तैः अवादयः कुष्टाद्यर्थास्तृतीयान्तैः, पर्यादयो ग्लानाद्यर्थाचतुर्थ्यन्तैः निरादयः क्रान्ताद्यर्थाः नित्यं समासस्तत्पुरुषः स्युः । Page #424 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: । प्राचार्यः, समर्थः । २६ अतिखट्वः, उद्वेल:, अवकोकिलः, परिवीत् पर्यध्ययनः । उत्सग्रामः, निष्कौशाम्बिः, अपशाखः, बाहुलकात् षष्ट्याऽपि, अन्तर्गार्ग्यः । गताद्यर्था इति किम् ? वृक्षं परि विद्युत् । अन्य इत्येव ? [ ४०१ प्राचार्यको देशः ॥ ४७ ॥ अव्ययं प्रवृद्धादिभिः । ३ । १ । ४८ । अव्ययं प्रवृद्धादिभिः सह नित्यं स्तमासस्तत्पुरुषः स्यात् । पुनःप्रवृद्धम् अन्तर्भूतः ॥ ४८ ॥ Page #425 -------------------------------------------------------------------------- ________________ ૨૦૨ ] स्युक्तं कृता । ३ । १ । ४९ । कृत्प्रत्यय विधायके सूत्रे इस्यन्तनाम्नोक्तं [ हैम-शब्दानुशासनस्य दाना नित्यं समासस्तत्पुरुषः स्यात् । कुम्भकारः । ङस्युक्तमिति किम् ? कृतेति किम् ? अलङ्कृत्वा । धर्मों वो रक्षतु ॥ ४९ ॥ तृतीयोक्तं वा । ३ | १ | ५० | 'दंशेस्तृतीयया' इत्यतो तृतीयोक्तं नाम तत् कृदन्तेन वा यत् समासस्तत्पुरुषः स्यात् । मूलको पदंशम् - मूलकेनोपदेशं भुङ्क्ते ।। ५० ।। Page #426 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्ति: ४०३ नञ् । ३ । १ । ५१ । नञ् नाम नाम्ना समासस्तत्पुरुषः स्यात् । अ-गौः, न सूर्य पश्यन्ति असूर्यम्पश्या राजदाराः ॥ ५१ ॥ पूर्वा-परा-धरो-त्तरम-भिन्ननाशिना ।३।१। ५२ । पूर्वादयोंऽशार्था अंशवद्वाचिना समासस्तत्पुरुषः स्यात् । न चेत् सोंऽशी भिन्नः । पूर्वकायः, अपरकायः, उत्तरकायः, अधरकायः । अभिन्नेनेति किम् ? पूर्व छात्राणामामन्त्रयस्व । अंशनेति किम् ? . पूर्वो नाभेः कायस्य ॥ ५२ ॥ Page #427 -------------------------------------------------------------------------- ________________ 1 [ हैम-शब्दानुशासनस्य सायाह्मादयः । ३ । १ । ५३ । एते अंशि- तत्पुरुषाः साधवः स्युः । सायाह्नः, मध्यन्दिनम् ॥ ५३ ॥ समेंऽशेऽर्द्ध नवा । ३ । १ । ५४ । समांशार्थं अर्द्ध अंशिना अभिन्नेन वा समासस्तत्पुरुषः स्यात् । अर्द्धपिप्पली - पिप्पल्यर्द्धम् । समेऽश इति किम् ? ग्रामार्द्धः ॥ ५४ ॥ जरत्यादिभिः । ३ । १ । ५५ । एभिः अंशिभिः अभिन्नैः अर्धी वा समासस्तत्पुरुषः स्यात् । अर्द्धजरती - जरत्यर्द्धः । अर्धोक्तम् उक्तार्द्धः ॥ ५५ ॥ द्वि-त्रि- चतुष्पूरणाऽग्रादयः । ३ । १ । ५६ । Page #428 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृति: ] प्रणप्रत्ययान्ता द्वि-त्रि- चत्वारः अग्रादयश्च अभिन्नेनांशिनर वा समासस्तत्पुरुषः स्यात् । द्वितीयभिक्षा - भिक्षाद्वितीयम् । तृतीय भिक्षा - भिक्षातृतीयम् । तुर्यभिक्षा - भिक्षातुर्यम् । अग्रहस्तः- हस्ताग्रम् । तलपादः - पादतलम् ॥ ५६ ॥ कालो द्विगौ च मेयैः । ३ । १ । ५७ । कालवाचि एकवचनान्तं मेयवाचिना द्विगौ च विषये समासस्तत्पुरुषः स्यात् । मासजातः । द्विगौ= | ૨૦′ एकमासजातः, द्वयसुप्तः । Page #429 -------------------------------------------------------------------------- ________________ ४०६ ] । हैम-शब्दानुशासनस्य - - । काल इति किम् ? द्रोणो धान्यस्य ॥ ५७ ॥ स्वयं-सामी कतेन ।३१। ५८ । एते अव्यये तान्तेन सह ऐकायें समासस्तत्पुरुषः स्याताम् । स्वयंधौतम , सामिकृतम् । क्तेनेति किम् ? - स्वयं कृत्वा ॥४८॥ द्वितोया खट्वा क्षेपे । ३। १ । ५९ । खट्वेतिद्वितीयान्तं क्षेपे-निन्दायां तान्तेन सह ऐकायें समासस्तःपुरुषः स्यात् । खट्वारूढो जाल्मः । Page #430 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] क्षेप इति किम् ? खट्वामारूढः पिताऽध्यापयति ॥५९॥ कालः । ३ । १ । ६० । कालवाचि द्वितीयान्तं क्तान्तेन समासस्तत्पुरुषः स्यात् । राज्यारूढः, अहरतिसृताः ॥ ६० ॥ व्याप्तौ । ३ । १ । ६१ । गुण- क्रिया- द्रव्यैरत्यन्तसंयोगे (૨૦૭ तदन्तं कालवाचि व्यापकार्थेन या द्वितीया, समासस्तत्पुरुषः स्यात् । मुहूर्त्तसुखं, क्षणपाठः, दिनगुडः । व्याप्तौ इति किम् ? मास पूरको याति ॥ ६१॥ श्रितादिभिः । ३ । १ । ६२ । Page #431 -------------------------------------------------------------------------- ________________ - bod is [ हैम-शब्दानुशासन द्वितीयान्तं श्रितादिभिः समासस्तत्पुरुषः स्यात् । धर्मश्रितः, शिवगतः ॥ ६२ ।। प्राप्ता-ऽऽपन्नौ तया अत् च ।३ । १ । ६३ । एतौ प्रथमान्तौ द्वितीयान्तेन समासस्तत्पुरुषः स्याताम् , तद्योगे चानयोरत् स्यात् । प्राप्तजीविका-आपन्नजीविका ॥ ६३ ॥ ईषद्-गुणवचनैः । ३ । १।६४। ईषदव्ययं गुणवचनैः समासस्तत्पुरुषः स्यात् , ये गुणे वर्तित्वा तद्योगाद् गुणिनि वर्तन्ते ते गुणवचनाः । ईषपिङ्गलः, ईषद्रक्तः । Page #432 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्ति: गुणवचनैरिति किम् ? ईषद्गार्यः ॥ ६४ ॥ तृतीया तत्कृतैः । ३ । १ । ६५ । तृतीयान्तं तदर्थकृतैः ___ गुणवचनैः ऐकायें समासस्तत्पुरुषः स्यात् । .. शकुलाखण्डः, मदपटुः । तत्कृतैरिति किम् ? ___ अक्ष्णा काणः । गुणवचनैरित्येव ? दध्ना पटुः, पाटवमित्यर्थः ॥ ६५ ॥ चतस्रार्द्धम् । ३। १ । ६६ । अर्द्धः तृतीयान्तः चतसृशब्देन समासस्तत्पुरुषः स्यात् । अर्धचतस्रो मात्राः । Page #433 -------------------------------------------------------------------------- ________________ ४१०] [ हैम-शब्दानुशासनस्य चतस्र इति तिम् ? अर्द्धन चत्वारो द्रोणाः ॥६६॥ ऊनार्थपूर्वाद्यैः । ३ । १ । ६७ । तृतीयान्तं ऊनार्थेः पूर्वाद्यैश्च समासस्तत्पुरुषः स्यात् । माषोनं माषविकलं । मासपूर्वः, मासावरः ॥ ६७॥ कारकं कृता । ३। १।६८। कारकवाचि तृतीयान्तं कृदन्तेन समासस्तत्पुरुषः स्यात् । आत्मकृतम् , नवनिभिन्नः, काकपेया नदी, बाष्पच्छेद्यानि तृणानि । कारकमिति किम् ? विद्ययोषितः ॥ ६८॥ Page #434 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवत्तिः । न-विंशत्यादिनैकोऽच्चान्तः ।३। १ । ६९। एकशब्दस्त तृतीयान्तो न-विंशत्यादिना समासस्तत्पुरुषः स्यात् , एकस्यः च अत् अन्तः । एकानविंशतिः _____ एकाद् नविंशतिः, एकानत्रिंशत् ___ एकाद्नत्रिंशत ॥ ६९ ॥ चतुर्थी प्रकृत्या ।३ । १ । ७० । प्रकृतिः = परिणामिकारणम् , एतद्वाचिना । ऐकायें चतुर्थ्यन्तं विकारार्थ समासस्तत्पुरुषः स्यात् । यूपदारु । Page #435 -------------------------------------------------------------------------- ________________ ર प्रकृत्येति किम् ? [ हैम-शब्दानुशासनस्यै रन्धनाय स्थाली ॥ ७० ॥ हितादिभिः । ३ । १ । ७१ । चतुर्थ्यन्तं हिताद्यैः समासस्तत्पुरुषः स्यात् । गोहितम् - गोमुखम् ॥ ७१ ॥ तदर्थार्थेन । ३ । १ । ७२ । चतुर्थ्यर्थो यस्य= तेनार्थेन चतुर्थ्यन्तं समासस्तत्पुरुषः स्यात् । पित्रर्थं पयः - आतुरार्थाय वागूः । तदर्थार्थेनेति किम् ? पित्रेऽर्थः ।। ७२ ।। पञ्चमी भयाद्यैः । ३ । १ । ७३ । पञ्चम्यन्तं भयाद्यैः ऐकार्थ्य Page #436 -------------------------------------------------------------------------- ________________ स्वापक्ष-लघुवृत्तिः ] [४१३ समासस्तत्पुरुषः स्यात् । वृकभयम्-वृकभीरूः ॥ ७३ ॥ क्तेना-सत्त्वे । ३ । १ । ७४ । अ-सत्ववृत्तेर्या पञ्चमी, तदन्तं तान्तेन समासस्तत्पुरुषः स्यात् । स्तोकान्मुक्तः, अल्पान्मुक्तः । अ-सत्त्व इति किम् ? स्तोकाद् बद्धः ॥ ७४॥ परःशतादि । ३ । १ । ७५ । अयं पञ्चमीतत्पुरुषः साधुः स्यात् । परःशताः, परःसहस्राः ॥ ७५ ॥ षष्ठ्ययत्नाच्छेषे । ३। १ । ७६ । " शेषे" ( है० मू० २-२-८१ पृ० ८०) Page #437 -------------------------------------------------------------------------- ________________ ४१४ 1 [ हैम-शब्दानुशासनस्य या षष्ठी, तदन्तं नाम नाम्ना ऐकायें समासस्तत्पुरुषः स्यात् , न चेत् स शेषो " नाथः" ( है० सू० २-२-१० पृ० ६७ ) इत्यादेयत्नात् । राजपुरुषः । अ-यत्नादिति किम् ? सर्पिपो नाथितम् । शेष ईति किम ? गवां कृष्णा सम्पन्नक्षीरा ॥ ७६ ॥ कृति । ३ । १ । ७७। " कर्मणि कृतः " ( २-२-८३ पृ. ८०) - - Page #438 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] कर्त्तरि 6. ( २-२-८६ पृ० ८१ ) इति या कृनिमित्ता पष्ठी, तदन्तं नाम नाम्ना समासस्तत्पुरुषः स्यात् । सर्पिर्ज्ञानं, गणधरोक्तिः ॥ ७७ ॥ याजकादिभिः । ३ । १ । ७८ । षष्ठ्यन्तं याजकाद्यैः [ ४१५ समासस्तत्पुरुषः स्यात् । ब्राह्मणयाजकः, गुरुपूजकः ॥ ७८ ॥ पत्ति - रथौ गणकेन । ३ । १ । ७९ । एतो षष्ठ्यन्तौ गणन समासस्तत्पुरुषः स्याताम् । पत्तिगणकः - रथगणकः । पत्ति - स्थाविति किम् ? धनस्य गणकः ॥ ७९ ॥ Page #439 -------------------------------------------------------------------------- ________________ ४१६) [ हैम-शब्दानुशासनस्य सर्व-पश्चादादयः । ३।१ । ८०। एते षष्ठीतत्पुरुषाः साधवः स्युः । __ सर्वपश्चात् सर्वचिरम् ॥ ८०॥ अकेन क्रीडाऽऽजीवे । ३। १ । ८१ । षष्ठयन्तं अकप्रत्ययान्तेन क्रीडाऽऽजीविकयोर्गम्ययोः समासस्तत्पुरुषः स्यात् ।। उद्दालपुष्पभलिका, नखलेखकः । .. क्रीडा-ऽऽजीव इति किम् ? - पयसः-पायकः ॥ ८१॥ न कर्तरि । ३ । १ । ८२ । कर्तरि या षष्ठी तदन्तं अकान्तेन ... समासो न स्यात् । तव शायिका । कर्तरीति किम् ? इक्षुभक्षिका ॥ ८२ ।। Page #440 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्तिः ] [१९७ - कर्मजा तवा च ।३।१ । ८३ । कर्मणि या षष्ठी तदन्तं कर्तृ-विहिताऽकान्तेन तृजन्तेन च न समासः स्यात् । भक्तस्य भोजकः, अपां स्रष्टा । कर्मजेति किम् ? गुणो गुणिविशेषकः, सम्बन्धेऽत्र षष्ठी। कर्तरीत्येव ? पयःपायिका ॥८३ ॥ तृतीयायाम् । ३। १ । ८४ । कर्तरि तृतीयायां सत्यां कर्मजा षष्ठी न समस्यते । _आश्चर्यों गवां दोहोऽगोपालेन । तृतीयायामिति किम् ? शब्दानुशासनं गुरोः ॥ ८४ ॥ Page #441 -------------------------------------------------------------------------- ________________ ४१८] [हैम-शब्दानुशासनस्य - - तृप्तार्थ-पूरणा-व्यया-ऽतृश शत्रा-नशा ।३।१।८५। तृप्ताथै ः पूरणप्रत्ययान्तैः अव्ययैः ___अतृशन्तैः शवन्तः । আনহাল पष्ठ्यन्तं न समस्यते । फलानां तृप्तः, तीर्थकृतां षोडशः, राज्ञः साक्षात् , रामस्य द्विषन् , चैत्रस्य पचन् , मैत्रस्य पचमानः ॥ ८५॥ ज्ञाने-च्छा-ऽर्चाऽर्था-ऽऽधारक्तेन ।३।१। ८६ । Page #442 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । ज्ञाने-च्छाऽचार्थेभ्यो यो वर्तमाने तो यश्च " अद्यर्थाच्चारे" (५-१-९३ ) इति आधारे क्तः तदन्तेन षष्ठ्यन्तं न समस्यते । राज्ञां ज्ञातः, राज्ञामिष्टः, राज्ञां पूजितः, इदमेषां यातम् ॥ ८६ ॥ अ-स्वस्थगुणः । ३।१।८७ ये गुणाः स्वात्मन्येव तिष्ठन्ति, न द्रव्ये ते स्वस्थाः तत्प्रतिषेधेन अ-स्वस्थगुणवाचिभिः षष्ठयन्तं न समस्यते । Page #443 -------------------------------------------------------------------------- ________________ ४२० ] हम-शब्दानुशासनस्य पटस्य शुक्लः, गुडस्य मधुरः । अ-स्वस्थगुणैरिति किम् ? घटवर्णः, चन्दनगन्धः ॥ ८७ ॥ सप्तमी शौण्डायैः । ३ । १ । ८८ । एभिः सह ऐकायें ....... सप्तम्यन्तं समासस्तत्पुरुषः स्यात् । दानशौण्डः, अक्षधूर्तः ॥ ८८ ॥ सिंहाथैः पूजायाम् ।३।१ । ८९ । एभिः सप्तम्यन्तं समासस्तत्पुरुषः स्यात् , पूजायां गम्यमानायां । समरसिंहः, भूमिवासवः ॥ ८९ ॥ काकायैः क्षेपे । ३ । १ । ९० । Page #444 -------------------------------------------------------------------------- ________________ स्वोपन-लघुत्तिः । - - एभिः सप्तम्यन्तं निन्दायां गम्यमानायां समासस्तत्पुरुषः स्यात् । तीर्थकाकः, तीर्थश्वा । क्षेप इति किम् ? ___ तीर्थे काकोऽस्ति ॥ ९ ॥ पात्रेसमिते-त्यादयः । ३।१ । ९१ । सप्तमीतत्पुरुषाः क्षेपे निपात्यन्ते । । पात्रेसमिताः, गेहेशूरः ॥ ९१ ॥ क्तेन ।३।१ । ९२। सप्तम्यन्तं क्तान्तेन क्षेपे Page #445 -------------------------------------------------------------------------- ________________ ४२२ [ हैम-शब्दानुशासनस्य समासस्तत्पुरुषश्च स्यात् । भस्मनिहुतं, ____ अवतप्तेनकुलस्थितम् ॥ ९२ ॥ तत्राहोरात्रांशम् ।३।१ । ९३ । इति सप्तम्यन्तं अहरवयवा राज्यवयवाश्च सप्तम्यन्ताः तान्तेन समासस्तत्पुरुषः स्यात् । तत्रकृतम् , 6. पूर्वाह्नकृतम् , पूर्वरात्रकृतम् । तत्राऽहोरात्रांशमिति किम् ? घटे कृतम् । अहोरात्रग्रहणं किम् ? शुक्लपक्षे कृतम् । Page #446 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: 1 अंशमिति किम ? अह्नि भुक्तं, रात्रौ नृत्तम् ॥ ९३ ॥ नाम्नि । ३ । १ । ९४ । सप्तम्यन्तं नाम्ना संज्ञाविषये समासस्तत्पुरुषश्च स्यात् । अरण्येतिलकाः, अरण्येमाषकाः ॥ ९४ ॥ कृद्येनावश्यके । ३ । १ । ९५ । सप्तम्यन्तं नाम 66 य एच्चातः ( ५-१-२८ ) इति यान्तेन अवश्यम्भावे गम्ये " समासस्तत्पुरुषश्व स्यात् । मासदेयम् । कुद् इति किम् ? *રફ मासे पित्र्यम् ॥ ९५ ॥ Page #447 -------------------------------------------------------------------------- ________________ ४२४] [ हैम-शब्दानुशासनस्य विशेषणं विशेष्येणैकार्थ कर्मधारयश्च । ३ । १ । ९६ । भिन्नप्रवृत्ति-निमित्तयोः शब्दयोः एकस्मिन्नर्थे वृत्तिः= =रेकार्थ्य, तद्विशेषणवाचि विशेष्यवाचिना ऐकायें समासस्तत्पुरुषः ____ कर्मधारयश्च स्यात् । नीलोत्पलम् , खाकुण्टः, कुण्टखनः । एकार्थमिति किम् ? वृद्धस्योक्षा-वृद्धोक्षा ॥ ९६ ॥ पूर्वकाले-क-सर्व-जरत्-पुराणनव-केवलम् । ३।१ । ९७ ।। Page #448 -------------------------------------------------------------------------- ________________ ava- लघुवृत्ति: ] पूर्वकालो यस्य तद्वाचिएकादीनि च एकार्थानि, परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । स्नातानुलिप्तः - एकशाटी, सर्व्वान्नम् - जरद्गवः, पुराणकविः - नवोक्तिः, दिग्वाचि केवलज्ञानम् । स्नात्वाऽनुलिप्तः ॥ ९७ ॥ दिगधिकं संज्ञा-तद्धितो- त्तरपदे । ३ । १ । ९८ । अधिकं च एकार्थमित्येव ? | પૃષ્ઠ एकार्थ Page #449 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य नाम्ना समासस्तत्पुरुषः कर्मधारयश्व स्यात्, संज्ञायां तद्धिते च विषयभूते उत्तरपदे च परतः । दक्षिणकोशला, पूर्वेषुकामशमी, दक्षिणशालः । अधिकषाष्टिकः, उत्तरगवधनः अधिकगवप्रियः ॥ ९८ ॥ संख्या समाहारे च द्विगुश्चानाम्न्ययम ।३।१ । ९९। संख्यावाचि परेण नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । Page #450 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः। [ ४२७ संज्ञा-तद्धितयोविषये, उत्तरपदे च परे, समाहारे चार्थे अयमेव चाऽसंज्ञायां द्विगुश्च । पञ्चाम्राः, सप्तर्षयः । द्वैमातुरः, अध्यद्धकंसः । पञ्चगवधनः, पञ्चनावप्रियः । पञ्चराजी । समाहारे चेति किम ? अष्टौ प्रवचनमातरः । अ-नाम्नीति किम् ? पाञ्चर्षम् ॥ ९९ ॥ निन्यं कुत्सनैरपापाद्यैः ।३।१ । १००। निन्धवाचि निन्दाहेतुभिः पापादिवर्जेः सह Page #451 -------------------------------------------------------------------------- ________________ કર૮ છે. [ हैम-शब्दानुशासनस्य समासस्तत्पुरुषः, कर्मधारयश्च स्यात् वैयाकरणखसूची, मीमांसकदुर्दुरूढः । निन्द्यमिति किम् ? वैयाकरणश्चौरः । अपापारिति किम् ? ___ पापवैयाकरणः, हतविधिः ॥१०१॥ उपमानं समान्यैः । ३ । १ । १०१ । उपमानवाचि एकार्थे उपमानोपमेय-साधारणधर्मवाचिभिरेव समासस्तत्पुरुषः कर्मधारयश्च स्यात् शस्त्रीश्यामा, मृगचपला । उपमानमिति फिम् ? देवदत्ता श्यामा । सामान्यैरिति किम् ? अग्निर्माणवकः ॥१०१॥ उपमेयं व्याघ्राद्यैः साम्यानुक्तौ । ३ । १ । १०२ । Page #452 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्तिः ] उपमेयवाचि एकाथै : उपमानवाचिभिः व्याघ्राद्यैः [ ४२९ साधारणधर्मानुक्तौ समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । पुरुषव्याघ्रः वसिंही । साम्यानुक्ताविति किम् ? पुरुषव्याघ्रः, शूरः इति मा भूत् ॥ १०२ ॥ पूर्वाऽपर- प्रथम चरम - जघन्यसमान - मध्य-मध्यम- वीरम् । ३ । १ । १०३ । एतानि एकार्थानि नाम्ना परेण समासस्तत्पुरुषः कर्म्मधारयच स्युः । पूर्व पुरुषः, अपरपुरुषः, प्रथमपुरुषः, चरमपुरुषः, Page #453 -------------------------------------------------------------------------- ________________ ५३.] [हैम-शब्दानुशासनस्य जघन्यपुरुषः, समानपुरुषः, मध्यपुरुषः, मध्यमपुरुषः, वीरपुरुषः ॥ १०३ ।। श्रेण्यादि कृतार्येश्च्ब्यर्थे ।३।१। १०४। श्रेण्यादि . एकार्थ ___कृतायैः सह व्यर्थे गम्ये समासस्तत्पुरुषः कर्मधारश्च स्यात् । श्रेणिकृताः, ऊककृताः । व्यर्थ इति किम् ? श्रेणयः कृताः केचित् ॥१०४॥ क्तं नादिभिन्नैः ।३। १ । १०५। तान्तं एकार्थ नप्रकारैरेव यानि भिन्नानि Page #454 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] तः सह समासस्तत्पुरुषः कर्मधारयश्च स्यार । कृताकृतम् - पीताऽवपीतम् । क्तमिति किम् ? कर्त्तव्यमकर्त्तव्यं च । नञादिभिन्नैरिति किम् ? कृतं प्रकृतं. कृतञ्चाविहितं च ॥ १०५ ॥ सेट् नाऽनिटा । ३ । १ । १०६ । सेट् क्तान्तं नञादिभिन्नेनाऽनिटा सह न समस्यते । क्लिशितमक्लिष्टम्, शितमशातम् । सेट् इति किम् ? कृताकृतम् । [ ४३१ अनिट इति किम् ? अशितानशितम् ॥ १०६ ॥ Page #455 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य सन्-महत्-परमो-त्तमो-तकृष्टं पूजायाम् । ३ । १ । १०७ । एतानि एकार्थानि पूजायां गम्यमानायां पूज्यवचनै सह समासस्तत्पुरुषः कर्मधारयश्च स्यात् । सत्पुरुषः महापुरुषः, परमपुरुषः, उत्तमपुरुषः, उत्कृष्टपुरुषः । पूजायामिति किम् ? सन घटोऽस्तीत्यर्थः ॥ १०७ ॥ वृन्दारक-नाग-कुञ्जरैः ।३।१।१०८। पूजायां गम्यायां एभिः सह पूज्यवाचि एकार्थ Page #456 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवत्तिः । समासस्तत्पुरुषः कर्मधारयश्च स्यात् । गोवृन्दारकः, गोनागः, गोकुअरः । पूजायामिति किम् ? सुसीमो नागः ॥ १०८ ॥ कतर-कतमौ जातिप्रश्ने ।३।१ । १०९। एतौ एकार्थी जातिप्रश्ने गम्ये जात्यर्थेन नाम्ना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । कतरकठः, कतमगार्यः । जातिप्रश्न इति किम् ? कतरः शुक्ला, कतमो गन्ता ॥ १०९॥ कि क्षेपे । ३ । १ । ११० । Page #457 -------------------------------------------------------------------------- ________________ [-शब्दानुशासनस्थ निन्दायां गम्यमानायां 'किम्' इति एकार्थ कुत्स्यवाचिना समासस्तत्पुरुषः कर्मधारयश्च स्यात् । किंराजा, किंगौः । क्षेप इति किम् ? को राजा तत्र ? ॥ ११०॥ पोटा-युवति--स्तोक-कतिपयगृष्टि--धेनु-वशा-वेहद्बष्कयणी-प्रवक्तृ-श्रोत्रियाध्यायक-धूर्त--प्रशंसारूडैर्जातिः ।३।१ । १११ । पोटादिभिः प्रशंसारूढैश्च सह जातिवाचि Page #458 -------------------------------------------------------------------------- ________________ - - स्वोपक्ष-लघुवृत्तिः । [४३५ एकार्थ समासस्तत्पुरुषः कर्मधारयश्च स्यात् । इभ्यपोटा, नागयुवतिः, अग्निस्तोकम् , दधिकतिपयम् , गोगृष्टिः, गोधेनुः, गोवशा, गोवेहत् , गोवष्कयणी, कठप्रवक्ता, कठश्रोत्रियः, कठाध्यायकः, मृगधूर्तः, गोमतल्लिका, गोप्रकाण्डम् ॥ १११ ॥ चतुष्पाद गर्भिण्या । ३ । १ । ११२ । चत्वारः पादा यस्याः जातेः तद्वाचि एकार्थ गर्भिण्या समासस्तत्पुरुषः कर्मधारयश्च स्यात् । Page #459 -------------------------------------------------------------------------- ________________ [हैम-शब्दानुशासनस्य गोगर्भिणी, महिषगर्भिणी । जातिरित्येव ? __ कालाक्षी गर्भिणी ॥ ११२॥ युवा खलति-पलित-जरद्-वलिनैः ।३। १ । ११३ । युवन् इति एकार्थ एभिः समांसस्तत्पुरुषः कर्मधारयश्च स्यात् । युवखलतिः, युवपलितः, युवजरन् , युववलिनः ॥ ११३॥ कृत्य-तुल्याऽऽख्यम-जात्या ।३ । १ । ११४ । कृत्यान्तं तुल्यपर्यायं च एकार्थ Page #460 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] अ-जात्येन सह समासस्तत्पुरुषः कर्म्मधारयश्च स्यात् । भोज्योष्णम्, स्तुत्यपटुः । तुल्य सन् सदृशमहान् । 1 अ - जात्येति किम् ? भोज्य ओदनः ।। ११४ ॥ कुमारः श्रमणादिना । ३ । १ । ११५ । 1 'कुमार' इति एकार्थं समासस्तत्पुरुषः श्रमणादिना ( રૂš कर्मधारयश्च स्यात् । कुमारश्रमणा कुमारप्रव्रजिता ॥ ११५ ॥ मयूरव्यंसकेत्यादयः । ३ । १ । ११६ । 1 एते तत्पुरुषसमासा निपात्यन्ते । Page #461 -------------------------------------------------------------------------- ________________ . . ४३८ । [ हैम-शब्दानुशासनस्य मयूरव्यंसकः, कम्बोजमुण्डः, एहीडं कर्म, अनीतपिबता क्रिया, कुरुकटो वक्ता, गतप्रत्यागतं, क्रयक्रयिका, शाकपार्थिवः त्रिभागः, ॥११६ ॥ सरित हन्हः चार्थे द्वन्द्वः सहोक्तौ । ३।१ । ११७। नाम नाम्ना सहोक्तिविषये चावृत्तिः समासो द्वन्द्वः स्यात् । प्लक्षन्यग्रोधौ, वाक्स्वचम् । नाम नाम्नेत्यनुवृत्तावपि Page #462 -------------------------------------------------------------------------- ________________ स्वोपज्ञ-लघुवृत्तिः ] 'लध्वक्षरादि' सूत्रे एकग्रहणाद् बहूनामपि । धव-खदिर-पलाशाः । चार्थं इति किम् ? वीप्सा-सहोक्तौ मा भूत् , ग्रामो ग्रामो रमणीयः । सहोक्ताविति किम् ? प्लश्च न्यग्रोधश्च वीक्ष्यताम् ॥११७।। एकशेषः समानामर्थेनैकः शेषः । ३।१।११८ । अर्थेन समानां समानार्थानां . सहोक्तो गम्यायां एकः शिष्यते, अर्थात् अन्ये निवर्तन्ते । वक्रश्च कुटिलश्च वक्रो, कुटिलौ वा । Page #463 -------------------------------------------------------------------------- ________________ voj । हैम-शब्दानुशासनस्व सितश्च शुक्लश्च श्वेतश्च सिताः, शुक्लाः, श्वेता वा । अर्थेन समानामिति किम् ? प्लक्षन्यग्रोधौ । सहोक्तावित्येव ? वक्रश्च कुटिलश्च दृश्यः ॥ ११८ ॥ स्यादावसंख्येयः । ३ । १ । ११९ । सर्वस्मिन् स्यादौ विभक्ती समानानां=तुल्यरूपाणां सहोक्तौ एकः शिष्यते, न तु संख्येयवाची । अक्षश्च (शकटस्य), अक्षश्च (देवनः), अक्षश्च (बिभीतकः)-अक्षाः । स्यादाविति किम् ? माता च (जननी), माता च (धान्यस्य), मातृमातरौ । Page #464 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] ४४१ अ-संख्येय इति किम् ? एकश्चैकश्च ॥ ११९ ॥ त्यदादिः । ३ । १ । १२० । त्यदायैः अन्येन च सहोक्तो त्यदादिरेव एकः शिष्यते । स च चैत्रश्च तो, स च यश्च यौ, अहं च स च त्वं चन्वयम् ॥ १२० ॥ भ्रातृ-पुत्राः स्वस्मृ-दुहितभिः ।३ । १ । १२१ । स्वस्रर्थेन सहोक्तौ भ्रात्रों, दुहित्रर्थेन च पुत्रार्थ __एकः शिष्यते । भ्राता च स्वसा च भ्रातरौ, पुत्रश्च दुहिता च-पुत्रौ ॥ १२१ ॥ Page #465 -------------------------------------------------------------------------- ________________ ४४२ j [ हैम-शब्दानुशासनस्य पिता मात्रा वा । ३ । १ । १२२ । मातृशब्देन सहोक्तौ पितृशब्द एको वा शिष्यते । पिता च माता च पितरौ मातापितरौ ॥ १२२ ॥ श्वशुरः श्वश्रूच्यां वा ।३।१।१२३ । श्वश्रूशब्देन सहोक्तौ श्वशुर एको वा शिष्यते । श्वशुरौ-श्वश्रश्वशुरौ ॥ १२३॥ वृद्धो यूना तन्मात्रभेदे ।३।१।१२४ । यूना सहोक्तो. वृद्धवाचि _एकः शिष्यते, तन्मात्रभेदे, न चेत् प्रकृतिभेदः अर्थभेदोः वा अन्यः स्यात् । गार्ग्यश्व गाायणश्व-गाग्यौं । Page #466 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । वृद्ध इति किम् ? गर्ग-गाायणौ । यूनेति किम् ? गार्य-गौं । तन्मात्रभेद इति किम् ? गार्ग्य-वात्स्यायनौ ॥ १२४ ॥ स्त्री पुंवच्च । ३ । १ । ११५ । वृद्धस्त्रीवाची यूना सहोक्तौ एकः शिष्यते, पुल्लिङ्गश्चायं, तन्मात्रमेदे। गार्गी च गाायणश्च-गाग्यौं, गार्गी च गाायणौ च= ___ गर्गान् ॥ १२५ ॥ पुरुषः स्त्रिया । ३ । १ । १२६ । पुरुषशब्दः प्राणिनि पुंसि रूढः स्त्रीवाचिना सहोक्तौ Page #467 -------------------------------------------------------------------------- ________________ - - ४४४) [ हैम-शब्दानुशासनस्य पुरुषः एकः शिष्यते, ___स्त्री-पुरुषमात्रभेदश्चेत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ । पुरुष इति किम् ? तीरं नद-नदीपतेः । तन्मात्रभेद इत्येव ? स्त्री-पुंसौ ॥ १२६ ॥ ग्राम्या-शिशु-हि शफसधे स्त्री प्रायः । ३ । १ । १२७ । ग्राम्या अशिशवो ये द्विशफा=द्विखुरा अर्थात् पशवः, एतेषां सङ्घ स्त्री-पुरुषसहोक्तौ प्रायः स्त्रीवाच्ची एकः शिष्यते, स्त्री-पुरुषमात्रभेदश्चेत् । गावश्च (स्त्रियः), गावश्च (नराः),= इमा गावः । Page #468 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः । [ ४४५ ग्राम्येति किम् ? रुरवश्चमे रूरवश्चमा इमे रुरवः । अ-शिशु इति किम् ? ____बकर्यश्च वर्कराश्च=बर्कराः । द्वि-शफ इति किम् ? गर्दभाश्च गर्दभ्यश्च गर्दभाः । सङ्घ इति किम् ? गोश्वायं गोश्चेयं-इमौ गावौ । प्राय इति किम् ? ___उष्ट्राश्च उष्ट्रयश्च =उष्ट्राः ॥ १२७ ॥ क्लीबमन्येनैकं च वा ।३।१।१२८ । क्लीवनपुंसकं अन्येनाऽक्लीवेन सहोक्तौ एकः शिष्यते, क्लीवा-क्लीवमात्रभेदे, तच्च शिष्यमाणं एकं एकार्थं च वा स्यात् । Page #469 -------------------------------------------------------------------------- ________________ ४४६ । [ हैम-शब्दानुशासनस्थ शुक्लं च शुक्लश्च शुक्लं-शुक्ले वा। शुक्लं च शुक्लश्च शुक्लाश्च =शुक्लं-शुक्लानि वा । अन्येनेति किम् ? शुक्लं च शुक्लं च-शुक्ले । . तन्मात्रभेद इत्येव ? ____ हिम-हिमान्यौ ॥ १२८॥ पुष्यार्थाद् भे पुनर्वसुः ।३।१।१२९। पुण्यार्थान्नक्षत्रवृत्तेः परो नक्षत्रवृत्तिः पुनर्वसुः सहोक्ती द्वयर्थः सन् एकार्थः स्यात् । उदितौ पुष्यपुनर्वसू , उदितौ तिष्यपुनर्वसू । पुष्यार्थादिति किम् ? आ पुनर्वसवः । Page #470 -------------------------------------------------------------------------- ________________ sarva - लघुवृत्ति: ] पुनर्वसुरिति किम ! पुष्यमद्याः । भ इति किम् ? तिष्यपुनर्वसवो बालाः ॥ १२९ ॥ विरोधिनाम् अ-द्रव्याणां नवा इन्द्रः स्वैः । ३ । १ । १३० । द्रव्यं = गुणाद्याश्रयः, विरोधिवाचिनां तदाश्रयवृत्तीनां द्वन्द्वो एकार्थः स्यात् । स्वै= स्वजातीयैरेवाऽऽरब्धश्चेत् । सुखदुःखम् - सुखदुःखे । लाभालाभम् - लाभालाभौ । विरोधिनामिति किम् ? काम-क्रोधौ । अ - द्रव्याणामिति किम् ? शीतोष्णे जले | स्वैरिति किम् ? [ ४४७ बुद्धि - सुख - दुःखानि ॥ १३० ॥ Page #471 -------------------------------------------------------------------------- ________________ - - स्वैश्चेत् । १४८] [ हैम-शब्दानुशासनस्य अश्ववडव-पूर्वापरा-ऽधरोत्तराः ।३।१ । १३१ । एते त्रयोऽपि द्वन्द्वा एकार्था वा स्युः अश्ववडवं-अश्ववडवौ । पूर्वापरम्-पूर्वापरे । अधरोत्तरं-अधरोत्तरे ॥ १३१ ॥ पशु-व्यञ्जनानाम् । ३ । १ । १३२ । पशूनां व्यञ्जनानां च स्वैर्द्वन्द्व एकार्थों वा स्यात् । गोमहिषम् -गोमहिषौ । दधिघृतम्-दधिघृते ॥ १३२ ॥ तरु-तृण-धान्य-मृग-पक्षिणां बहुत्वे । ३ । १ । १३३ । एतद्वाचिनां बह्वर्थानां प्रत्येकं स्वैर्द्वन्द्व एकार्थों वा स्यात् । Page #472 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] - - प्लक्षन्यग्रोधम्-प्लक्षन्यग्रोधाः । कुशकाशम्-कुशकाशाः । तिलमाषम्-तिलमाषाः । ऋश्यणम्-ऋश्येणाः । हंसचक्रवाकम्-हंसचक्रवाकाः ॥१३३॥ सेनाङ्ग-क्षुद्रजन्तूनाम् ॥३।१।१३४॥ सेनाङ्गानां क्षुद्रजन्तूनां च बह्वर्थानां स्वैर्द्वन्द्व एकार्थों नित्यं स्यात् । अश्वरथम् , यूकालिक्षम् ।। १३४॥ फलस्य जातौ । ३ । १ । १३५ । फलवाचिनां बह्वर्थानां जातो स्वैर्द्वन्द्व एकार्थों नित्यं स्यात् । Page #473 -------------------------------------------------------------------------- ________________ ४५०] [ हैम-शब्दानुशासनस्थ वदरामलकम् । जाताविति किम् ? एतानि बदरामलकानि सन्ति ॥१३५॥ अ-प्राणि-पश्वादेः । ३ । १ । १३६ । प्राणिभ्यः 'पश्वादि सूत्रोक्तेभ्यश्च येऽन्यद्रव्यवाचिनः तेषां जात्यर्थानां स्वैर्द्वन्द्व ___एकार्थः स्यात् । आराशस्त्रि । जातावित्येव ? सह्यविन्ध्यौ । प्राण्यङ्गवजनं किम् ? ब्राह्मण-क्षत्रिय-विट्-शूद्राः ब्राह्मण-क्षत्रिय-विट-शूद्रम् । गो-महिषौ- गोमहिषम् । प्लक्ष-न्यग्रोधौ-प्लक्ष-न्यग्रोधम् । Page #474 -------------------------------------------------------------------------- ________________ [१५१ स्वोपक्ष-लघुवृत्तिः ] अश्व-रथौ-अश्व-रथम् । बदराऽऽमलके-बदराऽऽमलकम् ॥१३६।। प्राणि-तूर्याङ्गाणाम् । ३ । १ । १३७ । प्राणि-तूर्ययोरङ्गार्थानां स्वैर्द्वन्द्व एकार्थः स्यात् । कर्ण-नासिकम्मार्दङ्गिक-पाणविकम् । स्वैरित्येव ? पाणि-गृध्रौ ॥१३७॥ चरणस्य स्येणोऽद्यतन्यामनुवादे ।३।१ । १३८ । चरणा-कठादयः, तद्वाचिनां ___ अद्यतन्यां यौ स्थेणी तयोः कर्तृत्वेन सम्बन्धिनां __ स्वैर्द्वन्द्वः अनुवाद विषये एकार्थः स्यात् । Page #475 -------------------------------------------------------------------------- ________________ ४१२] [हैम-शब्दानुशासनस प्रत्यष्ठात् कठ-कालापम् , - उदगात् कठ-कौथुभम् । .: अनुवाद इति किम् ? उदगुः कठकालापाः । अप्रसिद्धं कथयन्ति ॥ १३८ । अ-क्लीबेऽध्वर्युक्रतोः । ३।१ । १३९ । अध्वर्युः यजुर्वेदः तद्विहितक्रतुवाचिर्ना स्वैर्द्वन्द्व १ एकार्थः स्यात् , न चेत् । ... एते क्लीववृत्तयः । - अश्विमेघम् । अ-क्लीब इति किम् ? गवामयनादित्यानामयने । अध्वर्यु इति किम् ? इषुवज्रौ । क्रतोरिति किम् ? दर्शपौर्णमासौ ॥ १३९ ॥ Page #476 -------------------------------------------------------------------------- ________________ स्वोपश-लघुवृत्ति: ] निकटपाठस्य । ३ । १ । १४० । निकटः पाठो येषामध्येतृणां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । [ ४५३ पदकक्रमकम् ॥ १४० ॥ नित्य - वैरस्य । ३ । १ । १४१ ।. नित्यं = जातिनिबद्धं वैरं येषां तेषां स्वैर्द्वन्द्व एकार्थः स्यात् । अहि-नकुलम् | नित्यवैरस्येति किम् ? देवासुराः– देवासुरम् ।। १४१ ॥ नदी- देश - पुरां वि--लिङ्गानाम् । ३ । १ । १४२ । Page #477 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासन एषां विविधलिङ्गानां एकार्थः स्यात् । गङ्गाशोणम् , कुरु-कुरुक्षेत्रं, ___ मथुरा-पाटलिपुत्रम् । वि-लिङ्गानामिति किम् ? गङ्गायमुने ॥ १४२ ॥ पाव्यशूद्रस्य । ३। १ । १४३ । पात्राह-शूद्रवाचिनां स्वैर्द्वन्द्व एकार्थः स्यात् । तक्षायस्कारम् । पाव्येति किम् ? जनङ्गम-बुकसाः ॥ १४३ ।। गवाश्वादिः । ३ । १ । १४४ । अयं द्वन्द्व एकार्थः स्यात् । । गवाश्वम् , गवाविकम् ॥ १४४ ॥ Page #478 -------------------------------------------------------------------------- ________________ - - स्वोपन-लघुवृत्तिः ] [४५५ न दधिपयआदिः । ३। १ । १४५ । दधिपय आयो द्वन्द्व __ एकार्थो न स्यात् । दधि-पयसी, सप्पि-मधुनी ॥ १४५ ॥ संख्याने ।३। १ । १४६ । वर्तिपदार्थानां गणने गम्ये द्वन्द्व एकार्थों न स्यात् । दश गोमहिषाः, बहवः पाणिपादाः ॥१४३॥ वाऽन्तिके । ३। १ । १४७ । वर्तिपदार्थानां संख्यानस्य समीपे गम्ये द्वन्द्व एकार्थों वा स्यात् । Page #479 -------------------------------------------------------------------------- ________________ ४५६ ] | हम - शब्दानुशासनस्य उपदर्श गोमहिषम् - उपदशा गोमहिषाः || १४७ ॥ पूर्वनिपात प्रकरणम् प्रथमोक्तं प्राक् | ३ | १ | १४८ | अत्र समासप्रकरणे प्रथमान्तेन यनिर्दिष्टं तत् प्राक् स्यात् । आसन्नदशाः, सप्तगङ्गम् ॥ १४८ ॥ राजदन्ताऽऽदिषु । ३ । १ । १४९ | एतेषु समासेषु अ - प्राप्त - प्रातिपातं प्राक् स्यात् । राजदन्तः, लिप्तवासितम् ॥ १४९ ॥ विशेषण - सव्र्वादि-संख्यं बहुव्रीहौ । ३ । १ । १५० । Page #480 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः। [४५७ विशेषणं सर्वादि संख्यावाचि च बहुव्रीही प्राक् स्यात् । चित्रगुः सर्वशुक्लः, द्विकृष्णः ॥१५० ॥ क्ताः ।३।१ । १५१ । तान्तं सर्व वहुव्रीहौ प्राक् स्यात् । कृतकटः ॥ १५१॥ जाति-काल-सुखादेर्नवा ।३।१।१५२ । जातेः कालात सुखादिभ्यश्च बहुव्रीही क्तान्तं वा प्राक् स्यात् । शाङ्गरजग्धी-जग्धशाङ्गरा । मासजाता-जातमासा । सुखजाता, जातसुखा । दुःखहीना, हीनदुःखा ।। १५२ ॥ Page #481 -------------------------------------------------------------------------- ________________ ४५८ ] [ हैम-शब्दानुशासनस्वे आहिताग्न्यादिषु ।३।१ । १५३ । एषु बहुव्रीहिषु क्तान्तं वा प्राक् स्यात् । आहिताग्निः, अग्न्याहितः । जातदन्तः, दन्तजातः ॥१५३ ॥ प्रहरणात् । ३ । १ । १५४ । प्रहरणार्थात् तान्तं बहुव्रीही वा प्राक् स्यात् । उद्यतासिः, अस्युद्यतः ॥ १५४ ॥ न सप्तमीन्द्वादिभ्यश्च ।।१।९५५/ इन्द्वादेः प्रहरणार्थाच्च सप्तम्यन्तं बहुव्रीहौ प्राक् न स्यात् । Page #482 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] ४५९ इन्दुमौलिः, पद्मनाभः, ___ असिपाणिः ॥ १५ ॥ गड्वादियः । ३ । १ । १५६ । गड्वादिभ्यो बहुव्रीही सप्तम्यन्तं प्राक् वा स्यात् कण्ठेगडः-गडकण्ठः । मध्येगुरु:-गुरुमध्यः ॥ १५६ ॥ प्रियः । ३। १ । १५७ । अयं बहुव्रीही प्राक वा स्यात् । प्रियगुडः-गुडप्रियः ।। १५७॥ कडारादयः कर्मधारये ।३।१।१५८। एते कर्मधारये प्राक वा स्युः । Page #483 -------------------------------------------------------------------------- ________________ . ४०] [ हैम-शब्दानुशासनस्थ कडारजैमिनिः-जैमिनिकडारः। ___ काणद्रोणः-द्रोणकाणः ॥ १५८ ॥ धर्मार्थादिषु द्वन्द्वे ।३। १ । १५९ । एषु द्वन्द्वेषु अप्राप्तप्राक्त्वं वा प्राक् स्यात् । धर्माऽयौ, अर्थ-धम्मो, ___ शब्दार्थों, अर्थ-शब्दौ ॥ १५९ ॥ लवक्षराऽ-सखीदुत्-स्वराद् यद्दपस्वराय॑मेकम् । ३ । १ । १६० । लध्वक्षरं सखिवजेंदुदन्तं _स्वराधकारान्तं अल्पस्वरं . पूज्यवाचि चक द्वन्द्वे प्राक् स्यात् । Page #484 -------------------------------------------------------------------------- ________________ PAR T - -- - --- - - - स्वीपक्ष-लघुवृत्तिः । शर-शीर्षम् , अग्नी-पोमो, वायु-तोयम् । अ-सखीति किम् । सुत-सखायौ, अस्त्र-शस्त्रम् । प्लक्ष-न्यग्रोधी, श्रद्धामेधे । लबादि इति किम् ? ___ कुक्कुटमयूरो, मयूरकुक्कुटौ । एकमिति किम् ? शङ्ख-दुन्दुभि-वीणाः । द्वन्द्व इत्येव ? विस्पष्टपटुः ॥ १६० ॥ मास-वर्ण-व्रात्रऽनुपूर्वम् ।३।१।१६१) एतद् वाचि द्वन्द्वेऽनुपूर्व प्राक् स्यात् । फाल्गुन-चेत्री, ब्राह्मण-क्षत्रियौ. ब्राह्मण-क्षत्रिय-वैश्याः, बलदेव-वासुदेवौ ॥ १६१ ॥ भ-ऋतु-तुट्यस्वरम् । ३। १ । १६५ । Page #485 -------------------------------------------------------------------------- ________________ ४६२ ] नक्षत्रर्तुवाचि तुल्यस्वरं [ हैम-शब्दानुशासनस्य द्वन्द्वेऽनुपूर्वं प्राक् स्यात् । अश्विनी - भरणी कृत्तिकाः, हेमन्त - शिशिर - वसन्ताः, तुल्यस्वर इति किम् ? आर्द्रा - मृगशिरसी, ग्रीष्म - वसन्ता ॥ १६२ ॥ संख्या समासे । समासमात्रे संख्यावाचि । ३ । १ । १६३ । अनुपूर्वं प्राक् स्यात् । द्वित्राः द्विशती, एकादशः || १६३ ॥ इत्याचार्य श्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासन लघुवृत्तौ तृतीयस्याध्यायस्य प्रथमः पादः समाप्तः - Page #486 -------------------------------------------------------------------------- ________________ 100000000 7000000 000000000000 ॥ श्री वर्धमानस्वामिने नमः ॥ अथ समासाश्रय कार्य - प्रकरणम् तृतीयाध्यायस्य द्वितीयः पादः 00000000 एषां 000 परस्परा - न्योऽन्येतरेतरस्याम् स्यादेव - पुंसि । ३ । १ । अ - पुंवृत्तीनां स्यादेः आम् वा स्याद् । 1000 परस्परां - परस्परं; gereooooo ००० इमे सख्यौ कुले वा । अन्योऽन्यां - अन्योऽन्यं, इतरेतरां - इतरेतरं, भोजयतः Page #487 -------------------------------------------------------------------------- ________________ ४६४ ] आभिः सखीभिः- कुलैर्वा परस्परां - परस्परेण, अन्योऽन्यां - अन्योऽन्येन, हैम-शब्दानुशासनस्य अ- पुंसीति किम् ? इमे नराः परस्परं भोजयन्नि ॥ १ १ ॥ अम् अव्ययीभावस्याऽतो ऽपञ्चम्याः । ३ । २ । २ । अदन्तस्याऽम्ययीभावस्य त्यादेरम् स्यात्, उपकुम्मं इतरेतरां - इतरेतरेण, भोज्यते । अस्ति न तु पञ्चम्याः । उपकुम्मं देहि । अव्ययीभावस्येति किम् ? प्रियोपकुम्भोऽयम् । Page #488 -------------------------------------------------------------------------- ________________ स्त्रोपा-लघुवृत्तिः । अत इति किम् ? __अधिस्त्रि । अ-पञ्चम्या इति किम् ? उपकुम्भात् ॥ २॥ वा तृतीयायाः । ३ । २ । ३ । अदन्तस्थाऽव्ययीभावस्य तृतीयाया अम् वा स्यात् । कि नः उपकुम्भम् किं नः उपकुम्भेन । अव्ययीभावस्येति किम् ? प्रियोपकुम्भेन ॥३॥ सप्तम्या वा ।३।२। ४ । अदन्तस्याऽव्ययीभावस्य सप्तम्या ___ अम् वा स्यात् । उपकुम्भम्-उपकुम्भे निधेहि । Page #489 -------------------------------------------------------------------------- ________________ ४६६ ] सप्तम्या [ हैम शब्दानुशासनस्य अव्ययीभावस्येत्येव ? प्रयोकुम्भेन ॥ ४ ॥ ऋद्ध नदी वंश्यस्य । ३ । २ । ५ । एतदन्तस्याऽव्ययीभावस्य अदन्तस्य अम नित्यं स्यात् । सुमगधम्, उन्मत्तगङ्गम्, एकविंशति - भारद्वाजं वसति ॥ ५ ॥ अन तो लुप् । ३ । २ । ६ । अदन्तवर्जस्याऽव्ययीभावस्य स्यादेर्लुप स्यात् । उपवधु, उपकर्तृ । अनत इति किम् ? उपकुम्भात् । अव्ययीभावस्येत्येत्र १ प्रियोपधुः || ६ || अव्ययस्य । ३ । २ । ७ । Page #490 -------------------------------------------------------------------------- ________________ स्वोपन-लघुवृत्तिः ] - m arrier - - - - अव्ययस्य स्यादेर्लुप् स्यात् । स्वः, प्रातः । अव्ययस्येति किम् ? अत्युच्चैसः ॥ ७ ॥ _ऐकायें । ३।२।८। ऐकायं=ऐकपा तन्निमित्तस्य स्यादेलूप् स्यात् । चित्रगुः, पुत्रीयति, औपगवः । अत एव लुविधानाद् " नाम नाम्न" त्युक्तावपि स्याद्यन्तानां समासः स्यात् । ऐकार्य इति किम् ? चित्रा गावो यस्ये त्यादिवाक्ये मा भूत् ॥८॥ न नाम्येकरवरात् खित्युत्तरपदेऽमः ।३।२।९। Page #491 -------------------------------------------------------------------------- ________________ ४६८ । [ हैम-शब्दानुशासनस्य समासारम्भकं अन्त्यं पदं - उत्तरपदं, तस्मिन् खित्प्रत्ययान्ते उत्तरपदे परे नाम्यन्तादेकस्वरात् पूर्वपदात् परस्य आमो लुब् न स्यात् । स्त्रियंमन्यः, नावंमन्यः । नामीति किम् ? क्ष्मंमन्यः । एकस्वरादिति किम् ? श्रीमानी ॥ ९ ॥ अ - सत्वे ङसेः । ३ । २ । १० । अ - सत्वे विहितस्य इसे: उत्तरपदे परे लुब् न स्यात् । स्तोकान्मुक्तः । अ- सच इति किम् ? स्तोकभयम् । उत्तरपद इत्येव ? निःस्तोकः ॥ १० ॥ ब्राह्मणाच्छंसी । ३ । २ । ११ । Page #492 -------------------------------------------------------------------------- ________________ - स्वोपक्ष-लघुवृत्तिः । अत्र समासे ङसेलबभावो निपात्यते । ब्राह्मणाच्छंसिनौ । निपातनाद् ऋत्विग-विशेषाद् अन्यत्र लुबेव । ब्राह्मणशंसिनी स्त्री ॥११॥ ओजो-ऽञ्जः-सहो-ऽम्भस्तमस्-तपसःटः।३।२।१२। एभ्यः परस्य टावचनस्य उत्तरपदे परे लुब् न स्यात् । ओजसाकृतम-अअसाकृतम, सहसाकृतम्-अम्भसाकृतम् , तमसाकृतम्-तपसाकृतम् , ट इति किम् ? ओजोभावः ॥ १२ ॥ पुम्-जनुषोऽनुजान्धे । ३ । २ । १३ । Page #493 -------------------------------------------------------------------------- ________________ soj [ हैम-शब्दानुशासनस्ये पुम्-जनुल् परस्य टो यथासंख्यं अनुजे. ऽन्धे चोत्तरपदे लुन् न स्यात, पुंसाऽनुजः, जनुषाऽन्धः । __ट इत्येव ? पुमनुजा ॥ १३ ॥ आत्मनः पूरणे । ३।२ । १४ । अस्मात् परस्य टः पूरणप्रत्ययान्ते उत्तरपदे लुब् न स्यात् । आत्मनाद्वितीयः, आत्मनापष्ठः ॥ १४ ॥ मनसश्चाऽऽज्ञायिनि ।३।। १५ । मनस आत्मनश्च परस्य ट आज्ञायिन्युत्तरपदे लुब् न स्यात् । मनसाऽऽज्ञायी, आत्मनाऽऽज्ञायी ॥१५॥ नाम्नि ।३।२।१६।। Page #494 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्ति: ] मनसः परस्य टः संज्ञाविषये उत्तरपदे परे लुब् न स्यात् । मनसादेवी | नाम्नीति किम ? मनोदत्ता कन्या ॥ १६ ॥ परा - SSत्मभ्यां ङे: । ३ । २ । १७ । आभ्यां परस्य डेवचनस्य उत्तपदे परे नाम्नि लुब् न स्यात् । परस्मैपदम् आत्मनेपदम् । नाम्नीत्येव ? परहितम् ॥ १७ ॥ अद्-व्यञ्जनात् सप्तम्या बहुलम् । ३ । २ । १८ । अदन्ताद् [ व्यञ्जनान्ताच्च परस्याः सप्तम्या Page #495 -------------------------------------------------------------------------- ________________ ४७२ । बहुलं नाम्नि लुब् न स्यात् । अरण्येतिलकाः, युधिष्ठिरः । अद् - व्यञ्जनादिति किम् ? भूमिपाशः । नाम्नीत्येव ? तीर्थकाकः ॥ १८ ॥ प्राक् कारस्य व्यञ्जने । ३ । २ । १९ । राजलभ्यो रक्षानिर्वेशः =कारः । प्राचां देशे यः कारः तस्य संज्ञायां गम्यमानायां अद्-व्यञ्जनात् परस्याः सप्तम्या [ हैम-शब्दानुशासनस्य व्यञ्जनादौ उत्तरपदे लुब् न स्यात् । मुकुटेकार्षापणः, समिधिमापकः । प्राक् इति किम् ? यूथपशुः । उदीचामयं न प्राचां । Page #496 -------------------------------------------------------------------------- ________________ स्वीपश-लघुवृत्तिः ] कार इति किम् ? ___अभ्यर्हितपशुः । व्यअन इति किम् ? अविकटोरणः ॥ १९ ॥ तत्पुरुषे कृति ।३।२ । २० । अद्-व्यञ्जनात् परस्याः सप्तम्या: कृदन्ते उत्तरपदे तत्पुरुषे लुब् न स्यात् । स्तम्बेरमः, भस्मनिहुतम् । तत्पुरुष इति किम् ? धन्वकारकः । अद्-व्यअनादित्येव ? कुरुचरः ॥ २० ॥ मध्यान्ताद् गुरौ । ३ । २। २१ । आभ्यां परस्याः सप्तम्या Page #497 -------------------------------------------------------------------------- ________________ ४७४ ] गुरौ उत्तरपदे लुब् न स्यात् । अ -- मूर्द्ध - मस्तकात् मूर्द्ध-मस्तकवत् स्वाङ्गवाचिनः सप्तम्याः [ हैम-शब्दानुशासनस्ये मध्येगुरुः, अन्तेगुरुः ॥ २१ ॥ स्वाङ्गाद- कामे । ३ । २ । २३ । कण्ठे कालः अद्-व्यञ्जनात् परस्याः कामवर्जे उत्तरपदे लुब् न स्यात् । अ - मूर्द्धमस्तकादिति किम् ? मूर्द्धशिखः, मस्तकशिखः । अ - काम इति किम् ? मुखकामः ।। २२ ॥ बन्धे घञि नवा । ३ । २ । २३ । Page #498 -------------------------------------------------------------------------- ________________ स्वीपक्ष-लघुवृत्तिः ] बन्धे धजन्ते उत्तरपदे अद्-व्यञ्जनात् परस्याः सप्तम्या लुब् वा न स्यात् । हस्तबन्धः-हस्तेबन्धः, चक्रेबन्धः-चक्रवन्धः । घमि इति किम् ? अजन्ते, - हस्तबन्धः ॥२३॥ कालात् तन-तर-तम-काले ।३।२।२४। अद्-व्यअनान्तात् कालवाचिनः परस्याः सप्तम्याः तनादिप्रत्ययेषु काले चोत्तरपदे वा लुब् न स्यात् । पूर्वाहणेतनः-पूर्वाह्नतनः । पूर्वाणेतराम्-पूर्वाहणेतराम् । Page #499 -------------------------------------------------------------------------- ________________ ४७६ ) [ हैम-शब्दानुशासनस्य पूर्वाहणेतमाम-पूर्वाह्नतमाम् । पूर्वाहणेकाले-पूर्वाह्नकाले । कालादिति किम् ? शुक्लतरे, शुक्लतमे । अद्-व्यञ्जनादित्येव ? रात्रितरायाम् ॥ २४ ॥ शय-वासि-वासेष्व--कालात् ।३।२। २५। अ-कालवाचिनः अद्-व्यञ्जनात् परस्याः सप्तम्या: एफुत्तरपदेषु लुब् वा न स्यात् । बिलेशयः-बिलशयः । वनेवासी-वनवासी । ग्रामेवासः-ग्रामवासः । अ-कालादिति किम् ? पूर्वाणशयः ॥ २५ ॥ Page #500 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः । वर्ष-क्षर-वराऽप्-सरः-शरो-रस् मनसो जे ।३।३।२६ । एभ्यः परस्याः सप्तम्याः जे उत्तरपदे लुब् वा न स्यात् । वर्षेजः-वर्षजः । क्षरेज:-क्षरजः । वरेजः-वरजः । अप्सुजम-अब्जम् । सरसिजम्-सरोजम् । शरेजम-शरजम् । उरसिज:-उरोजः । मनसिजः-मनोजः ॥ २६ ॥ द्यु--प्रावृट् वर्षा-शरत्-कालात् ।३ । २ । २७। एभ्य परस्याः सप्तम्या: Page #501 -------------------------------------------------------------------------- ________________ ४७८ 1 । हैम-शब्दानुशासनस्य ये उत्तरपदे लुव् न स्यात् , दिविजः, प्रावृषिजः, वर्षासुजः, शरदिजः कालेजः ॥ २७॥ अपो य-योनि-मति-चरे । ३।२।२८। अपः परस्याः सप्तम्याः ये प्रत्यये योन्यादौ च उत्तरपदे लुब् न स्यात् अप्सव्यः, अप्सुयोनिः, अप्सुमतिः, अप्सुचरः ॥ २८ ॥ नेन्--सिद्ध-स्थे ।३।२ । २९ । इन्प्रत्ययान्ते सिद्धस्थयोश्चोत्तरपदयोः न लुब् न स्यात्, भवत्येवेत्यर्थः । Page #502 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] [४७० स्थण्डिलवर्ती, साङ्काश्यसिद्धः समस्थः ॥ २९ ॥ षष्ठयाः क्षेपे । ३।२।३०। उत्तरपदे परे क्षेपे गम्ये षष्ठ्याः लुब् न स्यात् । चौरस्यकुलम् ॥ ३० ॥ पुत्रे वा । ३ । २।३१। पुत्रे उत्तरपदे क्षेपे षष्ठ्याः लुब् वा न स्यात् । दास्याःपुत्रः-दासीपुत्रः ॥ ३१ ॥ पश्यत्-वाग्-दिशो हर-युक्ति दण्डे ।३।२।३२। एभ्यः परस्याः षष्ठ्याः यथासंख्यं हरादौ उत्तरपदे Page #503 -------------------------------------------------------------------------- ________________ ४८.] [हैम-शब्दानुशासनस्य - - लुब् न स्यात् । पश्यतोहरः, वाचोयुक्तिः, दिशोदण्डः ॥ ३२॥ अदसोऽकजा-यन-णोः । ३।२।३३। अदसः परस्याः षष्ठयाः अकविषये उत्तरपदे आयनणि च परे लुब् न स्यात् । आमुष्यपुत्रिका, आमुष्यायणः ॥ ३३ ॥ देवानांप्रियः। ३ । २ । ३४ । अत्र षष्ठयाः लुब न स्यात् । देवानांप्रियः ॥ ३४ ॥ शेष-पुच्छ-लागूलेषु नाम्नि शुनः । ३।। ३५॥ Page #504 -------------------------------------------------------------------------- ________________ योप-लघुवृत्ति: [१८१ शुनः परस्याः षष्ठया: शेपादौ उत्तरपदे संज्ञायां लुव न स्यात् । शुनाशेपः, शुनःपुच्छः, शुनोलङगूलकः ॥ ३५ ॥ वाचस्पति-वास्तोष्यति-दिवस्पतिदिवोदासम् । ३ । २ । ३६ । एते समासाः षष्ठयलुपि निपात्यन्ते नाम्नि । वाचस्पतिः, वास्तोष्पतिः, दिवस्पतिः, दिवोदासः ॥ ३६॥ Page #505 -------------------------------------------------------------------------- ________________ ४८२ ] [ हैम-शब्दानुशासनस्य ऋतां विद्या-योनिसम्बन्धे ।३।२३७ ऋदन्तानां विद्यया योन्या वा कृते सम्बन्धे हेतौ सति प्रवृत्तानां षष्ठया: . तत्रैव हेतौ सति प्रवृत्ते उत्तरपदे लब् न स्यात् । होतुःपुत्रः, पितुःपुत्र., पितुरन्तेवासी। ऋतामिति किम् ? आचार्यपुत्रः । विद्या-योनिसम्बन्ध इति किम् ? भर्तृगृहम् ॥ ३७॥ स्वस्मृ-पत्योर्वा । ३।५ । ३८ । विद्या-योनिसम्बन्धनिमित्तानां ऋदन्तानां Page #506 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] षष्ठ्याः स्वसृ - पत्योः उत्तरपदयोः योनिसम्बन्धनिमित्तयोः लुब् वा न स्यात् । होतुःस्वसा - होतृस्वसा । स्वसुः पतिः - स्वसृपतिः | विद्या - योनिसम्बन्ध इत्येव ? भर्तृस्वसा होतृपतिः ॥ ३८ ॥ , आ द्वन्द्वे । ३ । २ । ३९ । विद्या - योनिसम्बधनिमित्तानां ऋदन्तानां यो द्वन्द्वः तस्मिन् सत्युत्तरपदे पूर्वपदस्यात् स्यात् । होतापोतारौ मातापिरौ । [ ४८३ ऋतामित्येव ? गुरु-शिष्यो । विद्या - योनिसम्बन्ध इत्येव कर्तृ - कारयितारौ ।। ३९ ॥ पुत्रे । ३ । २ । ४० । Page #507 -------------------------------------------------------------------------- ________________ ४८४ ] पुत्रे उत्तरपदे विद्या- योनिसम्बन्धानां ऋदन्तानां द्वन्द्वे आः स्यात् । मातापुत्रौ होतापुत्रौ ॥ ४० ॥ वेदसहश्रुताऽ-- वायुदेवतानाम् । ३ । २ । ४१ । एषां द्वन्द्वे पूर्वपदस्य: आः स्यात् । हैम-शब्दानुशासनस्य 1 उत्तरपदे इन्द्रासोमौ । वेदेति किम् ? ब्रह्मप्रजापती । सहेति किम् ? विष्णुशक्रौ । श्रुति किम् ? चन्द्रसूर्यो । वायुवर्जनं किम् ? वाय्वशी । देवतानामिति किम् ? ग्रुप - चपालौ ॥ ४१ ॥ Page #508 -------------------------------------------------------------------------- ________________ पक्ष-लघुबत्तिः ] ईः षोम-वरुणेऽग्नेः ।३।२।४२। वेदसहश्रुताऽवायुदेवतानां द्वन्द्वे पोमे वरुणे चोत्तरपदे अग्नेः ई: स्यात् । षोमेति निर्देशाद् ईयोगे षत्वं च । अग्नीषोमो, अग्नीवरुणौ । देवताद्वन्द्व इत्येव ? अग्निसोमो बटू ॥ ४२ ॥ इवृद्धिमत्य-विष्णौ ।३।२।४३ । विष्णुवर्जे वृद्धिमति उत्तरपदे देवताद्वन्द्वे अग्नेः इ: स्यात् । आग्निवारुणीमनड्वाहीमालभेत । Page #509 -------------------------------------------------------------------------- ________________ ४८६ ) [ हैम-शब्दानुशासनस्य वृद्धिमतीति किम् ? __ अग्नीवरुणौ । अ-विष्णाविति किम् ? ___आनावैष्णवं चकै निर्वपेत् ॥ ४३ ।। दिवो द्यावा । ३ । २ । ४४ । देवताद्वन्द्वे दिवः उत्तरपद द्यावा इति स्यात् । द्यावाभूमी ॥४४॥ दिवस-दिवः पृथिव्यां वा ।३।२। ४५। देवताद्वन्द्र दिवः पृथिव्यां उत्तरपदे एतौ वा स्याताम् । दिवस्पृथिव्यौदिवःपृथिव्यौ द्यावापृथिव्यौ ॥ ४५ ॥ Page #510 -------------------------------------------------------------------------- ________________ - - पर-लघुवृत्तिः । उषासोषसः । ३।२। ४६ । देवताद्वन्द्वे उषसः उत्तरपदे उपासा स्यात् । उषासासूर्यम् ॥ ४६॥ मातरपितरं वा । ३ । २ । ४७ । मातृ-पित्रोः पूर्वोत्तरपदयोः द्वन्द्व ऋतः अरो वा निपात्यते । मातरपितरयोः-मातापित्रोः ॥ ४७ ॥ वर्चस्कादिष्ववस्करादयः श४८ एषु अर्थेषु एते कृतश-ष-साधुत्तरपदाः साधवः स्युः । अवस्करोऽन्नमलम् , अवकारोऽन्यः। Page #511 -------------------------------------------------------------------------- ________________ ४८८ [ हैम-शदानुशासनस्वैः अपस्करो स्थाङ्गम् , __ अपकरोऽन्यः ॥ ४८॥ परतः स्त्री पुंवत् स्न्येकार्थेऽनङ् ।।३। २ । ४९। परतो-विशेष्यवशात् स्त्रीलिङ्गः, स्त्रीवृत्तौ एकार्थे उत्तरपदे पुंवत् स्यात् , न तूङन्तः । दर्शनीयभार्यः । परत इति किम् ? द्रोणीभार्यः । स्त्रीति किम् ? खलपुदृष्टिः । स्त्र्येकार्थ इति किम् ? गृहिणीनेत्रः, कल्याणीमाता । अनू-डिति किम् ? ___ करभोरूभायः ॥ ४९ ॥ क्यङ्-मानि-पित्तद्धिते । ३ । २ । ५० । Page #512 -------------------------------------------------------------------------- ________________ - स्वोपन-लघुवृत्ति: t९ क्यङि मानिनि चोत्तरपदे पित्तद्धित्ते च परतः स्त्रीलिङ्गोऽनूङ् पुंवत् स्यात् । श्येतायते, दर्शनीयमानी । अयमस्याः , अजथ्यं यूथम् ॥५०॥ जातिश्च णि-तद्धितय-स्वरे ।३।। ५१। अन्या परतः स्त्री जातिश्च णौ प्रत्यये यादौ स्वरादौ च तद्धिते विषयभूते पुंवत् स्याद् अनूङ । - पटयति, एत्यः, भावत्कम् । जातिः दारयः, गार्गः । Page #513 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशासनस्य तद्धितेति किम् ? हस्तिनीयति, हस्तिन्यः ॥५१॥ एयेऽग्नायी । ३।। ५२ । एयप्रत्यये अनायी एव परतः स्त्री पुंवत् स्यात् । आग्नेयः । पूर्वेण सिद्धे नियमार्थमिदम् । __श्यनेयः ॥ ५२ ॥ नाऽप्-प्रियाऽऽदौ । ३ । २ । ५३ । अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे . प्रियादौ च परतः पुंवत् स्यात् । कल्याणीपञ्चमा रात्रयः, Page #514 -------------------------------------------------------------------------- ________________ स्वीपा-लघुवृत्तिः ] कल्याणीप्रियः । अप-प्रियादाविति किम् ? ___ कल्याणपञ्चमीकः पक्षः ॥ ५३॥ तद्धिताऽककोपान्त्यपूरण्याख्याः ।३। । ५४ । तद्धितस्याकप्रत्ययस्य च क उपान्त्यो यासां ताः पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री पुंवत् स्युः । मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः । तद्विताकेति किम् ? ___ पाकभार्यः ॥ ५४ ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे । ३ । २। ५५ । Page #515 -------------------------------------------------------------------------- ________________ ४९२ ] [ हैम-शब्दानुशासनस्य रक्त-विकाराभ्यामऽन्यार्थः स्वरवृद्धिहेतुः ___च तद्धितः तदन्तः परतः स्त्री पुवत् स्यात् । __ माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः । अ-रक्तविकार इति किम् ? ___ काषायबृहतिकः, लौहेयः ॥ ५५ ॥ स्वाङ्गाद् ङीर्जातिश्चाऽ-मानिनि ।३ । २। ५६ । स्वाङ्गाद् यो ङीः तदन्तो जातिवाची च Page #516 -------------------------------------------------------------------------- ________________ सोपा-लघुत्तिः ] परतः स्त्री पुंवत् न स्यात् , न तु मानिनि । दीर्घकेशीभार्यः, कठीभार्यः, . शूद्राभायः । स्वाङ्गादिति किम् ? पटुभार्यः । अ-मानिनीति किम् ? दीर्घकेशमानिनी ॥ ५६ ।। पुंवत् कर्मधारये । ३।२। ५७ । परतः स्त्री अनूङ् . कर्मधारये सति स्च्येकार्थे उत्तरपदे परे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ॥ ५७ ॥ Page #517 -------------------------------------------------------------------------- ________________ । हैम-शब्दानुशासनम रिति ।३।२। ५८। परतः स्त्री रिति प्रत्यये पुंवत् स्यात् । पटुजातीयाः, कठदेशीया ॥ ५८ ॥ त्व-ते गुणः । ३ । २ । ५९ । परतः स्त्री अनूङ् गुणवचनः त्व-तयोः प्रत्ययोः मुंवत् स्यात् । पटुत्वम् , पटुता । गुण इति किम् ? कठीत्वम् ॥ ५९॥ च्वौ क्वचित् । ३ । २।६० । परतः स्त्री अनूङ् चौ क्वचित् Page #518 -------------------------------------------------------------------------- ________________ . . - . स्थोपा-लघुवृत्तिः । पुंवत् स्यात् । महद्भूता कन्या । क्वचिदिति किम ? ___ गोमतीभूता ॥६॥ सर्वादयो-ऽस्यादौ ।३।२।६१ । सर्वादिः परतः स्त्री पुंवत् स्यात् , न तु स्यादौ । सर्वस्त्रियः, भवत्पुत्रः । अ-स्यादाविति किम् ? सर्वस्यै ॥ ६१॥ मृगक्षीराऽऽदिषु वा । ३।२। ६२ । एषु समासेषु परतः स्त्री ___ उत्तरपदे पुंवत् वा स्यात् । मृगक्षीरम्-मृगक्षीरम् । काकशावः-काकीशावः ॥ ६२ ॥ Page #519 -------------------------------------------------------------------------- ________________ ४९६ ] ऋदुदित् तर-तम-रूप-कल्पब्रुव - चेलट् - गोत्र - मत-- हते वा स्वश्च । ३ । २ । ६३ । ऋदुदित् परतः स्त्री ब्रुवादौ च पुंपच पचन्तितरा, [ हैम-शब्दानुशासनस्य त्र्येकार्थे उत्तरपदे श्रेयसितरा, तरादिषु प्रत्ययेषु वा स्यात् । पचत्तरा, पचन्तितमा, श्रेयस्तरा, पचत्तमा, हस्वान्तः पचन्तीतरा । श्रेयसीतरा । पचतीतमा । Page #520 -------------------------------------------------------------------------- ________________ स्वोपका-लघुवृत्तिः [४९७ - - - श्रेयसितमा, ___ श्रेयस्तमा, . श्रेयसीतमा । पचन्तिरूण, पचद्रूपा, - पचन्तीरूपा । विदुषिरूपा, विद्वद्रूपा, .. विदुषीरूपा । पचन्तिकल्पा, पचत्कल्पा, पचन्तीकल्पा । विदुषिकल्पा, विद्वत्कल्पा, विदुषीकल्पा । श्रेयसिकल्पा, श्रेयस्कल्पा, श्रेयसीकल्पा । Page #521 -------------------------------------------------------------------------- ________________ ४९८ ) [ हैम-शब्दानुशासनस्य पचन्तिब्रुवा, पचब्रुवा, पचन्तीब्रुवा । श्रेयसिब्रुवा, श्रेयोब्रुवा, श्रेयसीब्रुवा । पचन्तिचेली, पचच्चेली. पचन्तीचेली। श्रेयसिचेली, श्रेयश्चेली, श्रेयसीचेली । पचन्तिगोत्रा, पचद्गोत्रा, . पचन्तीगोत्रा । श्रेयसिगोत्रा, श्रेयोगोत्रा, श्रेयसीगोत्रा । Page #522 -------------------------------------------------------------------------- ________________ स्वोपा-लघुवृत्ति. ] पचन्तिमता, पचन्मता, पचन्तीमता । श्रेयसिमता, श्रेयोमता, श्रेयसीमता । पचन्तिहता, पचद्धता, पचन्तीहता। श्रेयसिहता, श्रेयोहता, श्रेयसीहता ॥६३॥ यः । ३।३।६४ । ड्यन्तायाः परतः स्त्रियाः _तरादिषु प्रत्ययेषु ब्रुवादिषु चोत्तरपदेषु एकार्थे हूम्वः स्यात् । Page #523 -------------------------------------------------------------------------- ________________ ५०.] [ हैम-शब्दानुशासनस्य गौरितरा, गौरितमा, नर्तकिरूपा, कुमारिकल्पा, ब्राह्मणिब्रुवा, गार्गिचेली, ब्राह्मणिगोत्रा, गार्गिमता, गौरिहता ॥ ६४ ॥ भोगवत्-गौरिमतो म्नि ।३।२। ६५। अनयोः ड्यन्तयोः संज्ञायां तरादिषु प्रत्ययेषु ब्रुवादौ चोतरपदे एकार्थे इस्त्रः स्यात् । भोगवतितरा, गौरिमतितमा, भोगवतिरूपा, गौरिमतिकल्पा, भोगवतिब्रुवा, गौरिमतिचेली, भोगवतिगोत्रा, Page #524 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: [५०५ गौरिमतिमता, भोगवतिहता। नाम्नीति किम् ? भोगवतितरा, भोगवत्तरा, भोगवतीतरा ॥६५॥ नवैक-स्वराणाम् ।३।२।६६। एकस्वरस्य ड्यन्तस्य तरादौ प्रत्यये ब्रुवादौ चोत्तरपदे स्न्येकार्थे वा हस्वः स्यात् । स्त्रितरा-स्त्रीतरा । ज्ञितरा-ज्ञातरा । ज्ञितमा-ज्ञीतमा । ज्ञिब्रुवा-ज्ञीब्रुवा । एकस्वराणामिति किम् ? कुटीतरा ॥६६॥ Page #525 -------------------------------------------------------------------------- ________________ ६०२ 1 ऊङः | ३ । २ । ६७ । ऊङन्तस्य तरादौ चोत्तरपदे स्त्र्येकार्थे | हैम-शब्दानुशासनस्यै वा ह्रस्वः स्यात् । ब्रह्मबन्धुतरा - ब्रह्मबन्धूतरा । कब्रुवा - कबुवा ॥ ६७ ॥ महतः कर - घास - विशिष्टे डा: । ३ । २ । ६८ । करादौ उत्तरपदे महतो डा वा स्यात् । महाकरः - महत्करः । महाघासः - महदूद्घासः । महाविशिष्टः- महद्द्द्विशिष्टः ||६८ || स्त्रियाम् । ३ । २ । ६९ । Page #526 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] स्त्रीवृत्तेर्महतः करादौ उत्तरपदे नित्यं डाः स्यात् । महाकरः, महाघासः, महाविशिष्टः ॥ ६९ ॥ जातीयै - कार्थे ऽच्वेः । ३ । २ । ७० । महतोऽच्व्यन्तस्य जातीयरि डाः स्यात् । ऐकार्थ्य चोत्तरपदे महाजातीयः, महावीरः । जातीयैकार्थ्य इति किम् ? अ - च्वेरिति किम् ? t ५०३ महत्तरः । महद्भूता कन्या ॥ ७० ॥ न पुंवन्निषेधे । ३ । २ । ७१ । Page #527 -------------------------------------------------------------------------- ________________ seg ] महतः पुंवन्निषेधविषये उत्तरपदे [ हैम- शब्दानुशासनस्यै डा न स्यात् । महतीप्रियः ॥ ७१ ॥ इच्य-स्वरे दीर्घ आच्च । ३ । २ । ७२ । इन्तेऽस्वरादौ उत्तरपदे पूर्वपदस्य दीर्घत्वं आत् च स्यात् । मुष्टीमुष्टि, मुष्टामुष्टि । अ - स्वर इति किम् ? अस्यसि ।। ७२ ।। हविष्यष्टन: कपाले । ३ । २ । ७३ । हविष्यर्थे कपाले उत्तरपदे अष्टनो दीर्घः स्यात् । अष्टाकपालं हविः । Page #528 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] हविषीति किम् ? अष्टकपालम् । कपाल इति किम् ? अष्टपात्रं हविः ॥ ७३ ॥ गवि युक्ते । ३ । २ । ७४ । युक्तेऽर्थे गव्युत्तरपदे अष्टनो दीर्घः स्यात् । अष्टागवं शकटम् । युक्त इति किम् ? नाम्नि । ३ । २ । ७५ । अष्टनः उत्तरपदे Lok अष्टगुश्चैत्रः ॥ ७४ ॥ संज्ञायां दीर्घः स्यात् । अष्टापदः कैलाशः । नाम्नीति किम् ? अष्टदंष्ट्रः ॥ ७५ ॥ Page #529 -------------------------------------------------------------------------- ________________ ५०६ । । हैम-शब्दानुशासनस्य कोटर-मिश्रक--सिधक--पुरगसारिकस्य वणे ।३।२।७६ । एषां कृत-णत्वे वने उत्तरपदे संज्ञायां दीर्घ स्यात् । कोटरावणम् , मिश्रकावणम् , सिधकावणम् , पुरगावणम् , __ सारिकावणम् ॥ ७६ ॥ अञ्जनादीनां गिरौ ।३।।७७। एषां गिरौ उत्तरपदे नाम्नि दीर्घः स्यात् । अअनागिरिः, कुक्कुटागिरिः ॥ ७७ ॥ अन-जिरादि-बहुस्वर-शरादीनां मतौ । ३ । २ । ७८। ३ Page #530 -------------------------------------------------------------------------- ________________ स्वपन - लघुवृत्ति: । अजिरादिवर्ज - बहुस्वराणां शरादीनां च मतौ प्रत्यये नाम्नि दीर्घः स्यात् । उदुम्बरावती, शरावती, वंशावती । अन- जिरादीति किम् ? ऋषावर्थे अजिरवती, हिरण्यवती ॥ ७८ ॥ ऋषौ विश्वस्य मित्रे । ३ । २ । ७९ । मित्रे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । ५०७ विश्वामित्रः ॥ ७९ ॥ नरे । ३ । २ । ८० । Page #531 -------------------------------------------------------------------------- ________________ ५०८ ] [ हैम-शब्दानुशासनस्य नरे उत्तरपदे नाम्नि विश्वस्य दीर्घः स्यात् । विश्वानरः कश्चित् ॥८॥ वसु-राटोः । ३ । २ । ८१ । अनयोः उत्तरपदयोः विश्वस्य दीर्घः स्यात् । विश्वावसुः, विश्वाराट् ॥ ८१ ॥ वलच्य-पित्रादेः । ३ ।। ८ । वलचप्रत्यये पित्रादिवर्जानां दीर्घः स्यात् । आसुतीवलः । अ-पित्रादेरिति किम् ? पितृवलः, मातृवलः ॥ ८२ ॥ चितेः कचि । ३ । २। ८३ । Page #532 -------------------------------------------------------------------------- ________________ स्वोप-लघुवृत्तिः] . [६०९ कचि चितेः दीर्घः स्यात् । एकचितीकः ।। ८३ ॥ स्वामिचिह्नस्याऽ-विष्टा-ऽष्ट-पञ्च-भिन्नछिन्न-च्छिद्र--स्व--स्वस्तिकस्य कर्णे ।३।२। ८४ । स्वामी चिह्नयते येन तद्वाचिनो ...विष्टादिवर्जस्य ... कर्णे उत्तरपदे दीर्घः स्यात् । दात्राकर्णः पशुः । स्वामिचिह्नस्येति किम् ? लम्बकर्णः । विष्टादिवनं किम् ? विष्टकर्णः, अष्टकर्णः ॥ ८४ ॥ Page #533 -------------------------------------------------------------------------- ________________ ५१०] [ हैम-शब्दानुशासनस्य गति-कारकस्य नहि-वृति-वृषि-व्यधिरुचि सहितनौ क्वौ । ३ । २ । ८५ । गति-कारकयोः न ह्यादौ किवन्ते उत्तरपदे दीर्घः स्यात् । उपानत् , नीवृत् , प्रावृट्, श्वावित्, नीरुक्, ऋतीपट, जलासट, परीतट् ॥ ८५ ॥ घयुपसर्गस्य बहुलम् । ३ । २ । ८६ । घअन्ते उत्तरपदे उपसर्गस्य बहुलं दीर्घः स्यात् । नीक्लेदः, नीवारः । बाहुलकात् क्वचिद्वा, प्रतीवेशः-प्रतिवेशः । Page #534 -------------------------------------------------------------------------- ________________ स्पोपश- लघुवृति: ] क्वचित्, विषादः, निषादः ॥ ८६ ॥ नामिनः काशे । ३ । २ । ८७ । नाम्यन्तस्योपमर्गस्य अजन्ते काशे उत्तरपदे दीर्घः स्यात् । नीकाशः, वीकाशः । नामिन इति किम् ? दस्ति । ३ । २ । ८८ । दो यः तादिरादेशः प्रकाशः ॥ ८७ ॥ तस्मिन् परे नाम्यन्तस्योपसर्गस्य दीर्घः स्यात् । नीत्तम्, वीत्तम् । [ ५११ द इति किम् ? वितीर्णम् । तीति किम् ? सुदत्तम् ॥ ८८ ॥ Page #535 -------------------------------------------------------------------------- ________________ ५१२ ] [ हैम-शब्दानुशासनस्य अ - पीढवादेवहे । ३ । २ । ८१ । पील्वादिवर्जस्य नाम्यन्तस्य दीर्घः स्यात् । अस्य " अ - पील्यादेरिति किम ? ऋषीवहम् मुनीवहम् । वहे उत्तदपदे पीलुवहम् दारुवम् ॥ ८९ ॥ शुनः । ३ । २ । ९० । उत्तरपदे एकादयो दीर्घः स्यात् । श्वादन्तः, श्वावराहम् ॥ ९० ॥ एकादश-षोडश-षोडन् - षोढा षडढा । ३ । २ । ९१ । दशादिषु Page #536 -------------------------------------------------------------------------- ________________ - - स्वीपक्ष-लघुवृत्तिः ] कृतदीर्घत्वादयो निपात्यन्ते । . एकादश, षोडश, षट्दन्ता अस्य षोडन, पोढा, षड्ढा ॥ ९१॥ द्विश्यष्टानां द्वा-त्रयो-ऽष्टाः प्राक्शताद् अन--शीतिबहुब्रोहौ । ३ । २ । ९२ । एषां यथासंख्यं एते प्राक्शतात् संख्यायां उत्तरपदे स्युः, नत्वशीतौ बहुव्रीहिविषये च । द्वादश, त्रयोविंशतिः, अष्टात्रिंशत् । प्राक्शतादिति किम् ? द्विशतम् , त्रिशतम् , अष्टसहस्रम् । Page #537 -------------------------------------------------------------------------- ________________ ५१४ ] अन - शीति बहुब्रीहाविति किम् ? द्वयशीतिः, द्वित्राः ॥ ९२ ॥ चत्वारिंशदादौ वा । ३ । २ । ९३ । । द्वि-य-ष्टानां प्राक्शतात् हैम-शब्दानुशासनस्य यथासंख्यं चत्वारिंशदादौ उत्तरपदे द्वा-त्रयोऽष्टा वा स्युः, अन - शीति बहुव्रीहौ । द्वाचत्वारिंशत् - द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् - त्रिचत्वारिंशत् । अष्टाचत्वारिंशत्-अष्टचत्वारिंशत् ॥९३॥ हृदयस्य हृत्, लास-लेखाऽण- ये । ३ । २ । ९४ । अस्य लास - लेखयोरुत्तरपदयोः अणि ये च प्रत्यये हृत् स्यात् । Page #538 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: ] हृल्लासः, हृल्लेखः, हार्दम्, हृद्यः ॥ ९४ ॥ पद: पादस्याऽज्याऽऽति-गो-पहते । ३ । २ । ९५ । पादस्य अज्यादौ उत्तरपदे पदाजि:, पदातिः, पदः स्यात् । पदगः, पदोपहतः ॥ ९५॥ हिम-हति काषि-ये पद् । ३ । २ । ९६ । हिमादौ उत्तरपदे ये च प्रत्यये पादस्य पद्धिमम्, पद्धतिः, [ ५१५ पद् स्यात् । पत्काषी, पद्याः शर्कराः ॥ ९६ ॥ Page #539 -------------------------------------------------------------------------- ________________ १६] ऋचः शसि । ३ । ९७ । ऋचां पादस्य शादौ शस्प्रत्यये [ हैम-शब्दानुशासनस्य पद् स्यात् । पच्छो गायत्रीं शंसति । ऋच इति किम् ? पादशः श्लोकं वक्ति । द्विःशपाठात् स्यादिशसि न स्यात्, ऋचः पादान् पश्य ।। ९७ ।। शब्द - निष्क-- घोष - मिश्रे वा । ३ । २ । ९८ । शब्दादौ उत्तरपदे पादस्य पद् वा स्यात् । पच्छब्द:- पादशब्दः । पनिष्कः - पादनिष्कः । Page #540 -------------------------------------------------------------------------- ________________ स्वापा-लघुवृत्तिः । पद्घोषः-पादघोषः । पन्मिश्रः-पादमिश्रः ॥९८॥ नस् नासिकायाः तः-क्षुद्रे ।३।२। ९९ । नासिकायाः तस्प्रत्यये क्षुद्रे चोत्तरपदे नस् स्यात् । . नस्तः, नाक्षुद्रः ॥ ९९ ॥ येऽ-वर्णे ।३।२।१०० । नासिकायाः __य प्रत्यये वर्णादन्यत्रार्थे नस् स्यात् । नस्यम् । य इति किम् ? नासिक्यं पुरम । अ-वर्ण इति किम् ? . नासिक्यो वर्णः ॥ १०० ।। Page #541 -------------------------------------------------------------------------- ________________ ५१८ । हैम-शब्दानुशासनस्य शिरसः शीर्षन् । ३।२। १०१ । शिरसो ये प्रत्यये शीर्षन् स्यात् । शीर्षण्यः स्वरः, शीर्षण्यं तैलम् । य इत्येव ? शिरस्तः, शिरस्यति ॥ १०१ ॥ केशे वा ।३।२।१०३ । शिरसः केशविषये ये प्रत्यये ___ शीर्षन् वा स्यात् । शीर्षण्याः-शिरस्याः केशाः ॥ १०२ ॥ शीर्षः स्वरे तद्धिते ।३२। १०३ । शिरसः स्वरादौ तद्धिते ' शीर्षः स्यात् । हास्तिशीषिः, शीर्षिकः ॥ १०३ । Page #542 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्ति: ( ५१९ उदकस्यादः पेषं-धि-वास-वाहने ।३। । १०४ । उदकस्य पेषमादौ उत्तरपदे उदः स्यात् । उदपेष पिनष्टि, उदधिर्घटः, उदवासः, उदवाहनः ॥ १०४॥ वैकव्यञ्जने पूर्ये ।३।२ । १०५ । उदकस्याऽसंयुक्तव्यञ्जनादौ पूर्यमरणार्थे उत्तरपदे उदो वा स्यात् । उदकुम्भः-उदककुम्भः । व्यञ्जन इति किम ? उदकामत्रम् । एकेति किम् ? उदकस्थालम् । पूर्य इति किम ? उदकदेशः ॥ १०५॥ Page #543 -------------------------------------------------------------------------- ________________ - ५०। [ हैम-शब्दानुशासनस्यै मन्थौ-दन-सक्तु-बिन्दु-बनभार--हार--बीवध-गाहे वा ।३।२ । १०६ । एकूत्तरपदेषु उदकस्य उदो वा स्यात् । उदमन्थ:-उदकमन्थः । उदौदन:-उदकौदनः । उदसक्तुः उदकसक्तुः । उदबिन्दु -उदकबिन्दुः । उदवज्रः-उदकवज्रः । उदभार:-उदकभारः । उदहार:-उदकहारः । उदवीवधः-उदकवीवधः । उदगाहः-उदकगाहः ॥१०६ ॥ नाम्न्युत्तरपदस्य च ।३।२। १०७ । ३ Page #544 -------------------------------------------------------------------------- ________________ स्वोपश- लघुवृत्तिः ] उदकस्य पूर्वपदस्य उत्तरपदस्य च . संज्ञायां उदमेघः, उदवाहः, उदपानम, उदः स्यात् । पूर्वोत्तरपदे उदधिः, लवणोदः, कालोदः ॥ १०७॥ ते लुग्वा । ३ । २ । १०८ । संज्ञाविषये | કર लुग्वा स्यात देवदत्तः देवः, दत्तः ॥ १०८ ॥ द्वय-न्तर नवर्णोपसर्गादप ईप् । ३ । २ । १०९ । अवर्णान्तवर्जोपसर्गेभ्यश्च द्वय-न्तयि de Page #545 -------------------------------------------------------------------------- ________________ - ६.२२ ) । हैम-शब्दानुशासनस्य परस्याऽऽप उत्तरपदस्य ईपू स्यात् । द्वीपम् , अन्तरीपम् । नीपम् , समीपम् । उपसर्गादिति किम् ? स्वापः । अन-वर्णेति किम् ? प्रापम् , परापम् ॥ १०९ ॥ अनोर्देशे उप ।३।२ । ११० । अनोः परस्यापो देशेऽर्थे उप् स्यात् । अनूपो देशः । देश इति किम् ? अन्वीपं वनम् ॥ ११० ॥ खित्यन-व्ययाऽरुषो मोऽन्तो हूस्वश्च ।३ । २ । १११ । स्वरान्तस्य अन-व्ययस्य अ-रुषश्च Page #546 -------------------------------------------------------------------------- ________________ स्वीप - लघुवृत्तिः । खित्प्रत्ययान्ते उत्तरपदे मोsन्तो यथासम्भवं स्वादेशश्च स्यात् । झंमन्या, कालिमन्या, अरुन्तुदः । खितीति किम् ? ज्ञ-मानी । अन- व्ययस्येति किम् ? दोषामन्यमहः ॥ १११ ॥ सत्याऽगदाऽस्तोः कारे । ३ । २ । ११२ । एभ्यः कारे उत्तरपदे सत्यङ्कारः, एते मोऽन्तः स्यात् । अगदङ्कारः, [ ५२३ अस्तुङ्कारः ।। ११२ ॥ लोकम्पृण--- मध्यन्दिनाऽनभ्यामित्यम् । ३ । २ । ११३ । कृतपूर्व पदमोऽन्ता Page #547 -------------------------------------------------------------------------- ________________ ५२४ ] - - - - [ हैम-शब्दानुशासनस्थ निपात्यन्ते । लोकम्पृणः मध्यन्दिनम् , ___ अनभ्याशमित्यः ॥ ११३ ॥ भ्राष्ट्राग्नेरिन्धे । ३ । २ । ११४ । आभ्यां इन्धेः उत्तरपदे मोऽन्तः स्यात् । भ्राट्मिन्धः अग्निमिन्धः ॥ ११४ ॥ अ-गिलाद गिल-गिलगिलयोः ।३।२ । ११५। गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे मोऽन्तः स्यात् । तिमिङ्गिलः, तिमिङ्गिलगिलः । अगिलादिति किम् ? तिमिङ्गिलगिलः ॥ ११५ ॥ Page #548 -------------------------------------------------------------------------- ________________ स्वीप-लघुतिः । । ५१५ भद्रोष्णात् करणे । ३ । २ । ११६ । आभ्यां परः ..... करणे उत्तरपदे . मोऽन्तः स्यात् । भद्रकरणम् , उष्णंकरणम् ॥ ११६ ॥ नवाऽखित्-कृदन्ते रात्रेः ।३।२।११७। खित्वर्जे कृदन्ते उत्तरपदे परे रात्रः मोऽन्तो वा स्यात् ।। रात्रिश्चरः-रात्रिचरः । खिद्वर्जनमिति किम् ? ___रात्रिमन्यमहः । कृदन्त इति किम ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥ ११७ ॥ धेनोभव्यायाम् । ३ । २ । ११८ । Page #549 -------------------------------------------------------------------------- ________________ [हेम-शब्दानुशासनस्य धेनोः भव्यायामुत्तरपदे मोऽन्तो वा स्यात् । धेनुम्भव्या-धेनुभव्या ॥११८॥ अ-षष्ठीतृतीयादन्याद् दोऽर्थे ।३।२।११९ । अ-षष्ठयन्ताद् अ-तृतीयान्ताच अन्यात् अर्थे उत्तरपदे द् अन्तो वा स्यात् । ___ अन्यदर्थः-अन्यार्थः । षष्ठ्यादिवर्जनं किम् ? अन्यस्यान्येन वाऽर्थोऽन्यार्थः ॥ ११९ ॥ आशी-राशा-sऽस्थिता-ऽऽस्थो-स्सुको ति रागे । ३ । २ । १२० । एषत्तरपदेषु अ-षष्ठी-तृतीयात् अन्याद् द् अन्तः स्यात् । Page #550 -------------------------------------------------------------------------- ________________ स्वोपा-लघुतिः [ ५२७ अन्यदाशीः, अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्यदुत्सुकः, अन्यदूतिः, अन्यद्रागः । अ-षष्ठीतृतीयादित्येव ? अन्यस्य अन्येन वा आशीः अन्याशीः ॥ १२० ।। ईय-कारके । ३ । २ । १२१ । अन्याद् ईये प्रत्यये ___ कारके चोत्तरपदे दोऽन्तः स्यात् । अन्यदीयः, अन्यत्कारकः ॥ १२१ ॥ सर्वादि-विश्वग-देवाद् डद्रिः कव्यश्चौ ।३।२। १२२ । सर्वांदेः विष्वगू-देवाभ्यां च .... परतः Page #551 -------------------------------------------------------------------------- ________________ ५२८ ] क्विवन्ते अचौ उत्तरपदे डद्रिरन्तः स्यात् । सर्वद्रीचः, द्व्यद्रयङ्, कद्रयङ्, विष्वद्रथङ्क, क्वीति किम् ? देवद्रथङ्, | हैम-शब्दानुशासनस्ये विष्वगंचनम् ।। १२२ ।। सह- समः सधि-समि । ३ । २ । १२३ । अनयोः स्थाने क्विवन्ते अच उत्तरपदे यथासंख्यं सधि - समी स्याताम् । सध्यङ्, सम्यङ् । कायञ्च इत्येव ? सहाञ्चनम् ।। १२३ ।। तिरसस्तिर्यति । ३ । २ । १२४ । 1 Page #552 -------------------------------------------------------------------------- ________________ खोपा-लघुवृत्तिः ] अकारादौ क्विबन्ते अश्चौ उत्तरपदे तिरसस्तिरिः स्यात् । तिर्यङ् । अतीति किम् ? तिरश्वः ॥ १२४ ॥ नञ् अत् ।३।२।१२५॥ उत्तरपदे परे नञ् अः स्यात् । अ-चौरः पन्थाः । उत्तरपद इत्येव ? न भुङ्क्ते ॥ १२५ ॥ त्यादौ क्षेपे । ३ । २ । १२६ । त्यायन्ते पदे परे निन्दायां गम्यमानायां नञ् अः स्यात् । अ-पचसि त्वं जाल्म ! । क्षेप इति किम् ? न पचति चैत्रः ॥ १२६ ॥ नगो-प्राणिनि वा । ३।२ । १२७ । Page #553 -------------------------------------------------------------------------- ________________ १३० ] [ हैम शब्दानुशासनस्य अ-प्राणिन्यर्थे नगो वा निपात्यते । नगः-अगो गिरिः । अ-प्राणिनीति किम् ? अगोऽयं शीतेन ॥ १२७ ॥ नखादयः ।३।२। १२८ । एते __ अकृताऽकाराद्यादेशा .. . निपात्यन्ते । नखः, नासत्यः ॥ १२८ ॥ अन् स्वरे ।३।२। १२९ । स्वरादौ उत्तरपदे नञः अन् स्यात् । अनन्तो जिनः ॥ १२९ ॥ कोः कत्तत्पुरुषे । ३ । २ । १३० । स्वरादौ उत्तरपदे कोः Page #554 -------------------------------------------------------------------------- ________________ स्वोपज्ञघुवृत्ति: ] तत्पुरुषे कद् स्यात् । कदश्वः । तत्पुरुष इति किम् ? कूष्ट्रो देशः । स्वर इत्येव ? कुब्राह्मणः ।। १३० ।। रथ - वदे । ३ । २ । १३१ । रथे वदे चोत्तरपदे कोः कद् स्यात् । कद्रथः, कद्वदः ।। १३१ ॥ तृणे जातौ । ३ । २ । १३२ ॥ जातौ अर्थे [4 तृणे उत्तरपदे कोः कद् स्यात् । कत्तृणा रोहिषाख्या तृणजातिः ॥ १३२ ॥ कत् त्रिः । ३ । २ । १३३ । Page #555 -------------------------------------------------------------------------- ________________ [ हैम-शब्दानुशालमस्य - - कोः किमो वा त्री उत्तरपदे कद् स्यात् । कत्त्रयः ॥ १३३॥ काऽक्ष-पथोः ।३।। १३४ । अनया उत्तरपदयोः कोः का स्यात् । काऽक्षः, कापथम् ॥ १३४॥ पुरुषे वा ।३।२।१३५ । पुरुषे उत्तरपदे कोः का वा स्यात् । कापुरुषः-कुपुरुषः ॥१३५ ॥ अल्पे ।३।२।१३६ । ईषदर्थस्य कोः उत्तरपदे र का स्यात् । कामधुरम् , काऽच्छम् ॥१६६ ॥ का-कवौ वोष्णे ।३।२।१३७ । Page #556 -------------------------------------------------------------------------- ________________ स्वोपज्ञ - लघुवृत्ति: 1 उष्णे उत्तरपदे कोः का - कवौ वा स्याताम् । कोष्णम् - कवोष्णम् । पक्षे यथाप्राप्तमिति । तत्पुरुषे बहुव्रीहौ - कदुष्णम् । कूष्णो देशः ॥ १३७ ॥ कृत्येऽवश्यमो लुक् । ३ । २ । १३८ । कृत्यान्त उत्तरपदे अवश्यमो लुक् स्यात् । अवश्यकार्यम् । कृत्य इति किम् ? | ५३३ अवश्यं लावकः ॥ १३८ ॥ समः तत - हिते वा । ३ । २ । १३९ । तते हिते चोत्तरपदे समो लुग्वा स्यात् । Page #557 -------------------------------------------------------------------------- ________________ # | हम शब्दानुशासनस्य सततम् - सन्ततम् । सहितम् - संहितम् ।। १३९ ॥ तुमश्र मनः - कामे | ३ । २ । १४० । तुम्-समोः मनसि कामे चोत्तरपदे लुक् स्यात् । भोक्तुमनाः, गन्तुकामः समनाः, सकामः ॥ १४० ॥ मांसस्यानडू - घञि पचि नवा । ३ । २ । १४१ । अनङ् घञः ते पचौ उत्तरपदे मांसस्य लुग्वा स्यात् । मांस्पचनम्, मांसपचनम् । मांस्पाकः, मांसपाकः ॥ १४१ ॥ दिक्शब्दात् तीरस्य तारः | ३ | २ | १४२ । Page #558 -------------------------------------------------------------------------- ________________ स्वीपा-लघुवृत्तिः । अस्मात् परस्य - तीरस्य उत्तरपदस्य .. तारो वा स्यात् ।। दक्षिणतारम्-दक्षिणतीरम् ॥ १४२ ।। सहस्य सोऽन्यार्थे । ३ ।। १४३ । उत्तरपदे परे बहुव्रीही । - . ..- . : 7 . सहस्य सो वा स्यात् । ... सपुत्रः-सहपुत्रः । अन्यार्थ इति किम् ? सह-जः ॥१४३॥ नाम्नि । ३।। १४४ । उत्तरपदे परे बहुव्रीही सहस्य सः संज्ञायां स्यात् । . साश्वत्थं बनम् । . Page #559 -------------------------------------------------------------------------- ________________ - [ हैम-शब्दानुशासनस्य अन्यार्थ इत्येव ? सहदेवः कुरुः ॥ १४४ ॥ अदृश्याधिके । ३ । २ । १४५ । अदृश्यं परोक्षम् , । अधिकं अधिरूढं तदर्थयोः उत्तरपदयोः बहुव्रीही सहस्य सः स्यात् । साग्निः कपोतः, . स-द्रोणा खारी ॥ १४५ ॥ अ-कालेऽव्ययीभावे ।३।२।१४६ । अ-कालवाचिन्युत्तरपदे सहस्य अव्ययीभावे सः स्यात् । सब्रह्म साधूनाम् । अ-काल इति किम् ? सहपूर्वाहणं शेते । Page #560 -------------------------------------------------------------------------- ________________ - - - - - स्वोपन-लघुवृत्तिः ] । ५३७ अव्ययीभाव इति किम् ? सहयुध्वा ॥ १४६ ॥ ग्रन्थाऽन्ते । ३ । । । १४७ । एतद्वाच्युत्तरपदे : सहस्य अव्ययीभावे सः स्यात् । सकलं ज्योतिषमधीते ॥ १४७ ॥ ... नाऽऽशिष्य-गो-वत्स-हले ।३।२। १४८। गवादिवर्जे उत्तरपदे . आशिषि गम्यायां सहस्य सो न स्यात् । स्वस्ति गुरवे सहशिष्याय । आशिषीति किम् ? सपुत्रः । Page #561 -------------------------------------------------------------------------- ________________ ६३८) । हैम-शब्दानुशासनस्य . गवादिवर्जनं किम् ? - स्वस्ति तुभ्यं सगवे-सहगवे । सवत्साय-सहवत्साय, __ सहलाय-सहहलाय ॥ १४८ ॥ समानस्य धर्मा-ऽऽदिषु । ३।२।१४९। धर्मादौ उत्तरपदे समानस्य सः स्यात् । सधर्मा, सनामा ॥ १४९ ॥ स-ब्रह्मचारी ।३।२।१५० । अयं निपात्यते ॥ १५० ॥ दृक्-दृश-दृक्षे ।३।२।१५१ । एषु-उत्तरपदेषु समानस्य सः स्यात् । सहकू, सदृशः, सदृक्षः ॥ १५१ ॥ Page #562 -------------------------------------------------------------------------- ________________ स्वोपक्ष-लघुवृत्तिः ] अन्य-त्यदादेराः ।३।२ । १५५ । अन्यस्य त्यदादेश्व दृगादौ उत्तरपदे आः स्यात् । अन्याह, अन्यादृशः, अन्यादृक्षः । त्याहक, त्यादृशः, त्यादृक्षः । अस्माक, अस्मादृशः, अस्मादृक्षः ॥ १५२ ॥ इदम्-किम् ईत्-की । ३ । २। १५३ । दृगादौ उत्तरपदे इदम्-किमी Page #563 -------------------------------------------------------------------------- ________________ ५४0] हैम-शब्दानुशासनस्य , यथासंख्य __इत्-की-रुपौ स्याताम् । ईटक ईदृश ईदृक्षः । कीहक्र कीदृशः, कीदृक्षः ॥ १५३ ॥ अ-नञः क्तवो यप् । ३।२। १५४ । नोऽन्यस्मात् अव्ययात् पूर्वपदात् परं यत् उत्तरपदं तद वयवस्य क्वो यप् स्यात् । .. प्रकृत्य । अ-नत्र इति किम् ? अ-कृत्वा, परमकृत्वा । Page #564 -------------------------------------------------------------------------- ________________ स्वोपा- लघुवृत्तिः उत्तरपदस्य इत्येव ? .. अलङ्कृत्वा ॥ १५४ ॥ पृषोदरादयः । ३ । २ । १५५ । एते साधवः स्युः । - पृषोदरः बलाहकः ॥ १५५ ॥ वा अवा-ऽप्योः तनि-क्री-धाग नहोर्च-पी...। ३ । २ । १५६ । अवस्य-उपसर्गस्य ..... तनि-क्रियोरपेश्च. धाग्-नहोःयथाऽसंख्यं व-पी __वा स्याताम् । वतंसः, अवतंसः । वक्रयः, अवक्रयः । . Page #565 -------------------------------------------------------------------------- ________________ ५४२ ] - - - [ हैम-शब्दानुशासनस्य पिहितम् , अ-पिहितम् । पिनद्धम् , अपिनद्धम् ॥ १५६ ॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञ शब्दानुशासनलघुवृत्ती तृतीयस्याध्यायस्य द्वितीयः पादः समाप्तः ॥ इति समासाश्रयकार्यप्रकरणम् ॥ 卐 <<< सद्गुरूपास्तिबलेन परिकर्मितविवेकमतिमन्तग ब्याकरणादिज्ञानं न हितावहम् । Page #566 -------------------------------------------------------------------------- ________________ SEXCE फ्र 5 SEXESX ॥ शास्त्र -मर्मज्ञतापरिकर्मणायै. ज्ञानाचार-मर्यादासत्यापन पूर्व हि व्याकरणाध्ययनं 5 मुमुक्षूणां समुपयोगि भवति ॥ HSG5 Page #567 --------------------------------------------------------------------------  Page #568 -------------------------------------------------------------------------- ________________ श्रीसिद्ध हेमशब्दानुशासनलघुवृत्ति - (प्रथमभाग) सूत्रानुक्रमणिका सूत्रम् अह अनवर्णा ० अं अः अनु० अपश्चमा० अन्यो घोषवानू अं अः अधातुविभक्त ० अघणतस्वाद्या • अप्रयोगीत् क प० अनन्तः पञ्चम्याः ० अर्द्ध पूर्वपदः पूरणः अवर्णस्ये वर्णादि • ४५ अ सूत्राङ्कः १।१।१ १।१६ १1१1९ १।१।११ १।१।१४ १।१।१६ १।१।२७ १।१।३२ १ १/३७ १|१|३८ १।१।४२ १।२/६ पृष्ठम् १ ४ ५. ६ ८. ९ १८ २० २२ २२ २४ ३८ Page #569 -------------------------------------------------------------------------- ________________ पृष्ठम् mm . com .5 ur . सूत्रम् मनियोगे लुगेवे भदो मुमी अवर्गात् स्वरे० अ-इ-उ वर्णस्यान्ते० मतोऽति रोरुः अवर्ण-भो भगो० अस्पष्टाववर्णात् अनाङ्माङो० अदीर्घात्० अञ्-वर्गस्यान्त० अघोषे प्रथमोऽशिटः अरोः सुपि सः अत भाः स्यादौ० अवर्णस्यामः साम् आमो नाम् वा अग च अदेतः स्यमोलक् मष्ट मौसशसोः सूत्राकः १।२।१६ १।२।३५ १।२।४० १।२।४१ १।३।२० १।३।२२ १।३।२५ १।३।२८ १।३।३३ १॥३॥३३ १।३।५० २।३।५७ १।४।१ १।४।१५ १।४।३१ १।४।३९ १।४।४१ ११४१५३ - or ur Goc m m 2 9 V . '१०१ १०४ १०८ Page #570 -------------------------------------------------------------------------- ________________ १२९ १३४ सूत्रम् अतः स्यमोऽम् मनामस्वरे नोऽन्तः भनडुहः सौ अप. अभ्वादेरत्वसः सौ अपोऽद् भे अमो मः अभ्यम् भ्यसः अमा त्वा मा असदिवामन्त्र्यं. मद् व्यञ्जने अयम् इयम्० अदसो दः सेस्तु डोः असुको वाऽकि मह्नः अधश्चतुर्थात् अच् च प्राग० अनोऽस्व . सूत्राङ्कः पृष्ठम् ११४१५७ १०९ १।४।६४ ११२ ११४७१ ११५ १।४।८८ १२३ १।४।९० १२४ २।१।४ २।१।१६ २।१।१८ १३५ २।१।२५ १३९ २।१२५ १३९ २।१।३५ १४८ २।११३८ १५० २।१।४३ १५२ २।१।४४ . . १५३ २।१।७४ . १६६ २।१७१ २।१९० १८१ २।१।१०८ . १८३ Page #571 -------------------------------------------------------------------------- ________________ पृष्टम् १८५ २०० २०४ २३२ ० . २८० २४३ २४९ २५२ । सूत्रम् . अवर्णादश्नोऽन्तो० मधेः शीझ्थासः० अपाये अवधिः० अ-ज्ञाने ज्ञः षष्ठी अ-मेरकस्य अ-प्रत्यादाव-साधुना अधिकेन भूयसस्ते अ-सत्त्वागदर्थात् अ-विशेषणे० अतः कृ-कमि० अ-लुपि वा अभि-नि:ष्ठानः अ-ङ-प्रतिस्तब्ध० अवाच्चाऽश्रयो० असो ङ-सिवु० . मवः स्वपः । अतोऽहस्य भ-दुरुपसर्गान्तरो सूत्राङ्कः २।१।११५ २।२।२० २।२।२९ २।२।८० २।२।९३ २।२।१०१ २।२।१११ २।२।१२० २।२।१२२ २।३।५ २।३।१९ २।३।२४ २।३।४१ २।३।४२ २।३।४८ २।३।५। ।३७३. २३१७७ २५४ २५९ २६७ २६९ २७८ २७८ २८२ २८७ २९४ २९९ Page #572 -------------------------------------------------------------------------- ________________ पृष्ठम् २९९ ३१४ २१६ ३१७ ३१९ ३२१ سي m सूत्रम् अ-क-स्वाध० माधतूदृदितः अञ्चः अ-शिशोः अनो वा अजादेः अण-जे-ये० अ-सह-नञ्० अनाच्छादजात्यादेनेवा अ-सत्-काण्ड० अ-सम् भस्त्रा० अ-नको मूलात् अर्य-क्षत्रियाद् वा अनार्षे वृद्ध अस्य यां लुक् अस्या-ऽयत् तत्० अ. ग्रहाऽनुपदेशे० अव्ययम् सूत्राङ्कः . રારૂ૮૦ २।४।२ . २।४.३ २।४।९ २।४।११ २।४।१६ २।४।२० २।४।३८ રાઝાઝ૭ २।४।५६ २।४।५७ २।४।५८ २।४।६६ २।४।७८ २।४।८९ २।४।१११ ३।११५ ३।१।२१ : سي m m » m » m ३४५ ३५१ ३५५ ३६९ ३७५ ३८४ Page #573 -------------------------------------------------------------------------- ________________ ५५० पृष्ठम् ३९९ ४०१ ४१६ ४१९ ४४८ ४५० ४५२ अतिरतिक्रमे च अव्ययं प्रवृद्धादिभिः अकेन क्रीडाऽऽजीवे अस्वस्थगुणः मश्ववडव० अ-प्राणिपश्वादेः अ-कळीबे० मम् अव्ययी० अनतो लुप् अव्ययस्य असत्वे उसेः अद् व्यञ्जनात्० अ-मूर्द्ध-मस्तकात्० भपो य-योनि० अदसोऽका० अञ्जनादीनां गिरौ अन-जिरादि-बहुस्वर० अ-पील्वादेवहे सूत्राङ्कः ३।१।४५ ३।११४८ ३।१।८१ ३३१४८७ ३।१।१३२ ३।१।१३६ ३।१।१३९ ३।२।२ ३.२।६ ३।२।७ ३।२।१० ३।२।१८ ३।२।२२ ३।२।२८ ३।२।३३ ३।२७७ ३।२।७८ ३।२।८१ ४६८ ४७४ ४७८ ४८० ५०६ ५०६ ५१२ Page #574 -------------------------------------------------------------------------- ________________ सूत्रभ् अनोर्देशे उप् अ-गिलाद गिल० अ- षष्ठी तृतीया आप- द्वितीय० आपो ङितां० आमो नाम् वा आ-अम् शस्त्रोता आ रायो व्यञ्जने आम आकम् आ-देर: आमन्त्र्ये आङावधौ आख्यातयुं० आरादर्थैः ० आत् आपत्यस्य ० आसन्ना-दूरा० ५५१ आ सूत्राङ्कः ३|१|११० ३।१।११५ ३।२।११९ १।१।११ १|४|१७ १।४।३१ १/४/७५ २/१/५ २।१।२० २।१।४१ २/२/३३ २/२/७० २।२।७६ २२|७८ २।४।१८ २|४|११ ३।१।२० पृष्ठम् ५२२ ५२४ ५२५ ९० ९७ ११३ १२९ १३६ १५१ २०६ २२७ २२८ २३३ ३२० ३५७ ३८३ Page #575 -------------------------------------------------------------------------- ________________ पृष्टम् ३९९ सूत्रम् आङ अस्पे आहिताग्न्यादिषु आत्मनः पूरणे आ द्वन्द्वे आशी-राशाऽस्थिता० सूत्राङ्कः ३।११४६ ३।१।१५३ ३।२।१४ ३।२।३९ ३२।१२० ४५८ ४७० . ४८३ ५२६ इवर्णादेरले० इन्द्रे इ ३ वा इदमदसोऽक्येव इदुतोऽस्ले० इन् ङी-स्वरे० इन्-हन्-पूषा० इदमः ११२।२१ ११३० १।२।३३ १।४।३ १।४।२१ १।४।७९ ११८ १।४।८७ १२२ २।११३४ १४७ २।११५१ १५६ २।४/७१ ३४७ २।४।१०७ श२।४३५०४ 'इणः इञ इतः इच्चापुंसो० इवृद्धि मत्य० Page #576 -------------------------------------------------------------------------- ________________ सूत्रम् इच्य-स्वरे दीर्घ आच्च ईदूदेद् द्विवचनम् ई. ङौ वा ईषद् गुणवचनैः ई - षोम - वरुणे ० ईय कार के उपसर्गस्या ० उद: स्था-स्तम्भः सः उतोsनडुच्चतुरो वः उदन्तवानब्धौ च उदच उर्दीच् उः पदान्तेऽनूत् उपसर्गाद् दिवः उपान्वध्यावसः उत्कृष्टेऽनूपेन उत्पातेन ज्ञाप्ये ५५३ सूत्राङ्कः ३।२/७२ ई ११२।३४ २|१|१०९ ३।१।६४ ३।२।४२ ३।२।१२१ उ १।२।१९ १।३।४४ १।४।७१ ३।१।९७ २।१।१०३ २।१।११८ २।२।१७ २।२।२१ २।२।३९ २/२/५९ पृष्ठम् ५०४ ४१ १८३ ४०८ ४८५ ५२७ ३३ ७१ ११९ १७८ १८० १८६ १६८ २०० २११ २२१ Page #577 -------------------------------------------------------------------------- ________________ सूत्रम् उपेनाऽधिकिनि उपसर्गात् सुग० उपसर्गस्याऽऽयो उतोऽप्राणिनः० उपमानसहित० उपाजेऽन्वाजे उष्ट्रमुखादयः उपमानं सामान्यैः उपमेयं व्याघ्रायः उषासोषसः उदकस्योदः पेषं० सूत्राङ्कः २।२।१०५ २।३।३९ २।३।१०० २।४७३ २।४/७५ ३।१।१२ ३।१।२३ ३।१।१०१ ३।१।१०२ ३।२।४६ ३।२।१०४ २४५ २७५ ३१० ३४८ ३४९ ३७८ ३८५ ४२८ ४२८ ४८७ ५१९ - سه ऊटा . . ३१६ ॐ चोनं ऊनः ऊर्याधनुकरण. ऊनार्थपूर्वाद्यः ऊङ:० १।२।१३ १।२।३८ २।४।७ ३११२ ३।१।६७. ३।२।६७ ३७३ .... ५ ०२ Page #578 -------------------------------------------------------------------------- ________________ सूत्रम् ऋलृति हस्वो वा ऋतो वा तौ च ऋस्तयोः ऋणे प्र- दशार्ण ० ऋने तृतीयासमासे ऋयार् उपसर्गस्य ऋतो रस्तद्धिते ऋतो डुर् ऋदुदितः ऋ दुशनस् ० ऋतो रः स्वरेऽनि ऋणाद् हेतोः ऋते द्वितीया च ऋ-र लू-लं ऋफिडाssदीनां ० ऋचि पादः० ऋद्ध-नदी- वंश्यस्य ऋतां विद्या० ५५५ सूत्राङ्कः 酒 १।२।२ १।२।४ १२/५ १।२/७ ११२८ १।२।९ १।२।२६ १|४|३७ १।४/७० १।४।८४ २।१।२ २२|७६ २।२।१२४ २।३।९९ २|३|१०४ २।४।१७ ३/२/५ ३।२।३७ पृष्ठम् २५. २६ २६ २८ २९ २९. २७. १०० ११५ १२१ १२८ २३०. २५० ३०९. ३११ ३२० ४६६ ४८२ Page #579 -------------------------------------------------------------------------- ________________ सूत्रम् पृष्ठम् ऋदुदित्-तरतम० ऋषो विश्वस्य मित्रे ऋचः शसि सूत्राङ्क: ३।२।६३ ३।२।७९ ३।२।९७ ४९६ ५०७ ५१६ लत ल. लत्याल वा १।२।३ १।२।११ एक-द्वि-त्रिमा० १।११५ ए-ऐ-ओ-औ १११८ एदैतोऽयाय् . १।२।२३ एदोतः पदान्ते १।२।३७ एतदश्च व्यञ्जने० १।३।४६ एद् बहुस्भोसि १।४।४ एदोद्भ्यां ङसिङसोः ः १३३५ एदापः १।४।४२ १।४।७७ एष्यदृणेनः २।२।९४ एत्य-कः . २।३।२६ १०३ ११७ २४० २६९ Page #580 -------------------------------------------------------------------------- ________________ ५५७ . पृष्ठम् सूत्रम् एकार्थ चाने च एयेऽग्नायी एकादश-षोडश० सूत्राङ्कः ३।१।२२ ३।२।५२ ३।२।९१ ३८४ ४९० ऐदौत् सन्ध्यक्षः ऐकायें ४ 9 ओमाङि ओदौतोऽवाव् ओदन्तः ओत और ओजोऽञ्जः० १।३।१२ ३।२।८ ओ १।२।१८. १।२।२४ १।२।३७ १।४।७४ ३।२।१२ mino on w mur Mur m औदन्ताः स्वराः औता औरोः १।१।४ १।४।२० ११४५६ कादिव्यञ्जमम् १।१।१० Page #581 -------------------------------------------------------------------------- ________________ पृष्ठम् २२ . सूत्रम् कत्वातुमम् क-समासे० केवल-सखिपतेरोः क्रुशस्तुनस्तृच्० किमः कस्तसादौच क्विब्-वृत्ते० क्तादेशोऽषि १२४ १५१ १५९ १६१ सूत्राङ्कः १।१।३५ १।१।४१ १।४।२६ १।४।९१ २।१।४७ २।१।५८ २।१।६१ २।१।६६ २।१।९३ २।१।१०५ २।२।१ २।२।३ २।२।१२ २।२।१९ २।२।२३ २।२।२५ २।२।२७ २।२।३० १६३ १७६ क्लोबे वा क्वमुष मतौ च क्रियाहेतुः कारकम् कर्तर्याप्यं कर्म कृगः प्रतियत्ने करणं च कालाऽध्व-भाव. कर्माभिप्रेयः. क्रुद्-दुहेा. कियाऽऽश्रयस्या० १८१ १८८ १८९ १९५ १९९ २०१ २०२ २०३ २०५ Page #582 -------------------------------------------------------------------------- ________________ पृष्ठम् २११ .. सूत्रम् क्रियाविशेषणात् कालाऽध्वनोप्तो कृताऽऽधैः कर्मणि कृतः २१२ वर्तरि सूत्राङ्कः २।२।४१ २।२।४२ રારા૪૭ २।२।८३ २।२।८६ २।२।९१ २।२।९७ २।२।११० २।३।२९ २।३१७६ २।३।९६ २।४।२४ २।४।२८ २।४।२९ २।४।३७ २।४।४२ રાકાષ્ટક २।४।४५ २१५ २३४ २३६ २३९ २४१ २४८ २७१ क्तयोरसदाधारे कुशलाऽऽयुक्तेन० क्रियामध्येऽव्व० कपेर्गोत्रे कवर्गकस्वरवति क्षुम्नादीनाम् काण्डात् प्रमाणाद. क्ताच नाम्नि वा केवल-मामक० कमः पलितासितात्.. कबर-मणि-विष. क्रौतात् करणादेः क्तावत्पे २९६ ३२४ ३२५ ३३१ ३३८ ३३५ Page #583 -------------------------------------------------------------------------- ________________ सूत्रम् कौरव्य - माण्डूका ० कुलाख्यानाम् क्रौड्यादीनाम् क्लीबें कारिका स्थित्यादौ कणे. मनस्तृप्तौ कृगो- नवा कालो द्विगौ च० काल: कारकं कृता क्तेनासरखे कृति कर्मजा तृचा च काकाद्यैः क्षेपे क्तेन कृद्येनावश्यके कतर - कतमौ ० किं क्षेपे ५६० सूत्राङ्कः २1४/७० २।४।७९ २|४|८० २|४|९७ ३।१३ ३|१|६ ३|१|१० ३|१|५७ ३|१|६० ३|१|६८ ३|१|७४ ३।१।७७ ३|१|८३ ३|१|९० ३।१।९२ ३|१|९५ ३।१।१०९ ३|१|११० पृष्टम् २४७ ३५२: ३५२: ३६२ ३७४ ३७५ ३७७ ४०५ ४०७ ४१० ४१३ ४१४ ४१७ ४२० ४२१ ४२३ ४३३ ४३३ Page #584 -------------------------------------------------------------------------- ________________ सूत्रम् कृत्य-तुल्याख्या कुमारः श्रमणादिना कठीबमन्येनक० कडारादयः कर्मधारये कालात् तन-तर० क्यङ्-मानि-पित्तद्धिते के टर-मिश्रक-सिध्रक० केशे वा सूत्राङ्क: ३।१।११४ ३।१।११५ ३।१।१२८ ३।१।१५८ ३।२।२४ ३।२।५० ३।२।७६ ३।२।१०२ ४३६ ४३७ ४४५ ४५९ ४७५ ४८८ ५०६ ___५१८ ख्यागि खि-ति-खी० खित्य नव्ययाऽरुषो० ११३१५४ १।४।३६ ३।२।१११ ९९ ५२२ __३८ गतिः गोम्न्यिवोऽक्षे ग-ड-द-बादे० गति-बोध ऽऽहारार्थ० . गौणात् समया-निकषा०, १११।३६ १।२।२८ २।१७७ २।२।५ २।२।३३।। १६७ १९० २०७ Page #585 -------------------------------------------------------------------------- ________________ सूत्रम् । पृष्ठम् २२२ २२९ २३१ २५५ w ه ه 9 v ه a ه सूत्राङ्कः गम्यस्याऽऽप्ये २१२।६२ गम्ययपः कर्मा २।२।७४ गुणादस्त्रियां नवा २१२७७ गते गम्येऽध्वनो० २।२।१०७ गुरावेकश्च २।२।१२४ गवि युधेः स्थिरस्य २।३।२५ गो-ऽम्बा-ऽऽम्ब० २।३ ३० गतो-सेघः २।३।६१ गिरि-नद्यादीनाम् २३ ६८ ग्रामाग्र त् नियः २।३i७१ यो यङि २।३।१०१ गौरादिभ्यो २१४.१९ गोण्या मेये २।४ १०३ गत्यर्यवदोऽच्छः ३११८ गति-क्वन्यस्तत्० . . . ३।१।४२ • ग्राम्याऽशिशु द्वि० ३।१।१२७.. गवश्वादिः .. ३।१।१४४ गड्वादिभ्यः ३।१।१५६ ن a س ar n ع ل w ن ३९८ ४४४ १४.५४ १५९ Page #586 -------------------------------------------------------------------------- ________________ ५६३ मूत्रम् गवि युक्ते गत-कारकस्य. सूत्राङ्कः ३।२७४ ३।२।८५ पृष्ठम् ५०५ ५१० . ५९ घोषवति १।३।२१ घुटे १।४।६८ घम् वसः २।३।३६ चञ्युपसर्गस्य बहुलम् ३.२।८६ ०० ० 1 ङिडौः लो: कटावन्तो १।३।१७ हे ङस्योर्याती ११४६ ङः स्मन् १।४।८ ङियदिति १।४।२३ १।४।२५ ङसेश्च द् ... २।१।१९ डे-ङसा ते-मे २।१२३. यादेः मोणस्य० . २।४।९५ ङयापा बहुलं नाम्न... २।४।९८ यादीदूतः के... २।४।१०४ 0 m m SV mm ३६० ३६३ ३६५ Page #587 -------------------------------------------------------------------------- ________________ ङयः सूत्रम् चादयोऽसत्वे चादिः स्वरोऽनाङ् च--ट ते - स० चाऽइ--ह--वै० च-जः क-गम् चर्मण्वत्यष्ठीवत् • चतुर्थी चतुयनस्य चतस्रार्धम् चतुर्थी प्रकृत्या चतुष्पाद् गर्भिण्या चार्थे द्वन्द्वः • चरणस्य स्येणो० च्यौ क्वचित् चितेः कचि चत्वारिंशदादौ वा ५६४ सूत्राङ्कः ३|२|६४ च १।१।३१ १।२।३६ १1३/७ २।१।२९ २।१।८६ २।१।९६ २२/६३ २/३/७४ ३।१।६६ ३|१|७० ३।१।११२ ३|१|११७ ३।१।१३८ ३।२/६० ३।२।८३ ३/२/९३ पृष्ठम् ४९९ १९ ४२ ४९ १४२ १७३ १७७ २२३ २९५ ४०९ ४११ ४३५ ४३८ ४५१ ४९४ ५०८ ५१४ Page #588 -------------------------------------------------------------------------- ________________ ५६५ सूत्रम् सूत्राङ्कः पृष्ठम् ११० १२८ १४० जस इः जस्येत् जरसो वा जराया जरस् वा जस् विशेष्यं० जाप्स-नाट-क्राथ० जात्यारव्यायां० ज्योतिरायुाञ्च जपादोन पो वः जातेश्यान्त० जीविकोपनिषदौपम्ये जरत्यादिभि० ज्ञाने--च्छा--ऽर्चा० जाति-काल-सुरेवादे० बातिश्च णि-तद्धित० जातीय-कार्थे-चेः १।४।९ १।४।२२ १।४।६० २।१।३ २।१।२६ २।२।१४ २।२।१२१ २।३।१७ २।३।१०५ २।४।५४ ३।१।१७ ३।११५५ ३।१४८६ ३।११५२ ३।२।५१ ३१२७० . १९६ २५३ २६६ ३११ Mr. m mo० . चाादाम . ४१८ ४५७ ४८९ ५०३ Page #589 -------------------------------------------------------------------------- ________________ सूत्रम् सूत्राङ्कः पृष्टम टा-ङसोरिन-स्यो टोस्येत् टः पुंसि ना टाऽऽदो स्वरे वा टा योसि यः टौस्यनः ११४१५ १।४।१९ १।४।२४ १।४।९२ २०१६ २ ५।३७ १३० २४९ डत्यतु संख्यावत् ड्नः सःत्सोऽश्चः डति-ष्णः संख्याया० डित्यन्यस्वरादेः ११११३९ ११३११८ १.४।५४ २।११११४ ढस्तड्ढे १३।४२ ७० ण-षमसत् परे० २।११६० णि-स्तोरेवाऽस्वद० २।३।३७ २।३।८८ ण-स्वराऽघोषाद्० ..... २१४।४ १६० २७४ ३०४ ३१४ णे Page #590 -------------------------------------------------------------------------- ________________ सूत्रम् तुल्यस्थानास्य ० तदन्तं पदम् तृतीयस्य पञ्चमे ततो हश्चतुर्थः तौ मु-मो व्यञ्जने ० ततोऽस्याः ततः शिटः तदः से: स्वरे ० तृतीयस्तृतीय० तवर्गस्य श्ववर्ग ० तृतीयान्तात् पूर्वा० तीयं ङित्कार्ये वा त्रेश्त्रयः तृ स्वसृ नप्तृ ० त्रिचतुरस्तिसृ० त्वमौ प्रत्ययो ० त्वम-हं सिना० ५६७ त सूत्राङ्कः १।१।१७ १।१।२० १।३।१ १।३।३ १।३।१४ १।३।३४ १।३।३६ १।३।४५ १।३।४९ १।३।६० १।४।१३ १।४।१४ १|४|३४ १।४।३८ २|१|१ २।१।११ २।१।१२ पृष्ठम् ९ १५ ४६ ४७ ५४ ६७ ६७ ७१ ७४ ७९ ८८ .९९ ८९ १०० १२७ १३२ १.३२. Page #591 -------------------------------------------------------------------------- ________________ सूत्रम् तुभ्यं मह्यं ङया तव मम ङसा यद मेनदेतदो ० तः सौ सः ताद तुमोऽर्थे भाव ० • तद्-भद्राऽऽयुष्य तृन्नु-दन्ताऽव्यय ० तक्त तृतीयाऽल्पीयसः तुल्यार्थैस्तृतीया • तिरसो वा ताभ्यां वाऽऽप् डित् तिष्य-पुष्ययोर्भाऽणि तद्वित-य-स्वरेऽनाति वे तारका-वर्णकाष्टका ० तिरोऽन्तधै ५६८ सूत्राङ्कः २|१|१४ २|१|१५ २।१।३३ २।१।४२ २/२/५४ २।२।६१ २।२।६६ २।२।९० २।२।१०० २।२।११२ २।२।११६ २।३।२ २|४|१५ २।४।९० २।४।९२ २।४।१०० २।४।११३ ३|१|९ पृष्ठम् १३३ १३४ १४६ १५२ २१८ २२२ २२५ २३७ २४३ २४९ २५१ २५८ ३१९ ३५७ ३५८ ३६४ ३७० ३७७ Page #592 -------------------------------------------------------------------------- ________________ सूत्रम् तत्राऽऽदाय मिथः ० तिष्ठदग्वित्यादयः तृतीयोक्तं वा तृतीया तत्कृतैः तदर्थार्थेन तृतीयायाम् तृप्तार्थ- पूरणा ० तत्राहोरात्रांशम् च्यदादिः तरु-तृण धान्य ० तत्पुरुषे कृति तद्धिताsककोपान्त्य० तद्धितः स्वरवृद्धि ० ते लुग्वा तिरसस्तिर्यति थेो न्यू द्विः कानः कानि सः ५६९ सूत्राङ्कः ३।१।२६ ३।१।३६ ३|१|५० ३।१।६५ ३।१।७२ ३।१।८४ ३|१|८५ ३|१|९३ थ ३|१|१२० ३|१|१३३ ३।२।२० ३।२।५४ ३/२/५५ ३।२।१०८ ३।३।१२४ १।४।७८ द १।३।११ पृष्ठम् ३८५ ३९२ ४०२ ४०९ ४१२ ४१७ ४१८ ४२२ ४४१ ४४८ ४७३ ४९१ ४९१ ५२१ ५२८ ११८ ५३ Page #593 -------------------------------------------------------------------------- ________________ सूत्रम् द्वन्द्वे वा दीर्घङ्याब्० दीर्घो नाम्यतिसृ० दव्य स्थिसक्थ्य द्वित्वे वाम-नौ दृश्यर्थैश्विन्तायाम् दो मः स्यादौ ० दृन् पुनर्वर्षा - कारै० दन्त-पाद-नासिका ० दिवः औ: सौ दृश्य भिवदोरात्मने ० द्वित्वेऽधो ऽध्यु० दामः संप्रदाने ० द्विषो वाऽतृशः द्विहेतोरस्य ० द्वितीया - षष्ठ्या ० द्वि-त्रिस्वरौषधि ० देशे ५७० सूत्राङ्कः १|४|११ १/४/४५ १/४/४७ १।४।६३ २।१।२२ २|१|३० २।१।३९ २/१/५९ २।१।१०१ २।१।११७ २।२।९ २|२|३४ २/२/५२ २|२|८४ २२८७ २।२।११७ २।३।६७ २।३/७० पृष्टम् ८८ १०४ २०५ १११ १३७ १४३ १५० १६० १७९ १८६ १९४ २०८ २१७ २३४ २३५ २५१ २९२ २९३ Page #594 -------------------------------------------------------------------------- ________________ पृष्ठम् ३०७ ३०५. ३१७. ३२१ ३५३ ३६८. ३८५. ३९१ सूत्रम् द्वित्वेऽप्यन्ते देशेऽन्तरो० दाम्नः द्विगोः समाहारात् दैवयनि-शौचि. व्येष सूत० दिशोरुड्यान्तराले दैर्येऽनुः दुनिन्दा-कृच्छे द्वि-त्रि-चतु० द्वितीया खट्वा क्षेफे दिगधिकं संज्ञा० धु-प्रावृट्वर्षा० देवानांप्रियः दिवो द्यावा दिवस-दिवः० दस्ति द्वित्र्यष्टानां सूत्राङ्कः २।३१८१ २।३।९१ २।४।१० २॥४॥२२ २।४।८२ २।४।१०९ ३।१।२५ ३।१।३४ ३।१।४३ ३।११५६ ३।११५९ ३।१।९८ ३।२।२७ ३।२।३४ ३।२।४४ ३।२।४५ ३।२।८८ ३।२।९२ ccccccm ४७७ ४८. ४८६ ४८६ ५११ Page #595 -------------------------------------------------------------------------- ________________ ५७२ सूत्रम् द्वयन्तरनवर्गों . सूत्राङ्कः ३।२।१०९ पृष्ठम् ५२१ ته ११३ “धुटो धुटि स्वे वा धुटा प्राक् घातोरिवोवर्णस्ये० धुटस्तृतीयः धागस्त-थोश्च . धवाद् योगाद० धातोः पूजार्थ-स्वति. धर्मार्थादिषु द्वन्द्वे धेनोर्मव्यायाम् १।३।४८ १।४।६६ २।१।५० २।१।७६ २।१।७८ २।४।५८ ३।१।१ ३।१।१५९ ३।२।११८ १५५. १६७ १६९ ३४२ ३७२ ४६० नाम सिदयव्यञ्जने नं क्ये नस्तं मत्वर्थे नाम्नि वा नोऽप्रशानोऽनुस्वारा० ननः पेषु वा १।१।२१ १११।२२ १।१।२३ १।२।१० ११३८ ११३।१० Page #596 -------------------------------------------------------------------------- ________________ ५७३ पृष्ठम् सूत्रम् नः शि च न रात् स्वरे न सन्धिः न शात् नेमा-ऽर्ध प्रथम न सर्वादिः नवभ्यः पूर्वेभ्यः न ना ङिदेत् नित्यदिद्-द्विस्वरा० सूत्राङ्कः १।३।१९ १।३।३७ १।३५२ १॥३॥६२ १।४।१० १।४।१२ १।४।१६ १।४।२७ १।४।४३ १।४।४८ १।४।५१ १।४।५५ १।४।६१ १।४।८५ १।४।८६ १।४।८९ २।१।२७ २।१।३१ " m coG १०३. नुर्ग निय आम् नपुंसकस्य शि: नामिनो लुग् वा नि दीर्घः न्स्महतोः नि वा नाऽन्यत् नित्यमन्वादेशे १०७ १०८. ११० १२१ १२२ - १२३ १ ४१ १४४ Page #597 -------------------------------------------------------------------------- ________________ पृष्ठम् १६३ सूत्रम् न यि तद्धिते नशो वा नहाऽऽहोतो -नाम्नो नोऽनह्नः नाऽऽमन्त्र्ये नाम्नि नोर्यादिभ्यः न व-मऽन्त. 'नाथ: निप्रेभ्यो नः : सूत्राङ्क: २।१।६५ २।१७० २।१।८५ २।१।९१ २।११९२ २।१।९५ २।१।९८ २।१।१११ २।२।१० २।२।१५ २।२।१८ २।२।२८ २।२।३१ २।२।८९ २।२।९६ २।२।१०३ २।३।१ २३।८. १६५ १७२ १७५ १७६ १७७ १७८ १८४ १९४ १९७ १९९ २०४ २०६ २३७ नोपसर्गात्० नाम्नः प्रथमैक० नोभोर्हेतोः नवा सुजथैः काले . 'निपुणेन चाऽचार्याम् . नमस्पुरसो गतेः०.. 'नामिनस्तयोः षः २४१ २४४ २५७ Page #598 -------------------------------------------------------------------------- ________________ सूत्रम् नि-दु-बेहि-राविः नैकार्थेऽक्रिये माम्यन्तस्था ० नि नद्याः स्नाते: ० निर्दस्सोः सेध० निसस्त पेना निग्भ्यनाश्च O निःर्ने स्फुर ० निर्दुः सुवे:० न रसः न सस्य निष्प्राऽग्रेऽन्तः ० O नशः शः ने-र्मा दा-पत० निस-निक्ष-निन्दः ● नाम्यादेरेव ने र्विण्णः ने ख्या- पूग्-भू० ५७५ सूत्राङ्क: -२/३/९ २।३।१२ २।३।१५ २|३|२० २।३।३१ २/३/३५ २/३/५० २/३/५३. २|३|५६ २/३/५९ २।३/६५ २/३/६६ २।३।७८ २१३७९ २|३|८४ २|३|८६ २३।८९ २।३।९० पृष्ठम् .२६१ २६३ २६४ २६७ २७२ २७४ २८४ २८६ २८७ २८८ २९१ २९१ २९७ २९८ ३०१ ३०२ ३०४ ३०५ Page #599 -------------------------------------------------------------------------- ________________ ५७६ सूत्रम् नृतेर्यङि० न वा स्वरे नाग्नि नोपान्त्यवतः नीलात् प्राण्यौषध्योः नवा शोणादेः नासिकोदरोष्ठ० नख-मुखादनाम्नि सूत्राङ्कः २।३।९५ २।३।१०२ २।४।१२ २।४।१३ २।४।२७ २।४।३१ २।४।३९ २।४।४० २।४७२ २।४।७६ २।४।९४ २।४।१०५ २।४।१०६ २।४।११२ ३।१।१५ ३।१।१८ ३११२७ ३१३७ पृष्ठम् ३०७ ३१० ३१८ ३१८ ३२४ ३२८ ३३२ ३३३ ३४८ ३५० ३५९ ३६५ ३६६ नुर्जातेः नारी सखी० न राजन्य-मनुष्ययोरके न कचि नवाऽऽप: नरिका मामिका नित्यं इस्ते० नाम नाम्नैकार्थे० नदीभिर्नाम्नि नित्यं प्रतिनाऽपे . ३७० ३७९ ३८१ ३८७ ३९२. Page #600 -------------------------------------------------------------------------- ________________ सूत्रम् नञ् न विंशत्यादिनैको ० न कर्तरि नाम्नि निन्धं कुत्सनै ० निकटपाठस्य नित्य- वैरस्य नदी- देश- पुरां ० न दधि-- पयमादिः न सप्तमीन्द्रादिभ्यश्च न नाम्येकस्वरात् नाम्नि नेन सिद्धस्ये नाऽऽ-प्रियाssदौ नवैकस्वराणाम् न पुंवन्निषेधे नाम्नि नरे ५०७ सूत्राङ्कः ३।१।५१ ३।१।६९ ३।१।८२ ३।१।९४ ३|१|१०० ३।१।१४० ३।१।१४१ ३|१|१४२ ३।१।१४५ ३|१|१५५ ३।२।९ ३।२।१६ ३।२।२९ ३/२/५३ ३/२/६६ ३/२/७१ ३।२।७५ ३।२।८० पृष्ठम् ४०३ ४.११ ४१६ ४२३ ४२.७ ४५३ ४५३ ४५३ ४५५ ४५८ ४६७ ४७० ४७८ ४९१ ५०१ ५०३ Page #601 -------------------------------------------------------------------------- ________________ सूत्रम् नामिनः काशे नस् नासिकायाः ० नाम्म्न्युत्तरपदस्य च नवाऽस्वित् • पंचको वर्गः पुं- स्त्रियोः स्यमौ-बम् प्रस्यैषैयोढोढ्यूहे • प्लुतौऽनितौ प्रेत्यये च प्रथमादधुटि शश्छः मोऽशिषोषे० : प्लुताद वा पुत्रस्याऽऽदिन ० पदान्ताट्टवर्गाद० पञ्चतोऽन्यादेरने ० पुंसो: पुमन्स् पंधिन्-मथिन् ० २५७८ सूत्राङ्कः ३।२२८७ ३।२।९९ ३।२।१०७ ३।२।११७ १।१।१२ १।१।२९ १।२।१४ १।२।३२ १/३/२ १|३|४ १।३।९ १।३।२९ १।३।३८ १।३।६३ १।४/५८ १।४।७३ १२४१७६ पृष्ठम् ५११ ५१७ ५२० ५२५ १९ ३१ ४० ४७ ४७ ५१ ६४ ६८ ८१ १०९ ११६ ११७ Page #602 -------------------------------------------------------------------------- ________________ पृष्ठम् १४२ सूत्रम् . सूत्राङ्कः पदाधुगविभक्त्य०२।१२१ पादायोः २।११२८ प्राक् इनात् २।११४८ पदान्ते २।१।६४ पदस्य २।१४८९ : प्रसितोत्सुका० २।२।४९ प्रत्याङः श्रुवाऽर्थिनि २।२।५६ परिक्रयणे २।२।६७ पञ्चम्यपादाने २।२।६९. पर्यपाभ्यां वर्षे ।२।७१ प्रभृत्य-न्याय. २।२।७५ पृथग् नाना पश्चमीच २।२।११३ पुंसः । २।३।३ प्रत्यये २।३१६ प्रतेः स्नातस्य सूत्रे २।३।२९ प्रष्ठोऽग्रगे २।३।३२ . परिनियः देवः २।३।४६ परेः । २३.५२ १६२ १७५ २१६ २१९ २२६ २२७ २२७ २२९ २५८ २६ २६८. २७ २८१ Page #603 -------------------------------------------------------------------------- ________________ सूत्रम् प्रादुरुपसर्गाद्य ० पूर्वपदस्था६० पानस्य भावकरणे पदेऽन्तरेऽना • पाठे धात्वादेर्णो नः परेर्घाऽङ्क योगे परिमाणात् तद्धित ० पुरुषाद वा पद्धतेः पुच्छात् पक्षाचीपमानादेः पत्युर्नः पाणिगृहीती - ति पतिवल्यन्त • 97-5-509-9090 यूतक्रतु वृषाकप्य ० पुरोऽस्तमव्ययम् प्राध्वं बन्धे ५८० सूत्राङ्कः २|३|५८ २|३|६४ २/३/६९ २/३/९३ २।३।९७ २|३|१०३ २|४|२३ २|४|२५ २/४/३३ २|४|४१ २|४|४३ २|४|४८ २|४|५२ २/४/५३ २|४|५५ २|४|६० ३।१।७ ३।१।१६ पृष्ठम् २८८ २९० २९३ : ३०६ ३०८. ३११ ३२२ ३२३ ३२९ ३३३ ३३४ - ३३७ ३३८. ३३९ ३४० ३४.३० : ३७६ ३८०० Page #604 -------------------------------------------------------------------------- ________________ ५८१ पृष्ठम् ३८९ ३९० cccccccccc0m सूत्रम् : पारे-मध्येऽग्रे० पर्यपाऽऽङ् बहिरचू० प्रात्यवपरिनिरादयो० पूर्वापराघरोत्तरम० प्राप्ता-ऽऽपन्नौ० पञ्चमी भयाथैः० परःशतादि पत्ति-रथो गणकेन पात्रेसमितेत्यादयः पूर्वकालैक-सर्व० पूर्वाऽपर-प्रथम-चरम० पोटा-युवति-स्तोक० पिता मात्रा वा पुरुषः स्त्रिया पुण्यार्थाद् भे० . . पशु-व्यञ्जनानाम् प्राणि-तूर्याङ्गाणां पावशूद्रस्य सूत्राङ्कः ... ३।१।३० ३।१।३२ ३।१।४७ ३।११५२ ३।१।६३ . ३।१।७३ ३।११७५ ३।११७९ ३।१।९१ ३।१।९७ ३।१।१०३ ३।१।१११ ३।१।१२२. ३।१।१२६ ३।१।१२९ ३।१।१३२ ३।१।१३७ ३।१।१४३ ४२४ ४२९ ४३४ ४४२ ४४३ ४४६ ४४८ १५१ Page #605 -------------------------------------------------------------------------- ________________ ६८२ पृष्ठम् ४५६ प्रथमोक्तं प्राक प्रहरणात् प्रियः परस्परान्योन्ये पुम्-बनुषोऽनु. पराऽऽस्मम्यां : प्राक्-कारस्य० पुत्रे वा पश्यद्वार-विशो. सूत्राङ्कः ३।१।१४९ ३।१।१५४ ३।१।१५६ ३।१।१६४ ३.२०१३ ३।२।१७ ३।२।१९ ३।२।३१ ३।२।३२ ३।२।४० ३।२।४९ ३।२।५७ ३।२।९५ ४५८ ४५९ ४६३ ४६९ ४७१ ४७२ ४७९ ४७९ ४८३ ४८ परतः स्त्री. पुंवत् कर्म पदः पादस्याऽग्या० ४९३ ५१५ २५५ फल्गुती प्रोष्ठ. फलस्य जातो २।२।१२३ ३।१।१३५ ४६९ बहु-गणं भेदे १।११४० Page #606 -------------------------------------------------------------------------- ________________ सूत्रम् बहुप्री : बावन्त-कदु० बन्धो बहुवीही बिल्वकीयादेरीयस्य ब्राह्मणाच्छंसी बन्चे धनि नवा . सूत्राकः २।१।४९ २।४७४ २।४।८४ २।४।९३ ३।२।११ ३।२।२३ पृष्ठम् १५५ ३४९ ३५४ ३५९ ४६८ १७४ १७१ भिप ऐम् भ्र श्नोः भकादेर्नामिनो. भ्वादेददिषः भक्षेहिँसायाम् भागिनि च प्रति भ्रातुपुत्र कस्का० भादितो वा भीरुष्ठानादयः भाज-गोण-नाग० भोज-सूतयोः० . . ११२ ८४ २।११५३ १५७ २।१।६३ १६२ २।११८३ २।२।६ १९२ २।२।३७ २०९ २।३।१४ ... २६४ २।३।२७ .२७० २।३।३३ २७३ २।४।३० ३२६ २१४८१ ३५३ Page #607 -------------------------------------------------------------------------- ________________ ५८० पृष्ठम् ३६४ ३७५ c सूत्रम् . श्रृंवोऽच्च० भूषाऽऽदर-क्षेपे० भ्रातृ-पुत्राः स्वस० भ-ऋतु-तुल्यस्वरम् भोगवत्-गौरि० भ्राष्टाग्नेरिन्धे भद्रोष्णात् करणे सूत्राङ्कः २।४।१०१ ३।११४ ३।१।१२१ ३।१।१६२ ३।२।६५ ३।२।११४ ३।२।११६ S. . cc ५२५ 1१५ . मनुर्नभोऽङ्गिरोवति मनयवलपरे हे म्नां धुट्वर्गेऽन्यो मातुर्मातः पुत्रेऽहे. मोर्वा १।१।२४ १।३।१५ १।३।३९ ११४१४० २।१।९ २।१।१० २।११४५ २।१।४७ २।१।६७ २।१।८४ मन्तस्य युवा मोऽवर्णस्य मांदुवर्णोऽनु मोनो म्वोच मुह-द्रह-ष्णुह० .. .१७२ Page #608 -------------------------------------------------------------------------- ________________ सूत्रम् मावर्णान्तोपान्ता • मासनिशाssसनस्य ० मन्यस्याऽनावादिभ्यो ० मातृ-- पितुः स्वसुः मनोरौ च वा मातुलाssचार्यो • मात-मातृ-मातृके वा मत्स्यस्य यः मालेषीके. ष्टक ० मध्ये पदे- निवचने ० मयूरव्यंसकेत्यादयः मासवर्णभ्रात्र • मनसश्चाऽऽज्ञायिनि मध्यान्ताद् गुरौ मातर- पितरं वा मृगक्षोराऽऽदिषु वा महतः कर-- घास ० मन्थौदनसक्तु • सूत्राङ्कः २।१।९४ २|१|१०० २।२।६४ २।३।१८ २।४।६१ २।४।६३ २|४|८५ २|४|८७ २|४|१०२ ३|१|१, १ ३|१|११६ ३।१।१६१ ३।२।१५ ३।२।२१ ३।२।४७ ३।२।६२ ३।२।६८ ३।२।१०६. पृष्ठम् १७६ १७९ २२३ २६६ ३४३ ३४४ ३५५ ३५६ ३६४ ३७७ ४३७ ४६१ ४७० ४७३ ४८७ ४९५ ५०२ ५२० Page #609 -------------------------------------------------------------------------- ________________ सूत्रम् सूत्राङ्क: : __३७ ११५ १२९ १५८ १६६ १७३ यरलवा अन्तस्थाः टयक्ये युञोऽसमासे युष्मदस्मदोः यूयं वयं बसा योऽनेकस्वरस्य युजक्रुश्चो० यज-सृज-मृब० य-स्वरे पादः पत्० यद्भेदैस्तद्वदारल्या . यद्वाक्ष्ये राधीक्षी यतः प्रतिनिधि० . . यद्भावो भाव-लक्षणम् यव-यवनारण्य० यजो डायन् च वा यूनस्तिः यावदियत्वे योग्यता-वीसा १।१।१५ १।२।२५ ११४७१ २।१।६ २।१।१३ . २।११५६ २।११७१ २।१८७ २।१।१०२ २।२।४६ २।२।५८ २।२।७२ २।२।१०६ २।४।६५. २।४।६७ २।४७७ ३।१।३१. ३।१।४० २१४ २२० २२८ २४६ ३४६ ३५० ३८९ Page #610 -------------------------------------------------------------------------- ________________ सूत्रम् यथाऽथा याबकादिभिः युवा स्खलति पलित • येsaf रः कखपफयोः ० रोर्यः रोरेलुगू दीर्घ ० लवा रो लुप्य--रि नम्यन्तात् ० रात् सः राजन्वान् सुराज्ञि रुजाऽर्थस्या० रुचिकृप्यर्थ • रि-- रिष्टात् -- स्ताद ० रोः काम्ये र - पृवर्णाद् नो० ५८७ र सूत्राङ्कः ३|१|४१ ३|१|७८ ३।१।११३ ३।२।१०० १/३/५ १।३।२६ १।३।४१ १।४।६७. २ १/७५ २|१|८० २।१।९० २|१|९८ २।२।१३ २/२/५४ २२८२ २।३।७ २/३/६३ पृष्ठम् ३९७. ४१५ ४३६ ५१७. ४८ ६२. ७० ११३ : १६७. १६९ . १७५. १७८ : १९६ : २१९. २३३ २६०. २८९. Page #611 -------------------------------------------------------------------------- ________________ पृष्ठम् सूत्रम् , . रेवत-रोहिणाद् मे राजदन्तादिषु 'रिति ३२४ सूत्राङ्क: २।४।२६ ३।१।१४९. ३।२।५८ ४५६ लोकात् - लुक १।१।३ १।३।१३ . ११३१६५ २।१।१०७. १८२ २।१।११३ १८४ २।२।३६ २।४।६८ ३४६ ३।१।३३ ३।१।१६० ४६० ३।२।११३५२३ लि लौ - लुगातोऽनापः . . . लुगस्यादेत्यपदे . लक्षण-वोप्स्ये० ... - लोहितादि-शकला० लक्षणेनाभि-प्रत्या० लवक्षरा-सरवीदुत० • लोकम्पृण-मध्यन्दिना० २०९ वृत्यन्तोऽसपे विभक्ति-यमन्त... ११०२५ १११३३. २० Page #612 -------------------------------------------------------------------------- ________________ पृष्ठम् २१ ३२. ३४.. सूत्रम् वत्-तस्याम् वोष्ठीतो समासे वा नाम्नि वात्यसन्धिः व्योः व्यञ्जनात् पञ्चमा० विराम वा व्यत्यये लुगू वा वाहर्पत्यादयः वेयुवोऽत्रियाः वाऽष्टन माः स्यादी वाध्यतः पुमां० वोशनसो नश्चा० वाः शेपे ७३: ७५. सूत्राङ्कः १।१।३४ १२।१७ १।२।२० १।२।३१ १।३।२३ १।३।४७ ११३५१ ११३१५६ १।३१५८ १.४।३० १।४।५२ १।४।६२ १।४।८०.... ११४८२ २।११४६ २।२।४ २।२।७ २।२।१६ ७८ः ९६१०७. १११ ११९. १२० १५४: वाऽदी बाऽकर्मणामणि वहेः प्रवेयः विनिमेय-धूतपणं Page #613 -------------------------------------------------------------------------- ________________ . पृष्ठम् . २०० २३५ २३९ 2सूत्रम् -वाऽभिनिविशः : च्याप्ये दिद्रोणादि. वैकत्र द्वयोः बा कुलीबे व्याप्ये क्तेनः "विना ते तृतीया च वेसुसोऽपेक्षायाम् । बेसः वि-कु-शमि-परेः । न्यवात् स्वनोऽशने वेः स्कन्दोऽक्तयोः । सूत्राङ्क: २।२।२२ - २।२।५० २।२।८५ २।२।९२ २।२।९९ २।२।११५ २।३।११ २।३।२३ २।३।२८ २।३।४३ २।३।५१ २।३।५४ २।३।७२ २।३।७५ २।३।८३ २।३२८७ २।१५ २४२ २५० २६२ २६८ २७० २८० २८५ २८६ २९४ वायाद् वाहनस्य -वोत्तरपदान्त नस्या० वमि वा नजनादेर्ना ? २९५ .३०१ ३१५ Page #614 -------------------------------------------------------------------------- ________________ सूत्रम् वयस्यनन्त्ये वरुणेन्द्र - रुद्र० व्यञ्जनात् तद्धितस्य बेदूतोऽनव्यय ० वौ वर्त्तिका वंश्येन पूर्वार्द्ध विभक्ति - समीप ० व्याप्तौ विशेषण विशेष्येणं • वृन्दारक-नाग वृद्धो यूना ० विशेषिनामद्रव्याणां • बाऽन्तिमे विशेषण - सर्वादि ● या तृतीयायाः वर्ष-शेर-वरास ० 51 वाचस्पति ० वेद-सहभुवा • सूत्राङ्कः २।४।२१ २।४।६२ २|४|८८ २|४|९८ २|४|११० ३।१।२९ ३|१|३९ ३।१।६१ ३ १।९६ ३।१।१०८ ३|१|१२४ ३।१।१३० ३|१|१४५ ३|१|१५० ३/२/३ : ३।२।२६ શરાક ३।२।४१ पृष्ठम् ३२१ ३४३ ३.५६ ३६२ - ३६९ ३८८ ३१४ ४०७ ४२४ ४३२ ४४२ ४४७ ४५५ ४५६ ४६५ १८५ Page #615 -------------------------------------------------------------------------- ________________ सूत्राङ्कः : पृष्ठम् ४८७ सूत्रम् वर्चस्कादि० बसु-सटोः क्लष्य-पित्रादेः वैकन्यञ्जने पूर्ये : ३।२।८१ ३।२८२ . ३।२।१०५ ५०८ . .. ... शसे शषसं वा १॥३॥६ १९ शिट-हेऽनुस्वारः ११३४० शिट्यपोषात् १।३।५५ शिट्याचस्य द्वितीयो बा.. १३१५९ ससोऽता सब.. ११४१४९ . १०६ शेपे लुक् २।१७ . १३० शसो नः २।१।१७ श्वन्-युवन्-मघोनो २।१।१.६ १८२ इय-शवः २।१।११६ ... १८५ लाप-हनु-स्था० २।२।६० .....२२ शार्थ-वषड्० २।२।६८. ...... शेष २।२।८१ ..२३३ शिरोऽधसः पदे २।३। ४ २५८ S AN Page #616 -------------------------------------------------------------------------- ________________ सूत्रम् शक्तेः शस्त्रे श्येतै-व-- हरित० श्रितादिभिः श्वशुरः श्वश्रूभ्यां वा शय-वासि० शेप-पुच्छ० शुनः शब्द - निष्क- घोष ० शिरसः शीर्षन् शीर्षः स्वरे तद्विते षि तवर्गस्य ष - ढोः कः सि षissदिहन् ० षष्ठी वाsनादरे षात् पदे षः सोऽष्ट्यै ० षा-वटाद्वा ष सूत्राङ्कः २।४।३४ २|४|३६ ३।१।६२ ३।१।१२३ ३।२।२५ ३।२।३५ ३।२।९० ३।२।९८ ३।२।१०१ ३।२।१०३ १।३।६४ २।१।६२ २।१।११० २।२।१०८ २।३।९२ २।३।९८ २।४।६९ € पृष्ठम् ३२.९ . ३.३० ४०७ ४४२ ४७६ ४८० ५१२ ५१६ ५१८ ५१८ ८१ १६२ १८३ २४७ ३०६ ३०८ ३४६ Page #617 -------------------------------------------------------------------------- ________________ ३५४ सूत्रम् प्या-पुत्र-पत्योः० षष्ठ्ययत्नाछेपे षष्ठयाः क्षेपे सूत्राः २१४८३ ३।१।७६ ३।२।३० सिद्धिः स्याद्वादात स्यौजसमा० स्त्यादिविभक्तिः सविशेषणमारख्यातं० स्वराऽऽदयोऽव्ययम् समानानां तेन दीर्षः स्वैर-स्वैर्य० स्वरे चाऽनक्षे सौ नवेतौ स्सटि समः सम्राट स्वरे वा स्वरेभ्यः सहिवहेरोच्चा. सस्य श-पो १।१२ १।१।१८ १।१।१९ १।१।२६ १।१।३० १।२।१ १।२।१५ १।२।२९ १।२।३८ १।३।१२ १।३।१६ २।३२४ १।३।३० ११३१४३ १।३।६१ Page #618 -------------------------------------------------------------------------- ________________ सूत्रम् सर्वादेः स्म-स्मातो सदिर्डस्पूवाः स्त्रिया डितां वा० . स्त्रीदूतः संख्यानां र्णाम् समानादमोऽतः संख्या-साय० स्वराच्छौ सरव्युरितोऽशावत् स्त्रियाम् स-पूर्वात्. संयोगात् स्त्रियाः स्यादौ वः संसू-ध्वंसू० सजुषः संयोगस्याऽऽदौ० स्वतंत्रः कर्ता सूत्राङ्कः १।४७ १।४।१८ १।४।२८ ११४.२९ १।४।३३ ११४।४६ १।४।५० १।४।६५ १।४।८३ १।४।९३ २।१।३२ २।११५२ २१११५४ २।११५७ २।१।६८ २।११७३ २।१४८८ २।२।२ ११२ १२० १२५ १४५ १५६ १५७ १५८ १६४ १६६ १७८ १८९ Page #619 -------------------------------------------------------------------------- ________________ २०३ २३१ सूत्रम् स्मृत्यर्थ-दयेशः साधकतमं करणं स्पृहेाप्यं वा सर्वो-भयाऽभि० सिद्धौ तृतीया सहार्थे समो ज्ञोऽस्मृतो वा स्तोकाऽल्प-कृच्छ्र० सप्तम्यधिकरणे स्वामीश्चराधिपति साधुना स्वेशेऽधिना सप्तमी चाविभागे० सर्वादेः सर्वाः सुचो वा समासेऽसमस्तस्य समासेडाने: स्तुतः स्नानस्य नाम्नि । सूत्राङ्कः ::. : पृष्ठम् २।२।११ १९५ २।२।२४ २०२ २।२।२६ २।२।३५ २०८ २।२।४३ २१२ २।२।४५ २१४ २।२।५१ २१७ २।२७९ २।२।९५ २४० २।२.९८ २४२ २।२।१०२ २४४ २।२।१०४ २४५ २।२।१०९ २४७ २।२।११९ २५२ २।३।१० २६२ २।३।१३ २६३ ३।३.१६ . २६६ २।३।२२ २६८ Page #620 -------------------------------------------------------------------------- ________________ पृष्ठम् .. २७५ २७७ २८० २८१ م م م م ة सूत्रम् सजेर्वा स्था-सेनि-सिध सदोऽप्रते:० स्वचश्च सय-सितस्य स्तु-स्वाश्चाटि. स्कभ्नः सिचो यङि सुगः स्य-सनि स्वरात् स्त्रियां नृतो० संख्यादेडायनात्० स्वरादुतो गुणाद० स्वाङ्गादेरकृत० सादेः स-पल्यादौ सूर्याद् देवतायां वा सूर्यागस्त्ययो० सूत्राक: २।३।३८. २।३।४० . २।३।४४ २।३।४५ २।३।४७ २।३।४९ २।३।५५ २।३।६० २।३।६२ २।३।८५ २।४।१ २।४।९ २।४।३५ २।४।४६ २।४।४९ २।४।५० २।४।६४ २।४।८९ م م V V V V V V o or ar mm س م س س سي م سي م سي م سي م ३३७ .३४४ Page #621 -------------------------------------------------------------------------- ________________ सूत्रम् ... स्व-ज्ञाऽज-भस्त्रा० स्वाम्येऽधिः . सुश्वार्थे संख्या० • साक्षादादिश्व्यर्थे सहस्तेन संख्या समाहारे पृष्ठम् .३६७ ३७८ ३८२ ३७९ ३८५ ३८७ ३९२ समीपे ३९३ संख्याक्ष-शलाकं० सुः पूजायाम् सायाह्नादयः समेंऽशेऽर्द्ध नवा स्वयं-सामी क्तेन सर्वपश्चादादयः सप्तमी शोण्डायैः सिंहाथैः पूजायाम् संख्या समाहारे सन्-महत्-परमो० समानामर्थनकः० स्यादावसंख्येयः सूत्राङ्कः २।४।१०८ ३।१।१३ ३।१।१९ ३।१।१४ ३।१।२४ ३३१०२८ ३।११३५ ३।११३८ ३।११४४ ३।१।५३ ३।११५४ ३।११५८ ३११८० ३३१४८८ ३।११८९ ३।१४९९ ३।१।१०७ ३।१।११८ ३।१।११९ ३९९ ४०४ ४०४ ४०६ ४१६ ४२० ४२० ४२६ ന ४३९. ४४० Page #622 -------------------------------------------------------------------------- ________________ सूत्रम् स्त्री पुंवञ्च सेनाङ्ग-क्षुद्र० संख्या समासे सप्तम्या वा स्वसृ-पत्यो स्वाङ्गाद् डीर्वाति सर्वादयो--ऽस्यादौ स्त्रियाम् स्वामिचिहस्या सत्याऽगदा० सर्वादि-विश्वग्० सह--समः सध्रि-समि सूत्रातः ३।१।१२५ ३।१।१३४ ३।१।१६३ ३।२।४ ३।२।३८ ३।२।५६ ३।२।६१ ३।२।६९ ३।२।८१ ३।२।११२ ३।२।१२२ ३।२।१२३ पृष्ठम् ४५३ ४४९ ४६२ ४६५ ४८२ ४९२ ४९५ ० ५०२ ५०९ ५२३ . m हस्वोऽपदे वा हत्वाद् ङ-ण. हदिर्ह--स्वरस्या० हस्वाऽऽपश्व हस्वस्य गुणः १।२।२२ १।३।२७ १।३।३१ १।४।३२ १।४।४१ I 0 १०२ Page #623 -------------------------------------------------------------------------- ________________ सूत्रम् हाऽन्तस्थान् ० हो पुट्पदान्ते हो हो नः ह-कोर्नवा हेतु- सहार्थे ० हेतु कर्तृकरणे ० हित-सुखाभ्याम् हेत्वर्थे स्तृतीयायाः हूस्वान्नाम्नस्ति हनः हनो घि हितादिभिः हविष्यष्टनः कपाले हृदयस्य इत्० हिम० इति काषि० सूत्राङ्कः २1१1८१ २ १/८२ २।१।११२ २२८ २।२।३८ २।२1४४. २/२/६५ २।२।११८ २।३।३४ २३८२ २।३।९४ ३।१।७१ ३।२।७३ ३।२।९४ ३।२।९६ पृष्ठम् १७० १७१ १८४ १९३ २१० २१३ २२४ २५१ २७३ . ३०० ३०७ ४१२ ५०४ ५१४ ५१५ Page #624 -------------------------------------------------------------------------- ________________ वि... शो... ध्य प... ठन्तु ! ! शुद्ध पाठः बिम्बोष्ठी शुखपाठः पत्रम् पक्तिः निष्पत्तिः एऐ कण्ठ्यः “प्लुतौ परस्परं स्वाः मेदौ जसमौ• ● स्यामहि● • Sea विभक्त्य० 'पदः "प्रथमस्या • रऌ इकारः आर् दुःखेन • ऋत्यार् ऋता 'क्षरैः ४ १० - ११ १३ १३ ११ १९ १४ २४ २६ २६ २९ २९. २९ २९ ३० ६ ११ १४ ११ १७ ११ १३ ܙ १४ ११ ७ ११ १४ ९५ १८ १४ इ उ ऋ० कादिः 'सख्यम् ऋतो १-२-२७ प्लुतो ० उ इति कुङ्ङवास्ते क्रुङकुआस्ते असत्त्वात् 'मीदादे: पत्रम् पक्तिः ३३ ३४ ३४ ३७ खट्वा नृपाहि म्य ३७ ३८ ४० ४३ ४१ ४४ ४४ १४ ४५ ५२ ५५ कव्व: ५५ छेते, प्रा शेते ५६ इनः सः ५७ योतति ५७ १५ १२ ४ ८ ११ 6 १० ३ १३ १२ ૨ १३ Page #625 -------------------------------------------------------------------------- ________________ S ६०२ ए * शुद्धपाठः पत्रम् पक्तिः | शुद्धपाठः पत्रम् पक्तिः पदान्तस्ययोः ६. १३ | तवर्गस्य पटविह तयिह १.| १-४-३ . ८१ . परस्य ६२ १३ | एद बहु. ८१ १५ त्वक्क् १-३.३५ तमं सूत्रं रष्टि- बस्योः दोषितः पतितं, तद्धि एवम् सट्वायाम एकारः स्यात् शिटःप्रथम द्वितीयस्य इदन्त. ९२ ३ १-३-३५ / ईदुतौ शिटः परयोः साधने ९३ २ प्रथम-द्वितीययोः न्डिौ : द्वे रूपे लिऔः . ९३ __ वा स्याताम् । स्त्रीदन्ताभ्यां ९७ १२ त्वंक्रोषि-वंकरोषि। श्रीदन्ताच्च त्वंक्खनसि-खं बनसि तेषां १०४ ११ ॥३५॥ 'चतस-: पुत्राऽऽदिनी ६८ पितृणाम् १०५ . २३ पुत्राऽऽदिनी ६८ चतसु-9. १.५ १४ दीर्घ ७. १०६ १८ मोढा, वोढा, उद• ७१ २०८ ३ चक्षुश्च्यातति ७७ शसोः १.८ . : पितृन् °शसी Page #626 -------------------------------------------------------------------------- ________________ : * शुद्धपाठः पत्रम् पङ्क्तिः | शुद्धपाठः .. पत्रम् पङ्क्तिः ऽन्तस्याऽन् १११ १३ | २-१.७ १३०. २ नाम्यन्तानाम् १११ १५ २१.८ १३० आप्वजें ११२ स्मनोमोः १३० १९ कर्तृणी ११२ १२ युवाम् वाम् १३१ ११५ ११ दस्मदी च एक. १३७ . ३ पुंसो ११६. २ घोऽ० १३७ पथिम् ११७ ४ | धर्मो. १३८ ७ इन् कोस्वरे० १-४-७९ ११८ १४ साधो सुवि० १४१ मयः अनुभुक्षी न स्यात् १४२ सेना कुले वा ११९ दृश्यर्थं ११३ ऋभुक्षः १४४ वाःशेषे °मा लोको १४५ वाः स्यात् १२० युवां १४५ १-४.८३ १२० अद् व्यञ्जने १४८ तस्मिन् परे २.१.३८ १५० कर्तृणि सो परे १५० हन्-पूषा० १२२ | 'मभिव्याप्य १५१ १३ कोष्ट्रीभ्याम् १२६ ३ | त्यो द्वौ १५१ १६ परिपालन. १२६ १२ | मिच्छति १५८ १४ त्रिचतुर. १२७ . ३ | धातोः १५८ १५. चतुरोः १२७६ | अपत् असिद्ध १६० १९ अनिम्न विषयात् १२८ ६ सप्पीषि १६१ ५. * ८ दृश्यर्थ १२० * १२१ १२२ Page #627 -------------------------------------------------------------------------- ________________ पत्रम् पक्तिः २००५ २०८ १७ २०९ १५ २०९ १६ २१६ २२० २२० १० २२३ : शुदपाठः सत्रम् पक्तिः । शुद्धपाठः यो स्वी १६२ ९ एभियुक्तात् यो वौ १६३ ९ उभयतः कुरू इत्युकारः १६४ ३ भागिनि अहरधीते १६७ ९ °कार्योंऽशः निघोक्ष्यते १६८ ११ पुष्पेषु न्यघूदवम् कियाऽपि अलग्धाः १६९ १० वर्तेते नम्मिन्तात् १७० ४ "नाप्ते २-१-८१ १७० ६ मानात् अनायिध्वम् १७० १२ 'ऽऽश्रयणं १७० १८ मा भूत् नासिका. १७९ १० नमोऽर्हद्भ्यः घुट-स्वर० १८२ १५ आरादर्थः भाती १८६. ३ अन्यस्य .. आहारयत्यों. १९३ १६ | हेतोः दृश्यभिवदो. १९४ २ १९६ १३ ओदनं न २-२-१८ १९९ ५ | पवमानः २.२-२६ अधीयस्त० अपादानम् २०४ १२ कुर्वन् आमन्त्र्यार्थ. २०६ १२ | भागामी वा न्तरेण वा २०७ १५ | दिःकांस्य 'न्तस्थात् २२३ २२१ २२४ २२६ १७ २२७ २ २३१ १० २३६ ४ २३७ २ २३८ ६ मैत्रं २३८ १२ २३८ १४ २४. १२ २४१ १५ Page #628 -------------------------------------------------------------------------- ________________ शुद्धपाठः .... पत्रम् पक्तिः । शुद्धपाठः .. पत्रम् पक्तिः कुशलो २४२ ३ °मवष्टभ्नाति २७.. . २.४-१०. २४३ १६ भवाषिवणत् २८० ११ दग्धेषु २४७ ५ असो २० २८३ १२ द्वयहात् २१९ ८ पर्यष्वजत २८३ १९ घम्मात् वा २५० १.| पर्यस्वजत षष्ठूया. २५१ ६. न्यग्वजत परः न्यस्वजत. हेत्वर्थस्तृतीयायाः २५१ १४ | निरभ्यनोश्च २८१ १३ को हेतुः २५२ १० परिस्कन्ता २८६ १२ मे-नक्षत्रे २८६ १२ फल्गुनीषु २५५ ११ भस्तेः सो . २८८ ५ एते मे २५६ ४ गती २८९ २ सम्बन्धिनो २५८ १० नृणाम् २९. ५ कुम्भकुशा- २५९ ८ २९२. २ भआयुष्टोमा २६६ स्थात् २९२ १२ परस्य स्थात् २९३ ५ मातु:श्वमा स्यात् २९३ १२ पितुः स्वस स्यात् २९३ १७ श्रीषणः २७० ६ स्यात् २९५ ८ शष्ठः २७२ - युवन् २९६ २ परस्य ૨૬ રૂ|| स्यात् २९६ १६ प्रश्पष्टभ्नाद २७८ १३ | पसर्गस्थात् r १२ २६७ 4 Page #629 -------------------------------------------------------------------------- ________________ ६०६ 'द्राति. शुद्धपाठः पत्रम् पक्तिः । शुद्धपाठः पत्रम् पक्तिः स्वात् २९७ ७ विम्बोष्ठा ३३२ १५ २९८ १. सुकण्ठी ३३३ ५ 'पान्ते पाठेवा २९९ १. स्वागाभ्याम् स्यात् कृत्प्रत्यये ३०१ १७ माभ्याम् ३३२ ११ 'स्याद् रादेः ३०२ ११ असंज्ञायाम् एव ३३३ व्य जना० ३०३ २ करणादेः -प्रभावनम् ३०५ ११ | दग्तमिता० ३३६ २.३.९२ ३०६ ८ गर्मिण्योः ३३९ २-३.९५ ३०७ ९१ गर्भिण्यां च २३९ २.३.९६ ३०७ १८ नित्यस्त्री• ३३९ नोवृत्तेः ३१३ किम् ? खट्वा ३३९ १९ अघातूदृदितः ३१४ मुद्गपर्णी एतदन्तात् ३१४ २-४-५६ ३४. १२ कुण्डोनी ३१६ सदादि. ३४० १३ समाहारात् ३४०. १८ शङखपुष्पी ३२१ रेवती. २-४-६० ३२४६ ३४३ ३ रिरंसु. २२६ 'ऽऽचार्यो. स्वरादुतो. तित्तिरिः ३१८८ क्नःपलिता. ३३१ २ कद्रु० २४९ ९ सहादि. बाहवन्तात् ३१९ दोघ. कमण्डलूः ३४९ १५ | ऊर, स्यात् ३५. ४ سه FREEEEET * * * * 3 Page #630 -------------------------------------------------------------------------- ________________ शुद्धपाठः पत्रम् | पक्तिः संहितोः ३५० ५ ३५१ २. ३५२ ६ ३५२ १३ ३५४ २ ३५५ ९ ३५५ ३५५ १६ ३५६ ४ ३५६ ३५६ १३ ३५७ १० ३५६ २ बहुस्वर • • कुलमाख्या• क्रौड्यादीनाम् • परयोः मातादिषु गन्धीमाता ० कारीष मद्रचरी • व्यञ्जनात् मनुषी पोषम् अहः बिल्वकीया • राजकुमारी सलपुपुत्रः ६०७ ह्रस्वः स्यात् भारि - तूल-चिते • ऽनित्क्याप्० खट्वाका । एषका अतः किम् ? शुद्धपाठः यथासंख्यम् अदः कृत्य - उपाजे कृत्वा अधिकृस्वा जीविको० बहुब्रीहिः १३ ऐकायें ३६१ १३ ३६३ ४ ३६४ ५ ३६४ ३६६ ९ ३६६ १७ ३६८ १६ ३६९ ११ ३७५ ११ " ३।१।२३ पञ्चम्या शाकप्रति इत्यर्थः • कुम्भम् विगता ऋद्धिः ब्यृद्धिः सब्रह्म १३ समासः तत्पुरुषः स्यात् ३।१।४३ आइ समास ० उस्युक्तं ० पत्रम् पङ्क्तिः ३७५ १५ ३७५ १६ ३७८ १७ ३७९ ७ ३८० १४ ३८२ ८ ३८३ ३८४ ३८५ ३९० ३९३ ३९३ ३९५ ३९५ ३९६ ३९८ ३९८ ४०० ४०१ ४०२ ११ ४ マ 2 १७ . १३ s १२ २ १८ २ Page #631 -------------------------------------------------------------------------- ________________ पत्रम पवितः १११ १ १५२ ३ १५२ ९. १५६ १२. १५६ १६ १६१ १४ । तृतीयान्तो इति शुद्धपाठः पत्रम् पश्क्तिः । शुद्धपाठ: अशिनेति ४०३ - १७ स्थणो... सायाहादयः ४.४ २. कौथुमम् .. तत्पुरुषाः ४.४ ३ | .वाचिना - समेंऽशे० १.४ ११ प्राग्निपातं पूरण• ४.५ २ बहुव्रीही एकशब्दः एतद्वाचि ३।२।१। आतुरा यवागूः ४१२ १४ ऋद्ध. १११ ११ नाम्ने "चाधारे" ११९ ५ पूर्वकालैक. •का . •व्यति वचनैः विद्या. प्लक्षश्व परतः श्री १११ प्रत्यययो मेदो वा १४२ पुंवच्च नैकं च का १४५ दस्ति मघा: ११७ ३।२।९। बदरा. १५० ज्ञमन्यः , ४६७ १२ १७८ ३ लब इताये. १८१ . १८२ २ १९३ ११ १९१ ११ ५११ ११ ५१६ २ ५२३ ५ Page #632 -------------------------------------------------------------------------- ________________ જ ક જ જarat Na '' A ' જ આવરણ * દીપક પ્રિન્ટરી અમદાવાદ–૧.