________________
स्वोपक्ष-लघुवृत्तिः]
[ २५१ तुझ्याचँस्तृतीया-षष्ठ्यौ । २।२।११६ । तुल्यार्थे : युक्तात्
तृतीया-षष्ठ्यौ स्याताम् । मात्रा-मातुर्वा तुल्यः समो वा ॥११६॥ द्वितीया-पष्ठ्यावेनेनाऽनश्चः। २।२।११७। एनप्रत्ययान्तेन युक्ताद्
द्वितीया-षष्ठ्यौ स्याताम् । न चेत् सः
___अञ्चेः परः स्यात् । पूर्वेण ग्राम-ग्रामस्य वा । अनश्चेरिति किम् ?
प्राग् ग्रामात् ॥ ११७ ॥ हेत्वर्थस्तृतोयाद्याः । ।। ११८ । हेतुः निमित्तं, तद्वाचिभिः युक्तात्
तृतीयाद्याः स्युः ।