SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २५० ] [ हैम-शब्दानुशासनस्ये *पृथग-नाना पञ्चमी च । २ । २ । ११३ । आभ्यां युक्तात् पञ्चमी तृतीया च स्यात् । पृथग मैत्रात्-मैत्रेण वा। नाना चैत्रात् –चैत्रेण वा ॥ ११३ ॥ ऋते द्वितीया च । । । ११४ । ऋते-शब्देन युक्ताद् द्वितीया-पञ्चमी च स्यात ऋते धम्म-धर्मात् ___कुतः सुखम् ॥ ११४ ।। विना ते तृतीया च । २ । २ । ११५ । विना-शब्देन युक्तात् ते-द्वितीया-पञ्चम्यौ तृतीया च स्यात् । विना वातं-वातात्-वातेन वा ॥११५॥ * यदात्वसहायाथी पृथङ-नानाशब्दौ तदाऽऽभ्यां पञ्चमी तृतीया च विधीयते । सं०
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy