________________
२५० ]
[ हैम-शब्दानुशासनस्ये
*पृथग-नाना पञ्चमी च । २ । २ । ११३ । आभ्यां युक्तात्
पञ्चमी तृतीया च स्यात् । पृथग मैत्रात्-मैत्रेण वा।
नाना चैत्रात् –चैत्रेण वा ॥ ११३ ॥ ऋते द्वितीया च । । । ११४ । ऋते-शब्देन युक्ताद् द्वितीया-पञ्चमी च स्यात ऋते धम्म-धर्मात्
___कुतः सुखम् ॥ ११४ ।। विना ते तृतीया च । २ । २ । ११५ । विना-शब्देन युक्तात् ते-द्वितीया-पञ्चम्यौ तृतीया
च स्यात् । विना वातं-वातात्-वातेन वा ॥११५॥
* यदात्वसहायाथी पृथङ-नानाशब्दौ तदाऽऽभ्यां
पञ्चमी तृतीया च विधीयते ।
सं०