SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ - लघुवृत्ति: ] तद्वाचिभ्यां पञ्चमी - सप्तम्यौ स्याताम् । इहस्थोऽयमिष्वासः क्रोशात् - क्रोशे वा लक्ष्यं विध्यति, अद्य भुक्त्वा मुनिः द्वय -यहातू - द्वय हे | ૨૪૨ वा भोक्ता ॥ ११० ॥ अधिकेन भूयसस्ते । २ । २ । १११ । अधिकेन = अल्पीयोवाचिना योगे भूयोवाचिनः अधिको द्रोणः ते सप्तभी - पञ्चम्यौ स्याताम् । खार्थी - खार्या वा ॥ १११ ॥ तृतीयाऽल्पीयस । २ । २ । ११२ । अधिकेन भूयोवाचिना योगे अल्पीयोवाचिनः तृतीया स्यात् । अधिका खारी द्रोणेन ॥ ११२ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy