________________
स्वोपज्ञ - लघुवृत्ति: ]
तद्वाचिभ्यां पञ्चमी - सप्तम्यौ स्याताम् । इहस्थोऽयमिष्वासः क्रोशात् - क्रोशे वा लक्ष्यं विध्यति,
अद्य भुक्त्वा मुनिः
द्वय -यहातू - द्वय हे
| ૨૪૨
वा भोक्ता ॥ ११० ॥
अधिकेन भूयसस्ते । २ । २ । १११ । अधिकेन = अल्पीयोवाचिना योगे
भूयोवाचिनः
अधिको द्रोणः
ते सप्तभी - पञ्चम्यौ स्याताम् ।
खार्थी - खार्या वा ॥ १११ ॥
तृतीयाऽल्पीयस । २ । २ । ११२ । अधिकेन भूयोवाचिना योगे अल्पीयोवाचिनः तृतीया स्यात् । अधिका खारी द्रोणेन ॥ ११२ ॥