SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४८ । [ हैम-शब्दानुशासनस्थ जाति - गुण - क्रियादिभिः समुदायात् एकदेशस्य बुद्धया पृथक्करणं निर्द्धारणम्, तस्मिन गम्ये षष्ठी - सप्तम्यौ स्याताम्, अविभागे= निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद्गम्याने । क्षत्रियो नृणां - नृषु वा शूरः, कृष्णा गवां गोपु वा बहुक्षीरा, धावन्तो यातां - यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः कुरूणां कुरुषु वा । अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः ।। १०९ ॥ क्रिया - मध्येऽध्व-काले पञ्चमी च । २ । २ । ११० । क्रिययोर्मध्ये यौ अध्व - कालौ,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy