________________
२४८ ।
[ हैम-शब्दानुशासनस्थ
जाति - गुण - क्रियादिभिः
समुदायात् एकदेशस्य बुद्धया पृथक्करणं निर्द्धारणम्,
तस्मिन गम्ये
षष्ठी - सप्तम्यौ स्याताम्, अविभागे= निर्द्धार्यमाणैकदेशस्य समुदायेन सह कथञ्चिदैक्ये शब्दाद्गम्याने ।
क्षत्रियो नृणां - नृषु वा शूरः, कृष्णा गवां गोपु वा बहुक्षीरा, धावन्तो यातां - यात्सु वा शीघ्रतमाः, युधिष्ठिरः श्रेष्ठतमः
कुरूणां कुरुषु वा ।
अविभाग इति किम् ? मैत्रश्चैत्रात् पटुः ।। १०९ ॥
क्रिया - मध्येऽध्व-काले
पञ्चमी च । २ । २ । ११० ।
क्रिययोर्मध्ये यौ अध्व - कालौ,