________________
स्वोपक्ष-लघुवृत्ति: ]
पतिवन्यन्तर्वन्यौ भार्यागर्थिण्योः ।२।४। ५३ । भार्या=अ-विधवा स्त्री, तस्यां
गर्मियां च यथासंख्य
एतौ निपात्येते । पतिवत्नी, अन्तर्वत्नी ॥ ५३ ॥ जातेर-यान्त-नित्यस्त्री
शूद्रात् । । । ४ । ५४ । जातिवाचिनः अदन्तात्
स्त्रियां ङीः स्यात् , न तु यान्त-नित्यस्त्रीशूद्रात् । __कुक्कुटी, वृषली. नाडायनी, कठी। जातेरिति किम् ? मुण्डा । यान्तवर्जनं किम् ? क्षत्रिया नित्यस्त्रीवर्जनं चिम् ? खट्वा ।