________________
३३८ ]
एषु
पतिशब्दात् स्त्रियां ङीः स्यात्,
अन्तस्य न च ।
सपत्नी, एकपत्नी ॥ ५० ॥
[ हैम-शब्दानुशासनस्य
ऊढायाम् । २ । ४ । ५१ ।
पत्युः परिणीतायां स्त्रियां डी: स्यात्,
न् चान्तस्य ।
पत्नी, वृषलस्य पत्नी ॥ ५१ ॥ । २ । ४ । ५२ ।
पाणिगृहीती -ति पाणिगृहीती
तिप्रकाराः शब्दा ऊढायां स्त्रियां
इयन्ता निपात्यन्ते ।
पाणिगृहीती - करगृहीती ।
ऊढायामित्येव ?
पाणिग्रहीतान्या ॥ ५२ ॥