________________
13D
खोपा-लघुत्तिः ]
[ ३३७ पत्युनः । २।४ । ४८ । पत्यन्ताद् बहुव्रीहेः
स्त्रियां छीर्वा स्यात् , तद्योगे अन्तस्य न च ।
___ दृढपत्नी-दृढपतिः । मुख्याद् इत्येव ?
बहुस्थूलपतिः पुरी ॥४८॥ सादेः । २ । ४ । ४९ । स-पूर्वपदात्
पत्यन्तातू
स्त्रियां ङीर्वा स्यात् , तद्योगे अन्तस्य न च । ग्रामस्य पतिः
ग्रामपत्नी-ग्रामपतिः। सादेरिति किम् ? पतिरियम् , ग्रामस्य पतिरियम् ॥४९॥ स-पन्यादौ । । । ४ । ५० ।