________________
[हैम-शब्दानुशासनस्यः
बहुव्रीहेः
स्त्रियां डीः स्यात् ।
____ शङ्खभिन्नी, उरुभिन्नी । कृतादिवर्जन किम् ? दन्तकृता, दन्तभिता
दन्तजाता, दन्तप्रतिपन्ना ॥ ४६॥ अनाच्छादजात्यादेवा ।२।४। ४७ । आच्छादवर्जा या जातिः तदवयवात्
कृतादिवर्जात् तान्ताद् बहुव्रीहेः
स्त्रियां ङीर्वा स्यात् । शाङ्गरजग्धी-शाङ्गरजग्धा । __आच्छादवर्जन किम् ? वस्त्रछन्ना । जात्यादेरिति किम् ?
मासयाता । अ-कृतायन्ताद् इत्येव ?
कुण्डकृता ॥४७॥