SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४० ] [हम-शब्दानुशासनस्य शूद्रवर्जनं किम् ? शूद्रा । द्रा । आत् इत्येव ? आखुः ॥ ५४॥ पाक-कर्ण-पर्ण-वालान्तात् ।।४।५५। पाकायन्ताया जातेः स्त्रियां डीः स्यात् । ओदनपाकी, आखुकर्णी, मुर्गी, गोवाली । जातेः इत्येव ? __ बहुपाका यवागूः ॥ ५५ ॥ अ-सत्-काण्ड-प्रान्त-शत-का-श्चः पुष्पात् । २ । ४ । ५३ । सदाजिवर्जेभ्यः परो यः पुष्पशब्दः तदन्तात् जातेः स्त्रियां ङीः स्यात् । शङ्खपुष्पी । सदादिवर्जनं किम् ? सत्पुष्पा, काण्ड पुष्पा,
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy