________________
३४० ]
[हम-शब्दानुशासनस्य
शूद्रवर्जनं किम् ? शूद्रा ।
द्रा । आत् इत्येव ? आखुः ॥ ५४॥ पाक-कर्ण-पर्ण-वालान्तात् ।।४।५५। पाकायन्ताया जातेः
स्त्रियां डीः स्यात् । ओदनपाकी, आखुकर्णी,
मुर्गी, गोवाली । जातेः इत्येव ?
__ बहुपाका यवागूः ॥ ५५ ॥ अ-सत्-काण्ड-प्रान्त-शत-का-श्चः
पुष्पात् । २ । ४ । ५३ । सदाजिवर्जेभ्यः परो यः पुष्पशब्दः
तदन्तात् जातेः स्त्रियां ङीः स्यात् ।
शङ्खपुष्पी । सदादिवर्जनं किम् ?
सत्पुष्पा, काण्ड पुष्पा,