________________
स्वोपक्ष-लघुवृत्ति: ।
प्रान्तपुष्पा, शतपुष्पा,
एकपुष्पा, प्राकपुष्पा ॥५६॥ अ-सम्-भस्त्रा- जिन-क-शण-- पिएडात्--फलात् ।।४।५७) समादिवर्जेभ्यो यः फलशब्दः तदन्तात जातेः स्त्रियां डीः स्यात ।
दासीफली । समादिप्रतिषेधः किम् ? संफला, भस्त्रफला,
अजिनफला, एकफला, शणफला, पिण्डफला
ओषधिः ॥ ५७ ॥ अ--नओ मूलात् । २।४ । ५८ । नञ्वर्जात् परो यो मूलशब्दः तदन्तात् जाते स्त्रियां डीः स्यात् ।