SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष-लघुवृत्ति: । प्रान्तपुष्पा, शतपुष्पा, एकपुष्पा, प्राकपुष्पा ॥५६॥ अ-सम्-भस्त्रा- जिन-क-शण-- पिएडात्--फलात् ।।४।५७) समादिवर्जेभ्यो यः फलशब्दः तदन्तात जातेः स्त्रियां डीः स्यात । दासीफली । समादिप्रतिषेधः किम् ? संफला, भस्त्रफला, अजिनफला, एकफला, शणफला, पिण्डफला ओषधिः ॥ ५७ ॥ अ--नओ मूलात् । २।४ । ५८ । नञ्वर्जात् परो यो मूलशब्दः तदन्तात् जाते स्त्रियां डीः स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy