________________
३४२]
[ हैम-शब्दानुशासनस्य दर्भमूली, शीर्षमूली ।
अ- नत्र इति किम् ? अमूला ॥५८।। धवाद् योगादपालकान्तात् ।। ४ । ५९ । धवो भर्ता,
तद्वाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात्
ङीः स्यात् ।
षष्ठी, गणकी । धवात् इति किम् ?
प्रसूता । योगात् इति किम् ?
. . देवदत्तो धवः, . देवदत्ता स्त्री स्वतः । अ-पालकान्तादिति किम् ? |
गोपालकस्य स्त्री गोपालिका । आत् इत्येव ?
सहिष्णोः स्त्री सहिष्णुः ॥ ५९॥