SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ ३४२] [ हैम-शब्दानुशासनस्य दर्भमूली, शीर्षमूली । अ- नत्र इति किम् ? अमूला ॥५८।। धवाद् योगादपालकान्तात् ।। ४ । ५९ । धवो भर्ता, तद्वाचिनः सम्बन्धात् स्त्रीवृत्तेः पालकान्तशब्दवर्जात् ङीः स्यात् । षष्ठी, गणकी । धवात् इति किम् ? प्रसूता । योगात् इति किम् ? . . देवदत्तो धवः, . देवदत्ता स्त्री स्वतः । अ-पालकान्तादिति किम् ? | गोपालकस्य स्त्री गोपालिका । आत् इत्येव ? सहिष्णोः स्त्री सहिष्णुः ॥ ५९॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy