SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ स्वीपक्ष-लघुत्तिः ] । ३४३ पूतक्रतु-वृषाकप्य-ग्नि--कुसित-- कुसिदात् ऐ च । २ । ४।३०। एभ्यो धववाचिभ्यः तद्योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् , ङीयोगे चैषां ऐः अन्तस्य । पूतक्रतायी, वृषाकपायी, अनायी, कुसितायी, कुसीदायी ॥ ६०॥ मनोरौ च वा । २ । ४ । ६१ । धववृत्तेः स्त्रीवृत्तेः डीर्वा स्यातू , डीयोगे चास्य औः ऐः च अन्तस्य मनावी, मनायी, मनुः ॥६१॥ वरुणे-न्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः । २ । ४ । ६२ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy