________________
स्वीपक्ष-लघुत्तिः ]
। ३४३ पूतक्रतु-वृषाकप्य-ग्नि--कुसित-- कुसिदात् ऐ च । २ । ४।३०। एभ्यो धववाचिभ्यः तद्योगात् स्त्रीवृत्तिभ्यो ङीः स्यात् ,
ङीयोगे चैषां ऐः अन्तस्य । पूतक्रतायी, वृषाकपायी, अनायी, कुसितायी,
कुसीदायी ॥ ६०॥ मनोरौ च वा । २ । ४ । ६१ । धववृत्तेः स्त्रीवृत्तेः
डीर्वा स्यातू , डीयोगे चास्य
औः ऐः च अन्तस्य
मनावी, मनायी, मनुः ॥६१॥ वरुणे-न्द्र-रुद्र-भव-शर्व-मृडादान् चान्तः । २ । ४ । ६२ ।