________________
( हैम-शब्दानुशासनस्य
एभ्यो धववाचिभ्यो योगात् - स्त्रीवृत्तिभ्यो ङीः स्यात् ,
डीयोगे आन् चान्तः । वरुणानी, इन्द्राणी, रुद्राणी, भवानी,
शर्वाणी, मृडानी ॥६२॥ मातुला-ऽऽचाया-पाध्यायाद् वा
। २ । ४ । ६३ । एभ्यो धक्वाचिभ्यो योगात् स्त्रीवृत्तिभ्यो
____डीः स्यात् , ङी-योगे च आन् अन्तो वा । मातुलानी-मातुली । आचार्यानी-आचार्यां ।
___ उपाध्यायानी-उपाध्यायी ॥६३॥ सूर्यादेवतायां वा । २ । ४ । ६४ । सूर्यात्
धववाचिनो योगात्