________________
६
-
स्वोपक्ष-लघुवृत्तिः । देवतास्त्रीवृत्तेः
डीर्वा स्यात् , ङीयोगे च आन् अन्तः ।
सूर्याणी, सूर्या । देवतायामिति किम् ?
मानुषी सूरी ॥ ६४ ॥ यव-यवना-रण्य-हिमाद्दोष-लिप्यु-रु-महत्त्वे ।२।४।६५। एभ्यो यथासंख्य दोषादौ गम्ये
स्त्रियां ङीः स्यात् , डीयोगे च आन् अन्तः ।। यवानी-यवनानी लिपिः,
___अरण्यानी, हिमानी ॥६५॥ अर्य-क्षत्रियाद् वा । २ । ४ । ६६ । आभ्यां स्त्रियां
ङीर्वा स्यात् ,