________________
[ हैम-शब्दानुशासनस्य
ङीयोगे च आन् अन्तः । __ अर्याणी-अर्या ।
क्षत्रियाणी-क्षत्रिया ॥६६॥ यत्रो डायन् च वा । २ । ४ । ६७ । यजन्तात्
स्त्रियां ङीः स्यात् ,
डीयोगे च डायन्
अन्तो वा स्यात् ।
__गार्गी-गाायणी ॥६७॥ लोहितादि-शकलान्तात् । २ । ४ । ६८ । लोहितादेः शकलान्तात्
यजन्तात्
स्त्रियां ङीः स्यात् , तद्योगे च डायन् अन्तः ।
लौहित्यायनी, शाकल्यायनी ॥६८॥ षा-बटाद्वा । २ । ४ । ६९ ।
षान्तात्
अवटाच