SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ [ हैम-शब्दानुशासनस्य ङीयोगे च आन् अन्तः । __ अर्याणी-अर्या । क्षत्रियाणी-क्षत्रिया ॥६६॥ यत्रो डायन् च वा । २ । ४ । ६७ । यजन्तात् स्त्रियां ङीः स्यात् , डीयोगे च डायन् अन्तो वा स्यात् । __गार्गी-गाायणी ॥६७॥ लोहितादि-शकलान्तात् । २ । ४ । ६८ । लोहितादेः शकलान्तात् यजन्तात् स्त्रियां ङीः स्यात् , तद्योगे च डायन् अन्तः । लौहित्यायनी, शाकल्यायनी ॥६८॥ षा-बटाद्वा । २ । ४ । ६९ । षान्तात् अवटाच
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy