________________
[ हैम-शब्दानुशासनस्य तद्धितेति किम् ?
हस्तिनीयति, हस्तिन्यः ॥५१॥ एयेऽग्नायी । ३।। ५२ । एयप्रत्यये अनायी एव परतः स्त्री
पुंवत् स्यात् । आग्नेयः । पूर्वेण सिद्धे नियमार्थमिदम् ।
__श्यनेयः ॥ ५२ ॥ नाऽप्-प्रियाऽऽदौ । ३ । २ । ५३ । अप्प्रत्ययान्ते स्त्र्येकार्थे उत्तरपदे .
प्रियादौ च
परतः
पुंवत् स्यात् । कल्याणीपञ्चमा रात्रयः,