SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ स्वीपा-लघुवृत्तिः ] कल्याणीप्रियः । अप-प्रियादाविति किम् ? ___ कल्याणपञ्चमीकः पक्षः ॥ ५३॥ तद्धिताऽककोपान्त्यपूरण्याख्याः ।३। । ५४ । तद्धितस्याकप्रत्ययस्य च क उपान्त्यो यासां ताः पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री पुंवत् स्युः । मद्रिकाभार्यः, कारिकाभार्यः, पञ्चमीभार्यः, दत्ताभार्यः । तद्विताकेति किम् ? ___ पाकभार्यः ॥ ५४ ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे । ३ । २। ५५ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy