________________
स्वीपा-लघुवृत्तिः ] कल्याणीप्रियः ।
अप-प्रियादाविति किम् ? ___ कल्याणपञ्चमीकः पक्षः ॥ ५३॥ तद्धिताऽककोपान्त्यपूरण्याख्याः
।३। । ५४ । तद्धितस्याकप्रत्ययस्य च क उपान्त्यो यासां ताः
पूरणप्रत्ययान्ताः संज्ञाश्च परतः स्त्री
पुंवत् स्युः । मद्रिकाभार्यः, कारिकाभार्यः,
पञ्चमीभार्यः, दत्ताभार्यः । तद्विताकेति किम् ?
___ पाकभार्यः ॥ ५४ ॥ तद्धितः स्वरवृद्धिहेतुररक्तविकारे । ३ । २। ५५ ।