SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ ४९२ ] [ हैम-शब्दानुशासनस्य रक्त-विकाराभ्यामऽन्यार्थः स्वरवृद्धिहेतुः ___च तद्धितः तदन्तः परतः स्त्री पुवत् स्यात् । __ माथुरीभार्यः । स्वरेति किम् ? वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ? अर्द्धप्रस्थभार्यः । अ-रक्तविकार इति किम् ? ___ काषायबृहतिकः, लौहेयः ॥ ५५ ॥ स्वाङ्गाद् ङीर्जातिश्चाऽ-मानिनि ।३ । २। ५६ । स्वाङ्गाद् यो ङीः तदन्तो जातिवाची च
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy