________________
४९२ ]
[ हैम-शब्दानुशासनस्य रक्त-विकाराभ्यामऽन्यार्थः स्वरवृद्धिहेतुः
___च तद्धितः तदन्तः परतः स्त्री
पुवत् स्यात् ।
__ माथुरीभार्यः । स्वरेति किम् ?
वैयाकरणभार्यः । वृद्धिहेतुरिति किम् ?
अर्द्धप्रस्थभार्यः । अ-रक्तविकार इति किम् ? ___ काषायबृहतिकः, लौहेयः ॥ ५५ ॥ स्वाङ्गाद् ङीर्जातिश्चाऽ-मानिनि
।३ । २। ५६ । स्वाङ्गाद् यो ङीः तदन्तो
जातिवाची च