SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ सोपा-लघुत्तिः ] परतः स्त्री पुंवत् न स्यात् , न तु मानिनि । दीर्घकेशीभार्यः, कठीभार्यः, . शूद्राभायः । स्वाङ्गादिति किम् ? पटुभार्यः । अ-मानिनीति किम् ? दीर्घकेशमानिनी ॥ ५६ ।। पुंवत् कर्मधारये । ३।२। ५७ । परतः स्त्री अनूङ् . कर्मधारये सति स्च्येकार्थे उत्तरपदे परे पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका, चन्द्रमुखवृन्दारिका । अनूङित्येव ? ब्रह्मबन्धूवृन्दारिका ॥ ५७ ॥
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy