________________
सोपा-लघुत्तिः ] परतः स्त्री पुंवत् न स्यात् ,
न तु मानिनि । दीर्घकेशीभार्यः, कठीभार्यः,
. शूद्राभायः । स्वाङ्गादिति किम् ? पटुभार्यः । अ-मानिनीति किम् ?
दीर्घकेशमानिनी ॥ ५६ ।। पुंवत् कर्मधारये । ३।२। ५७ । परतः स्त्री
अनूङ् .
कर्मधारये सति स्च्येकार्थे उत्तरपदे परे
पुंवत् स्यात् । कल्याणप्रिया, मद्रकभार्या, माथुरवृन्दारिका,
चन्द्रमुखवृन्दारिका । अनूङित्येव ?
ब्रह्मबन्धूवृन्दारिका ॥ ५७ ॥