________________
। हैम-शब्दानुशासनम
रिति ।३।२। ५८। परतः स्त्री
रिति प्रत्यये
पुंवत् स्यात् । पटुजातीयाः, कठदेशीया ॥ ५८ ॥ त्व-ते गुणः । ३ । २ । ५९ । परतः स्त्री अनूङ् गुणवचनः त्व-तयोः प्रत्ययोः
मुंवत् स्यात् । पटुत्वम् , पटुता । गुण इति किम् ?
कठीत्वम् ॥ ५९॥ च्वौ क्वचित् । ३ । २।६० । परतः स्त्री
अनूङ्
चौ क्वचित्