________________
.
.
-
.
स्थोपा-लघुवृत्तिः । पुंवत् स्यात् ।
महद्भूता कन्या । क्वचिदिति किम ?
___ गोमतीभूता ॥६॥ सर्वादयो-ऽस्यादौ ।३।२।६१ । सर्वादिः परतः स्त्री
पुंवत् स्यात् , न तु स्यादौ ।
सर्वस्त्रियः, भवत्पुत्रः । अ-स्यादाविति किम् ?
सर्वस्यै ॥ ६१॥ मृगक्षीराऽऽदिषु वा । ३।२। ६२ । एषु समासेषु
परतः स्त्री
___ उत्तरपदे पुंवत् वा स्यात् । मृगक्षीरम्-मृगक्षीरम् ।
काकशावः-काकीशावः ॥ ६२ ॥