SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ४९६ ] ऋदुदित् तर-तम-रूप-कल्पब्रुव - चेलट् - गोत्र - मत-- हते वा स्वश्च । ३ । २ । ६३ । ऋदुदित् परतः स्त्री ब्रुवादौ च पुंपच पचन्तितरा, [ हैम-शब्दानुशासनस्य त्र्येकार्थे उत्तरपदे श्रेयसितरा, तरादिषु प्रत्ययेषु वा स्यात् । पचत्तरा, पचन्तितमा, श्रेयस्तरा, पचत्तमा, हस्वान्तः पचन्तीतरा । श्रेयसीतरा । पचतीतमा ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy