________________
४९६ ]
ऋदुदित् तर-तम-रूप-कल्पब्रुव - चेलट् - गोत्र - मत-- हते वा स्वश्च । ३ । २ । ६३ ।
ऋदुदित्
परतः स्त्री
ब्रुवादौ च
पुंपच
पचन्तितरा,
[ हैम-शब्दानुशासनस्य
त्र्येकार्थे उत्तरपदे
श्रेयसितरा,
तरादिषु प्रत्ययेषु
वा स्यात् ।
पचत्तरा,
पचन्तितमा,
श्रेयस्तरा,
पचत्तमा,
हस्वान्तः
पचन्तीतरा ।
श्रेयसीतरा ।
पचतीतमा ।