SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ स्वीप - लघुवृत्तिः । खित्प्रत्ययान्ते उत्तरपदे मोsन्तो यथासम्भवं स्वादेशश्च स्यात् । झंमन्या, कालिमन्या, अरुन्तुदः । खितीति किम् ? ज्ञ-मानी । अन- व्ययस्येति किम् ? दोषामन्यमहः ॥ १११ ॥ सत्याऽगदाऽस्तोः कारे । ३ । २ । ११२ । एभ्यः कारे उत्तरपदे सत्यङ्कारः, एते मोऽन्तः स्यात् । अगदङ्कारः, [ ५२३ अस्तुङ्कारः ।। ११२ ॥ लोकम्पृण--- मध्यन्दिनाऽनभ्यामित्यम् । ३ । २ । ११३ । कृतपूर्व पदमोऽन्ता
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy