________________
स्वीप - लघुवृत्तिः ।
खित्प्रत्ययान्ते उत्तरपदे मोsन्तो यथासम्भवं
स्वादेशश्च स्यात् ।
झंमन्या, कालिमन्या, अरुन्तुदः । खितीति किम् ? ज्ञ-मानी । अन- व्ययस्येति किम् ?
दोषामन्यमहः ॥ १११ ॥
सत्याऽगदाऽस्तोः कारे । ३ । २ । ११२ ।
एभ्यः
कारे उत्तरपदे
सत्यङ्कारः,
एते
मोऽन्तः स्यात् ।
अगदङ्कारः,
[ ५२३
अस्तुङ्कारः ।। ११२ ॥
लोकम्पृण--- मध्यन्दिनाऽनभ्यामित्यम् । ३ । २ । ११३ ।
कृतपूर्व पदमोऽन्ता