SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ - ६.२२ ) । हैम-शब्दानुशासनस्य परस्याऽऽप उत्तरपदस्य ईपू स्यात् । द्वीपम् , अन्तरीपम् । नीपम् , समीपम् । उपसर्गादिति किम् ? स्वापः । अन-वर्णेति किम् ? प्रापम् , परापम् ॥ १०९ ॥ अनोर्देशे उप ।३।२ । ११० । अनोः परस्यापो देशेऽर्थे उप् स्यात् । अनूपो देशः । देश इति किम् ? अन्वीपं वनम् ॥ ११० ॥ खित्यन-व्ययाऽरुषो मोऽन्तो हूस्वश्च ।३ । २ । १११ । स्वरान्तस्य अन-व्ययस्य अ-रुषश्च
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy