________________
-
६.२२ )
। हैम-शब्दानुशासनस्य परस्याऽऽप उत्तरपदस्य
ईपू स्यात् । द्वीपम् , अन्तरीपम् ।
नीपम् , समीपम् । उपसर्गादिति किम् ? स्वापः । अन-वर्णेति किम् ?
प्रापम् , परापम् ॥ १०९ ॥ अनोर्देशे उप ।३।२ । ११० । अनोः परस्यापो देशेऽर्थे उप् स्यात् ।
अनूपो देशः । देश इति किम् ?
अन्वीपं वनम् ॥ ११० ॥ खित्यन-व्ययाऽरुषो मोऽन्तो
हूस्वश्च ।३ । २ । १११ । स्वरान्तस्य अन-व्ययस्य
अ-रुषश्च