________________
५२४ ]
- -
-
-
[ हैम-शब्दानुशासनस्थ
निपात्यन्ते । लोकम्पृणः
मध्यन्दिनम् ,
___ अनभ्याशमित्यः ॥ ११३ ॥ भ्राष्ट्राग्नेरिन्धे । ३ । २ । ११४ । आभ्यां इन्धेः उत्तरपदे
मोऽन्तः स्यात् । भ्राट्मिन्धः अग्निमिन्धः ॥ ११४ ॥ अ-गिलाद गिल-गिलगिलयोः
।३।२ । ११५। गिलान्तवर्जात् पूर्वपदात् परे गिले गिलगिले चोत्तरपदे
मोऽन्तः स्यात् । तिमिङ्गिलः, तिमिङ्गिलगिलः । अगिलादिति किम् ?
तिमिङ्गिलगिलः ॥ ११५ ॥