SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ स्वीप-लघुतिः । । ५१५ भद्रोष्णात् करणे । ३ । २ । ११६ । आभ्यां परः ..... करणे उत्तरपदे . मोऽन्तः स्यात् । भद्रकरणम् , उष्णंकरणम् ॥ ११६ ॥ नवाऽखित्-कृदन्ते रात्रेः ।३।२।११७। खित्वर्जे कृदन्ते उत्तरपदे परे रात्रः मोऽन्तो वा स्यात् ।। रात्रिश्चरः-रात्रिचरः । खिद्वर्जनमिति किम् ? ___रात्रिमन्यमहः । कृदन्त इति किम ? रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥ ११७ ॥ धेनोभव्यायाम् । ३ । २ । ११८ ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy