________________
स्वीप-लघुतिः ।
। ५१५
भद्रोष्णात् करणे । ३ । २ । ११६ । आभ्यां परः ..... करणे उत्तरपदे
. मोऽन्तः स्यात् । भद्रकरणम् , उष्णंकरणम् ॥ ११६ ॥ नवाऽखित्-कृदन्ते रात्रेः ।३।२।११७। खित्वर्जे कृदन्ते उत्तरपदे परे रात्रः मोऽन्तो
वा स्यात् ।।
रात्रिश्चरः-रात्रिचरः । खिद्वर्जनमिति किम् ?
___रात्रिमन्यमहः । कृदन्त इति किम ?
रात्रिसुखम् । अन्तग्रहणं किम् ? रात्रयिता ॥ ११७ ॥ धेनोभव्यायाम् । ३ । २ । ११८ ।