________________
[हेम-शब्दानुशासनस्य
धेनोः भव्यायामुत्तरपदे मोऽन्तो वा स्यात् ।
धेनुम्भव्या-धेनुभव्या ॥११८॥ अ-षष्ठीतृतीयादन्याद् दोऽर्थे
।३।२।११९ । अ-षष्ठयन्ताद् अ-तृतीयान्ताच अन्यात् अर्थे उत्तरपदे द् अन्तो वा स्यात् ।
___ अन्यदर्थः-अन्यार्थः । षष्ठ्यादिवर्जनं किम् ?
अन्यस्यान्येन वाऽर्थोऽन्यार्थः ॥ ११९ ॥ आशी-राशा-sऽस्थिता-ऽऽस्थो-स्सुको ति
रागे । ३ । २ । १२० । एषत्तरपदेषु अ-षष्ठी-तृतीयात् अन्याद्
द् अन्तः स्यात् ।