________________
स्वोपा-लघुतिः
[ ५२७ अन्यदाशीः, अन्यदाशा, अन्यदास्थितः, अन्यदास्था, अन्यदुत्सुकः, अन्यदूतिः,
अन्यद्रागः । अ-षष्ठीतृतीयादित्येव ? अन्यस्य अन्येन वा
आशीः अन्याशीः ॥ १२० ।। ईय-कारके । ३ । २ । १२१ । अन्याद् ईये प्रत्यये
___ कारके चोत्तरपदे दोऽन्तः स्यात् ।
अन्यदीयः, अन्यत्कारकः ॥ १२१ ॥ सर्वादि-विश्वग-देवाद् डद्रिः
कव्यश्चौ ।३।२। १२२ । सर्वांदेः
विष्वगू-देवाभ्यां च .... परतः