SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ५२८ ] क्विवन्ते अचौ उत्तरपदे डद्रिरन्तः स्यात् । सर्वद्रीचः, द्व्यद्रयङ्, कद्रयङ्, विष्वद्रथङ्क, क्वीति किम् ? देवद्रथङ्, | हैम-शब्दानुशासनस्ये विष्वगंचनम् ।। १२२ ।। सह- समः सधि-समि । ३ । २ । १२३ । अनयोः स्थाने क्विवन्ते अच उत्तरपदे यथासंख्यं सधि - समी स्याताम् । सध्यङ्, सम्यङ् । कायञ्च इत्येव ? सहाञ्चनम् ।। १२३ ।। तिरसस्तिर्यति । ३ । २ । १२४ । 1
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy