________________
५२८ ]
क्विवन्ते अचौ उत्तरपदे डद्रिरन्तः स्यात् ।
सर्वद्रीचः,
द्व्यद्रयङ्,
कद्रयङ्,
विष्वद्रथङ्क,
क्वीति किम् ?
देवद्रथङ्,
| हैम-शब्दानुशासनस्ये
विष्वगंचनम् ।। १२२ ।।
सह- समः सधि-समि । ३ । २ । १२३ ।
अनयोः स्थाने
क्विवन्ते अच उत्तरपदे
यथासंख्यं
सधि - समी स्याताम् ।
सध्यङ्, सम्यङ् ।
कायञ्च इत्येव ? सहाञ्चनम् ।। १२३ ।।
तिरसस्तिर्यति । ३ । २ । १२४ ।
1