________________
९८]
[ हैम शब्दानुशासनस्य
-
-
अतिभ्रूणाम् अतिभ्रुवाम्
नृणाम् स्त्रीणाम् वा ।
इयुव इत्येव-प्रधीनाम् ॥ ३१ ॥ हस्वाऽऽपश्च । १।४।३२ । हस्वान्तात् आबन्तात्
स्त्री-दन्ताच्च परस्याः आमो
'नाम्' स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् ,
वधूनाम् ॥ ३२ ॥ संख्यानां र्णाम् । १ । ४ । ३३ । र-ष-नान्तानां संख्यावाचिनां
आमो 'नाम्' स्यात् ।