SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ९८] [ हैम शब्दानुशासनस्य - - अतिभ्रूणाम् अतिभ्रुवाम् नृणाम् स्त्रीणाम् वा । इयुव इत्येव-प्रधीनाम् ॥ ३१ ॥ हस्वाऽऽपश्च । १।४।३२ । हस्वान्तात् आबन्तात् स्त्री-दन्ताच्च परस्याः आमो 'नाम्' स्यात् । देवानाम् , मालानाम् , स्त्रीणाम् , वधूनाम् ॥ ३२ ॥ संख्यानां र्णाम् । १ । ४ । ३३ । र-ष-नान्तानां संख्यावाचिनां आमो 'नाम्' स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy