________________
स्वोपक्ष-लघुतिः ] चतुर्णाम् , षण्णाम् , पश्चानाम् ,
अष्टानाम् ॥ ३३॥ स्त्रयः । १।४ । ३४ । आमः सम्बन्धिना
प्रयः स्यात् ।
त्रयाणाम , परमत्रयाणाम ॥३४॥ एदोदव्यां ङसि-उसोः रः।१।३।३५॥ एदोद्भ्यां परयोः
प्रत्येक __ सि-ङसोः 'र': स्यात् । मुनेः, मुनेः । धेनोः, धेनोः । गोः, गोः ।
योः, द्योः ॥ ३५॥ खि-ति-खी, ती-य उर् । १।४।३६। खि-ति-खी-ती सम्बन्धिनोः यात् परयोः
सि-उसोः उर स्यात् ।