________________
१००
हैम-शब्दानुशासनस्य
सख्युः, सख्युः । पन्युः, पत्युः । सखायं पतिं चेच्छतः
सख्युः २, पत्युः २ । य इति किम् ?
अतिसखेः, अधिपतेः ॥ ३६ ॥ ऋतो दुर् । १। ४ । ३७ । ऋतः परयोः असि-ङसोः डुर स्यात् ।
पितुः, पितुः ॥ ३७॥ तृ-स्वस-नप्तृ-नेष्ट-वष्टक्षत्तु-होतृ-पोतृ-प्रशास्त्रोघुव्यार् ।१।४ । ३८ । तृच तृनन्तस्य
स्वस्त्रादीनां च
ऋतो
घुटि परे
आर् स्यात् ।