SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ १०० हैम-शब्दानुशासनस्य सख्युः, सख्युः । पन्युः, पत्युः । सखायं पतिं चेच्छतः सख्युः २, पत्युः २ । य इति किम् ? अतिसखेः, अधिपतेः ॥ ३६ ॥ ऋतो दुर् । १। ४ । ३७ । ऋतः परयोः असि-ङसोः डुर स्यात् । पितुः, पितुः ॥ ३७॥ तृ-स्वस-नप्तृ-नेष्ट-वष्टक्षत्तु-होतृ-पोतृ-प्रशास्त्रोघुव्यार् ।१।४ । ३८ । तृच तृनन्तस्य स्वस्त्रादीनां च ऋतो घुटि परे आर् स्यात् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy