________________
meen
स्वोपक्ष-लघुवृत्तिः ] श्रिये, श्रिये । श्रियाः, श्रियः २ । श्रियाम् , श्रियि । अतिश्रिय, अतिश्रिये
पुंसे स्त्रियै वा। भ्रुबे, भ्रवे । भ्रवाः, भ्रवः । भ्रवाः भ्रवः । भ्रुवाम् अवि ।
अतिभ्रवै, अतिभ्रवे पुंसे स्त्रिय वा । इयुव इति किम् ? आध्ये ___ अ-स्त्रिया इति किम् ? स्त्रियै ॥३०॥ आमो नाम् वा ।१।४।३१ । इयुवोः स्थानिभ्यां स्त्री-दन्ताभ्यां परस्य आमो
__नाम् वा स्यात् , न तु स्त्रियाः । __ श्रीणाम् , श्रियाम् । भ्रणाम् , भ्रवाम् ।
अतिश्रीणाम् , अतिश्रियाम् ।