SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ meen स्वोपक्ष-लघुवृत्तिः ] श्रिये, श्रिये । श्रियाः, श्रियः २ । श्रियाम् , श्रियि । अतिश्रिय, अतिश्रिये पुंसे स्त्रियै वा। भ्रुबे, भ्रवे । भ्रवाः, भ्रवः । भ्रवाः भ्रवः । भ्रुवाम् अवि । अतिभ्रवै, अतिभ्रवे पुंसे स्त्रिय वा । इयुव इति किम् ? आध्ये ___ अ-स्त्रिया इति किम् ? स्त्रियै ॥३०॥ आमो नाम् वा ।१।४।३१ । इयुवोः स्थानिभ्यां स्त्री-दन्ताभ्यां परस्य आमो __नाम् वा स्यात् , न तु स्त्रियाः । __ श्रीणाम् , श्रियाम् । भ्रणाम् , भ्रवाम् । अतिश्रीणाम् , अतिश्रियाम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy