SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९६ ] [ हैम-शब्दानुशासनस्य स्त्रीदूतः । १ । ४ । २९ । नित्यस्त्रीलिङ्गात् ईदूदन्ताच्च परेषां स्यादेर्डिं ताम् यथासङ्ख्यं दै- दास - दास-दामः स्युः । नद्यै, नद्याः, नद्याः, नद्याम् । कुर्वे, कुत्रः कुर्व्वाः कुर्व्याम् । अतिलक्ष्म्यै पुंसे- स्त्रियै वा । स्त्रीति किम् ? ग्रामण्ये, खलवे पुंसे स्त्रियै ॥ २९ ॥ - वेयुवोऽस्त्रियाः । १ । ४ । ३० । इयुवस्थानिनौ यो स्त्रीदूतौ तदन्तात् स्त्रीवत् परेषाम् स्यादेर्डिताम् यथासंख्यम् दै- दास - दास-दामो वा स्युः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy