________________
९६ ]
[ हैम-शब्दानुशासनस्य
स्त्रीदूतः । १ । ४ । २९ ।
नित्यस्त्रीलिङ्गात् ईदूदन्ताच्च परेषां स्यादेर्डिं ताम् यथासङ्ख्यं
दै- दास - दास-दामः स्युः । नद्यै, नद्याः, नद्याः, नद्याम् । कुर्वे, कुत्रः कुर्व्वाः कुर्व्याम् ।
अतिलक्ष्म्यै पुंसे- स्त्रियै वा । स्त्रीति किम् ?
ग्रामण्ये, खलवे पुंसे स्त्रियै ॥ २९ ॥
-
वेयुवोऽस्त्रियाः । १ । ४ । ३० ।
इयुवस्थानिनौ यो स्त्रीदूतौ तदन्तात् स्त्रीवत् परेषाम् स्यादेर्डिताम्
यथासंख्यम्
दै- दास - दास-दामो वा स्युः ।