________________
स्वोपक्ष-लघुवृत्तिः ] स्त्रिया ङितां वा.
द-दास-दास दाम् । १।४।२८। स्त्रीलिङ्गात् इदुदन्तात् परेषाम्
डिताम्-डे-उसि-ङस्-डीनाम् यथासङ्ख्यं
दै-दाम-दास दामो वा स्युः । बुद्ध्यै, बुद्ध्ये ।
बुद्ध्याः , बुद्धेः आगतम् , स्वं वा । बुद्ध्याम् बुद्धौ । धेन्वै, धेनवे । धेन्वाः, धेनोः ।
धेन्वाम, धेनौ । प्रियबुद्ध्यै, प्रियबुद्धये
पुंसे-स्त्रिय वा ॥ २८ ॥