________________
.९४ ]
[हैम-शब्दानुशासनस्व
सख्यौ पत्यौ । इत इत्येव ? सखायमिच्छति, पतिमिच्छति
___ सख्यि, पत्यि । केवलेति किम् ?
प्रियसखौ, नरपतौ ॥ २६ ॥
न ना ङिदेत् ।१।४।२७ ।
केवल-सखि-पतेः यः टायाः ना, डिति परे एत् च उक्तः
स न स्यात् । सख्या, पत्या, सख्ये, पत्ये,
सख्युः, पत्युः आगतं, स्वं वा । सख्यो पत्यौ ।
डिदिति किम् ? पतयः ॥ २७ ॥