SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ स्त्रोप-लघुवृत्ति: अतिस्त्रये साघवे, अतिनेः साधोः आगतं, स्वम् वा। अदितीति किम् ? बुद्ध्याः, धेन्वाः । स्यादावित्येव ? शुची स्त्री ॥ २३॥ टः पुंसि ना ।१ । ४ । २४ । इदुदन्तात् परस्याः पुंविषयायाः टाया ना स्यात् । अतित्रिणा, अमुना, पुंसीति किम् ? बुद्धया ॥ २४ ॥ डिडौँ । १। ४ । २५। इदुदन्तात् परो डिौः स्यात्, मुनौ, धेनौ । अदिदित्येव ? बुद्ध्याम् ॥ २५ ॥ केवलसखिपतेरौः । १।४ । २६ । केवल-सखि-पतिभ्यां इदन्ताभ्यां परो डिऔः स्यात् । .
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy