________________
स्त्रोप-लघुवृत्ति:
अतिस्त्रये साघवे, अतिनेः साधोः
आगतं, स्वम् वा। अदितीति किम् ? बुद्ध्याः, धेन्वाः ।
स्यादावित्येव ? शुची स्त्री ॥ २३॥ टः पुंसि ना ।१ । ४ । २४ । इदुदन्तात् परस्याः
पुंविषयायाः टाया ना स्यात् । अतित्रिणा, अमुना,
पुंसीति किम् ? बुद्धया ॥ २४ ॥
डिडौँ । १। ४ । २५। इदुदन्तात् परो डिौः स्यात्, मुनौ, धेनौ ।
अदिदित्येव ? बुद्ध्याम् ॥ २५ ॥ केवलसखिपतेरौः । १।४ । २६ । केवल-सखि-पतिभ्यां इदन्ताभ्यां परो डिऔः स्यात् ।
.