________________
९२]
[ हैम-शब्दानुशासनस्य इदुतोऽस्त्रेरीदृत् । १ । ४ । २१ । टेरन्यस्य इन्तस्योदन्तस्य च औता सह यथासङ्खयम्
इदूतौ स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ?
____ अतिस्त्रियौ नरौ ॥ २१ ॥ जस्येदोत् ।। ४ । २२ । इदुदन्तयोः जसि परे यथासङ्खथं एदोतौ स्याताम् ।
मुनयः, साधवः ॥ २२ ॥ डित्यदिति ।१।४।२३ । अदिति ङिति स्यादौ परे इदुदन्तयोः यथासङ्ख्यं
एदोतौ स्याताम् ।