SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९२] [ हैम-शब्दानुशासनस्य इदुतोऽस्त्रेरीदृत् । १ । ४ । २१ । टेरन्यस्य इन्तस्योदन्तस्य च औता सह यथासङ्खयम् इदूतौ स्याताम् । मुनी, साधू । अस्त्रेरिति किम् ? ____ अतिस्त्रियौ नरौ ॥ २१ ॥ जस्येदोत् ।। ४ । २२ । इदुदन्तयोः जसि परे यथासङ्खथं एदोतौ स्याताम् । मुनयः, साधवः ॥ २२ ॥ डित्यदिति ।१।४।२३ । अदिति ङिति स्यादौ परे इदुदन्तयोः यथासङ्ख्यं एदोतौ स्याताम् ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy