________________
स्वीपक्ष-लघुवृत्ति: खट्वाय, खट्वायाः,
खट्वायाः, स्वट्वायाम् ॥ १७ ॥ सर्वादेर्डसपूर्वाः ।१।४।१८। सादेः आवन्तस्य डिताम् ये-यास-यास-यामः
ते डस्पूर्वाः स्युः । सर्वस्यै, सर्वस्याः ,
___ सर्वस्याः , सर्वस्याम् ॥ १८ ॥ टौस्येत् । १।४।१९। आवन्तस्य टौसोः परयोः एकारः स्यात् । बहुराजया, बहुराजयोः ॥ १९ ॥
औता । १।४।२०। आवन्तस्य औता सह ऐकारः स्थात् । माले स्तः, पश्य वा ॥ २० ॥