________________
५० ]
नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा । १ । ४ । १६ ।
पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो
हैम-शब्दानुशासनस्य
यथास्थानमुक्ताः, ते वा स्युः ।
पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥ १६ ॥
आपो ङितां ये-यास्
यासू-याम् । १ । ४ । १७ ।
आवन्तस्य
ङिताम् = डे - ङसि -ङस्कीनां यथासङ्ख्यं
यै - यासू - यास - यामः स्युः ।