SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ५० ] नवभ्यः पूर्वेभ्य इ-स्मात् - स्मिन् वा । १ । ४ । १६ । पूर्वादिभ्यो नवभ्यो ये इ-स्मात्-स्मिनो हैम-शब्दानुशासनस्य यथास्थानमुक्ताः, ते वा स्युः । पूर्वे, पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे इत्यादि । नवभ्य इति किम् ? त्ये ॥ १६ ॥ आपो ङितां ये-यास् यासू-याम् । १ । ४ । १७ । आवन्तस्य ङिताम् = डे - ङसि -ङस्कीनां यथासङ्ख्यं यै - यासू - यास - यामः स्युः ।
SR No.023381
Book TitleSiddha Hemshabdanushasan Laghuvrutti Part 01
Original Sutra AuthorN/A
AuthorJesingbhai Kalidas Trust
PublisherJesingbhai Kalidas Trust
Publication Year1973
Total Pages632
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy