________________
स्वोपक्ष-लघुवृत्तिः]
दिनेनावराः दिनावराः । तृतीयान्तादिति किम् ?
पूर्वस्मै मासेन ॥ १३॥ तीयं ङित्कार्ये वा । १।४। १४ । तीयान्तं नाम डे-ङसि-स्-डीनां कार्ये
सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्यै, द्वितीयायै । ङित्कार्य इति किम् ?
द्वितीयकाय ॥ १४ ॥ अवर्णस्यामः साम् । १।४।१५। अवर्णान्तस्य सर्वादेः
आमः साम् स्यात् । - सर्वेषाम् , विश्वासाम् ॥ १५ ॥